समाचारं

१९११ तमे वर्षे विश्वस्य प्रथमः "शीतलनभोजः" शीतलकस्य मञ्चः आसीत्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना साधारणगृहेषु शीतलकं चिरकालात् अत्यावश्यकं उपकरणं जातम्, शीतशृङ्खला-रसद-व्यवस्था अपि दूरतः नूतनानि सामग्रीनि सुलभतया प्राप्तुं शक्नुवन्ति परन्तु भोजनस्य शीतलकस्य उपयोगः आरम्भादेव जनानां कृते न स्वीकृतः आसीत्, तस्मात् सः कुटिलप्रक्रियायाः माध्यमेन गतः । शताधिकवर्षपूर्वं जनाः शीतलकस्थानकानां कृते "शीतलनभोजाः" आयोजयन्ति स्म ।
१९११ तमे वर्षे अक्टोबर्-मासे अमेरिकादेशस्य शिकागो-नगरस्य शेर्मन्-होटेल्-इत्यत्र "शीतलन-भोजः" इति उपन्यासः आयोजितः । भोजः अतीव विशालः आसीत्, यत्र शिकागो-नगरस्य अधिकारिणः, अमेरिकन-खाद्य-उद्योगस्य महत्त्वपूर्णाः उद्यमिनः, विशेषज्ञाः च सह प्रायः ४०० प्रतिभागिनः आसन् भोजस्य नुस्खा बहुजनं प्रभावितं कृतवान् - व्यञ्जनस्य नामस्य अतिरिक्तं तस्मिन् सामग्रीनां शीतकरणसमयः अपि चिह्नितः आसीत्, अपि च तत्र उक्तं यत् सामग्रीः कस्मात् जमेन गोदामात् आगता इति
पाश्चात्यभोजनसेवानियमानुसारं प्रथमं कुक्कुटस्य सूपं शिकागो-फ्रीजर-गोदामात् परोक्ष्यते, तदनन्तरं पैन-फ्राइड्-साल्मनः बूथ-फ्रीजर-गोदामात् आगच्छति मुख्यं भोजनं रोस्ट् कुक्कुटम् आसीत्, मेनूतः च ज्ञातुं शक्यते स्म यत् रोस्ट् "गत डिसेम्बरमासस्य टर्की" आसीत्... मिष्टान्नं सेबपाई सह अमेरिकनपनीरम् आसीत् प्रयुक्तानि सेबं मेनूमध्ये न चिह्नितानि आसन् यदा ते चिन्वन्ति स्म, परन्तु बूथ फ्रीज वेयरहाउसतः चिह्नानि।
भोजनात् पूर्वं शुष्कमार्टिनी-काकटेल्-सहितं भोजं परोक्ष्यते स्म, भोजनानन्तरं कृष्णा-कॉफी-सिगरेट्-इत्यादीनि च प्रदत्तानि आसन्, भोजस्य मानकं न्यूनं नासीत् इति वक्तुं शक्यते किमर्थं एतादृशे भोज्यभोजने जमेन अवयवानां प्रयोगः करणीयः, मेनूमध्ये विशेषतया च तत् सूचयितव्यम् ?
इदं भोजस्य अपेक्षया अधिकं अभियानम् अस्ति, एकः अद्वितीयः कार्यक्रमः यः प्रसिद्धानां शक्तिं प्रयुज्य शीतलकस्य खाद्यसुरक्षायाः कृते स्थापनं करोति । समाचारानुसारं अमेरिकी-अधिकारिणः वस्तुतः एतस्य भोजस्य उपयोगं कृत्वा एतत् विचारं प्रसारयितुम् इच्छन्ति स्म यत् "भवन्तः शीतलक-आहारात् निर्मितं भोजनं खादितुम् अर्हन्ति, तस्य भवतः शरीरे नकारात्मकः प्रभावः न भविष्यति" इति
ऐतिहासिकदृष्ट्या मानवशीतलनप्रौद्योगिक्याः विकासः प्रगतिश्च निरन्तरं भवति, शीतलकशीतलनानां लघुकरणात् आरभ्य गृहेषु प्रवेशपर्यन्तं अमेरिकनजनाः पूर्वमेव शीतलकसाधनानाम् उपयोगं कृत्वा कृषिक्षेत्रेभ्यः नगरनिवासिनः यावत् मांसं, शाकं, फलं च परिवहनं कर्तुं शक्नुवन्ति स्म दीर्घदूरं भोजनमेजस्य उपरि, परन्तु जनाः अद्यापि शीतलकस्य भोजनस्य सुरक्षां प्रश्नं कुर्वन्ति । एकतः बहवः जनाः मन्यन्ते यत् यत् मांसं हतं छिन्नं च भवति तत् सुरक्षिततरं, अधिकं स्वादिष्टं च खाद्यं भवति, यदा तु सप्ताहान् मासान् वा पूर्वं मृतानां पशूनां मांसं "आक्षेपार्हं विक्षोभजनकं च" इति अपरपक्षे जठरान्त्रसंक्रमणं, अतिसारः च तस्मिन् समये अमेरिकनजनानाम् प्रमुखशिरोवेदनासु अन्यतमम् आसीत् ।
तदतिरिक्तं अमेरिकनलेखकस्य अपटन सिन्क्लेर् इत्यस्य उपन्यासेन "द स्लाउटरहाउस्" इत्यनेन अमेरिकादेशस्य प्रारम्भिकवधशालानां छायायुक्ता कथा उजागरिता, येन उपभोक्तृणां शीतलकभोजनविषये संशयः अपि वर्धिताः उपन्यासे पूंजीनियन्त्रित बृहत् वधशालाः खाद्यसुरक्षायाः अवहेलनां कृत्वा सड़्गमांसम् सॉसेजरूपेण परिणमयित्वा उपभोक्तृभ्यः विक्रयन्ति पुस्तके लिखितम् अस्ति यत्, "अत्र शूकरस्य विषये सर्वं, शूकरस्य शब्दं विहाय, धनं प्राप्तुं उपयुज्यते" इति ।
समाचारानुसारं उपन्यासस्य प्रकाशनमात्रेण सामाजिकसंवेदना उत्पन्ना, तदानीन्तनस्य राष्ट्रपतिस्य रूजवेल्ट् इत्यस्य ध्यानं अपि आकर्षितवान् अमेरिकादेशेन १९०६ तमे वर्षे सम्बन्धित-उद्योगानाम् पर्यवेक्षणं वर्धयितुं "शुद्ध-आहार-औषध-अधिनियमः" आरब्धः
विधानेन जनानां शीतलकभोजनस्य विषये अविश्वासः पूर्णतया निवारयितुं न शक्यते स्म, अतः १९११ तमे वर्षे राजधानी-सर्वकारेण च संयुक्तरूपेण "शीतलन-भोजस्य" प्रचारः कृतः भोजः मध्यमसफलतां प्राप्तवान्, प्रसिद्धानां "विज्ञापनप्रभावः" च शीतलकभोजनस्य दुर्प्रतिष्ठां आंशिकरूपेण मेटयितुं साहाय्यं कृतवान् । परन्तु भोजस्य अनन्तरं केचन मीडियासंस्थाः भोजस्य निन्दां कुर्वन्तः कठोरस्तम्भाः प्रकाशितवन्तः । अवश्यं सर्वस्य द्वौ पक्षौ स्तः । गृहेषु शीतलकस्य प्रवेशेन अमेरिकनजनाः चिकित्सितमांसभक्षणेन सह सम्बद्धाः उदरस्य कर्करोगाः न्यूनाः पश्यन्ति । ▲# गहरीअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया