समाचारं

राजीनामा दत्तस्य सप्ताहद्वयानन्तरं ईरानीदेशस्य पूर्वविदेशमन्त्री जवादजरीफः उपराष्ट्रपतिपदे पुनरागमनस्य घोषणां कृतवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [global times new media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
जर्मन-प्रेस-एजेन्सी-संस्थायाः २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य पूर्वविदेशमन्त्री मोहम्मद-जवाद् जरीफः तस्मिन् एव दिने उपराष्ट्रपतिपदे पुनः आगमिष्यामि इति घोषितवान् सप्ताहद्वयं पूर्वं सः उपराष्ट्रपतिपदस्य त्यागपत्रं ददाति इति अवदत्।
अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये जरीफः सामाजिकमञ्चे पोस्ट् कृतवान् पूर्वसूचनानुसारं जरीफः अगस्तमासस्य प्रथमदिनाङ्के सामरिककार्याणां प्रभारी इराणस्य उपराष्ट्रपतिः, सामरिकसंशोधनकेन्द्रस्य निदेशकः च नियुक्तः जरीफः अगस्तमासस्य ११ दिनाङ्के स्वस्य त्यागपत्रस्य घोषणां कृतवान् तदा सः अवदत् यत् तस्य त्यागपत्रस्य मुख्यकारणं "स्वकार्यस्य परिणामेण सन्तुष्टः नास्ति" इति, अन्यैः समस्याभिः सह मिलित्वा सः "स्वमार्गं निरन्तरं कर्तुं चयनं करोति" इति विश्वविद्यालये” इति ।
ड्यूश प्रेस एजेन्सी इत्यनेन उल्लेखितम् यत् ६४ वर्षीयः जरीफः २०१३ तः २०२१ पर्यन्तं इराणस्य विदेशमन्त्रीरूपेण कार्यं कृतवान् तथा च २०१५ तमे वर्षे ईरानी परमाणुविषये षट् देशैः (अमेरिका, यूनाइटेड् किङ्ग्डम्) इत्यनेन सह ईरानी परमाणुविषये वार्तायां इराणस्य प्रतिनिधित्वं कृतवान् , फ्रान्स्, रूस, चीन, जर्मनी च) ऐतिहासिकसमझौतां कृतवन्तः, यत् इराणपरमाणुसौदा इति उच्यते ।
इराणपरमाणुसम्झौतेन ईरानीपरमाणुविषये संयुक्तराष्ट्रसुरक्षापरिषदः बहुपक्षीयैकपक्षीयदेशैः स्थापितानां प्रतिबन्धानां ह्रासस्य विनिमयरूपेण इराणस्य परमाणुकार्यक्रमस्य शान्तिपूर्णविकासः सुनिश्चितः भविष्यति। तेहरान-देशेन बहुवारं पुनः उक्तं यत् इरान्-देशस्य किमपि परमाणुशस्त्रं अन्वेष्टुं, विकासं कर्तुं, प्राप्तुं वा अभिप्रायः नास्ति ।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं २०१८ तमे वर्षे तत्कालीनः राष्ट्रपतिः ट्रम्पः एकपक्षीयरूपेण अमेरिकादेशः इराणपरमाणुसम्झौतेन निवृत्तः भविष्यति इति घोषितवान्, इरान्-देशे पुनः कठोर-आर्थिक-प्रतिबन्धान् अपि आरोपितवान् अन्तिमेषु वर्षेषु ओमान-कतार-देशयोः दलालीरूपेण इरान्-अमेरिका-देशयोः मध्ये अप्रत्यक्षवार्तालापः अभवत् ।
अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन उक्तं यत् ईरानीपरमाणुविषये अमेरिकादेशेन सह पुनः वार्तायां आरम्भस्य द्वारं उद्घाटितम् अस्ति सः ईरानीसर्वकारस्य अधिकारिभ्यः अपि अवदत् यत् “शत्रुणा सह सम्पर्कं कृत्वा कोऽपि हानिः नास्ति, परन्तु मा तेषु आशां स्थापयतु” इति ।
प्रतिवेदन/प्रतिक्रिया