समाचारं

रूसीविशेषज्ञाः : चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे नूतनाः अवसराः आनयन्ति, चीन-रूसी-सहकार्ये नूतनाः गतिः च प्रविशति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशस्य सेण्ट् पीटर्स्बर्ग् राज्यविश्वविद्यालयस्य अर्थशास्त्रस्य चीन-एशिया-प्रशांत-संशोधनकेन्द्रस्य वैज्ञानिकनिदेशिका तथा रूस-चीन-मैत्री-सङ्घस्य सेण्ट्-पीटर्स्बर्ग्-शाखायाः उपाध्यक्षा ओल्गा मिगुनोवा अगस्त-मासस्य २७ दिनाङ्के चीन-दैनिक-पत्रिकायां लिखितवती यत्... recently held 20th cpc central committee इत्यस्य तृतीयकेन्द्रीयसमितिः पूर्णसत्रे अनेके नवीनाः अवसराः आगताः, चीन-रूस-सहकार्ये नूतनाः गतिः च प्रविष्टा।
कार्टून लेखकः चीन दैनिक ली मिन
२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य युगनिर्माणं महत्त्वम् अस्ति
लेखः दर्शितवान् यत् चीनदेशः वैश्विक-आर्थिक-वृद्धौ दीर्घकालं यावत् योगदानं दत्तवान् अस्ति, विश्व-अर्थव्यवस्थायाः "गिट्टी-शिला" इति वक्तुं शक्यते । चीनस्य अर्थव्यवस्थायाः निरन्तरं विकासः वैश्विक अर्थव्यवस्थायाः स्थायिविकासाय, वैश्विकव्यापारस्य विकासाय, सीमापारनिवेशाय च महत्त्वपूर्णः अस्ति
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रे कृताः निर्णयाः चीनस्य साम्यवादीदलस्य इतिहासे प्रमुखनिर्णयाः इति गणयितुं शक्यन्ते चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य युगस्य महत्त्वं वर्तते इति बहवः विश्लेषकाः मन्यन्ते ।
सम्प्रति चीनदेशः समृद्धस्य, सशक्तस्य, लोकतान्त्रिकस्य, सभ्यस्य, सामञ्जस्यपूर्णस्य, सुन्दरस्य च महान् आधुनिकसमाजवादीदेशस्य निर्माणस्य लक्ष्यं प्रति गच्छति, चीनीयशैल्या आधुनिकीकरणेन चीनराष्ट्रस्य महान् कायाकल्पस्य व्यापकरूपेण प्रचारं कुर्वन् अस्ति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं अस्याः महत्त्वपूर्णायाः ऐतिहासिकपृष्ठभूमितः एव अभवत् ।
नूतनयात्रायां प्रविश्य चीनदेशः अभूतपूर्वचुनौत्यस्य सामनां कुर्वन् अस्ति। किञ्चित्कालं यावत् वर्धमानस्य भूराजनैतिक-अनिश्चिततायाः कारणात् अन्तर्राष्ट्रीय-स्थितेः निरन्तर-क्षयस्य च कारणेन केचन अर्थव्यवस्थाः व्यापार-संरक्षणवादं "वैश्वीकरण-विरोधी" च अनुसृत्य वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां सुचारुतया च भवितुं कठिनं भवति
२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं, चीनीयशैल्या आधुनिकीकरणं प्रवर्धयितुं चीनीयराष्ट्रस्य महत् कायाकल्पं प्राप्तुं च रणनीतिकव्यवस्थाः कृताः, सुधाराणां व्यापकरूपेण गहनीकरणस्य लक्ष्याणि, दिशां, समयरेखा च स्पष्टीकृता।
केषाञ्चन पाश्चात्यमाध्यमानां भविष्यवाणीनां विपरीतम्, स्थायिवृद्धिं प्राप्तुं एकीकृतं राष्ट्रियविपण्यं निर्माय चीनदेशः अन्यैः अर्थव्यवस्थाभिः सह सहकार्यं गहनं कुर्वन् साधारणविकासाय नूतनान् मार्गान् उद्घाटयति च
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसमित्या समीक्षितस्य अनुमोदितस्य च "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयात् अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" इति चीनदेशः विदेशीयप्रतिबन्धानां कृते न वशी भविष्यति, न च स्वं पृथक् करिष्यति इति। वस्तुतः चीनदेशेन स्पष्टं कृतम् यत् सः उच्चस्तरीयं उद्घाटनं प्रवर्धयिष्यति, अन्यैः अर्थव्यवस्थाभिः सह आर्थिकव्यापारविनिमयस्य विस्तारं करिष्यति च।
चीन-रूस-सहकार्यस्य उज्ज्वलाः सम्भावनाः सन्ति
लेखे अग्रे विश्लेषितं यत् परस्परविश्वासस्य परस्परसम्मानस्य च आधारेण चीनदेशः रूसदेशश्च आर्थिकसहकार्यस्य नूतनानि क्षेत्राणि साधारणविकासाय नूतनमार्गान् च उद्घाटयति।
विश्वस्य प्रमुखा अर्थव्यवस्थासु अन्यतमः इति नाम्ना रूसदेशस्य विशालं विपण्यं, प्रबलं क्रयशक्तिः, प्रचुरं संसाधनं च अस्ति, तस्य वैज्ञानिकप्रौद्योगिकीविकासस्य क्षमता न्यूनीकर्तुं न शक्यते चीनदेशः रूसः च आर्थिकदृष्ट्या पूरकौ स्तः, उभयपक्षः परस्परं लाभं प्राप्तुं शक्नोति । द्वयोः देशयोः साधारणविकासाय अधिकानि क्षेत्राणि अन्विष्य नूतनानि सफलतानि प्राप्तुं शक्यन्ते, यथा सूचनासञ्चारप्रौद्योगिकी, कृत्रिमबुद्धिः, डिजिटाइजेशन, क्वाण्टम् कम्प्यूटिङ्ग्, जैवप्रौद्योगिकी, चिकित्सा इत्यादिषु वैज्ञानिकप्रौद्योगिकीक्षेत्रेषु, तथैव सांस्कृतिकविनिमयः, शिक्षा, पर्यावरणीयक्षेत्राणि च संरक्षणं न्यूनकार्बनविकासादिक्षेत्रम्।
अमेरिकादेशस्य टकरावनीतेः सम्मुखे चीनदेशः रूसदेशश्च सहकार्यं सुदृढं करिष्यति, बहुध्रुवीयविश्वव्यवस्थायाः निर्माणं च त्वरितं करिष्यति। अमेरिकादेशेन स्थापिताः अन्धविवेकप्रतिबन्धाः केवलं द्वयोः देशयोः दीर्घकालीनं, कुशलं, द्रुतं च व्यापारनिपटानतन्त्रं स्थापयितुं प्रोत्साहयिष्यन्ति। चीनदेशः रूसदेशश्च मिलित्वा एससीओ, ब्रिक्स् इत्यादीनां मञ्चानां साहाय्येन एतत् तन्त्रं निर्मातुं कार्यं कुर्वतः सन्ति । इदं कदमः विश्वबहुध्रुवीयतायाः अन्तर्राष्ट्रीयसम्बन्धानां लोकतान्त्रिकीकरणस्य च प्रवृत्तेः अनुरूपं भवति, तथा च नूतनयुगे समन्वयस्य चीन-रूस-व्यापक-रणनीतिक-साझेदारी-मध्ये नूतन-अर्थं अपि प्रविशति |.
कूटनीतिकसम्बन्धस्थापनस्य ७५ वर्षस्य अवसरे चीन-रूस-देशयोः नूतनयुगस्य समन्वयस्य व्यापकं सामरिकं साझेदारी गभीरं कृतम्, यस्य प्रतीकात्मकं महत्त्वं वर्तते |. चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे चीनशैल्या आधुनिकीकरणस्य प्रवर्धनस्य प्रस्तावः कृतः, येन चीन-रूसी-सहकार्यस्य अधिकाः अवसराः प्राप्ताः एतत् दृष्ट्वा उभयदेशः उज्ज्वलभविष्यस्य आरम्भं करिष्यति ।
प्रतिवेदन/प्रतिक्रिया