समाचारं

सूचना! अयं देशः शीघ्रमेव इलेक्ट्रॉनिक-आप्रवासन-व्यवस्थां कार्यान्वयिष्यति→

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■ "नगरस्य शुल्कमुक्तदुकाननीतिषु सुधारस्य सूचना" इत्यस्य अनुसारं, अक्टोबरमासस्य प्रथमदिनात् आरभ्य बहिः गच्छन्तः यात्रिकाः सान्यायाः शुल्कमुक्तदुकानेषु शुल्कमुक्तवस्तूनि क्रेतुं शक्नुवन्ति।
■ 24 अक्टोबर् तः 24 अक्टोबर् पर्यन्तं हुबेईनगरे 24तमः विदेशीयचीनी उद्यमशीलताविकासमेला आयोजितः अस्ति।
■ संयुक्तराष्ट्रसङ्घस्य सभ्यतासंवादस्य अन्तर्राष्ट्रीयदिवसस्य क्रियाकलापानाम् श्रृङ्खला "चीन-ग्रीसयोः सभ्यतायाः आदान-प्रदानस्य परस्परशिक्षणस्य च विषये संवादः" अद्यैव सिचुआन-प्रान्तस्य चेङ्गडु-नगरे "चीनी-लेई-फेङ्ग-स्वयंसेवक-नगरे" आयोजिता आसीत्
■ पाकिस्ताने दूतावासः चीनीयनागरिकाणां स्मरणं करोति यत् ते पाकिस्तानस्य भ्रमणकाले सावधानाः भवेयुः तथा च तावत्पर्यन्तं बलूचिस्तान-केप-प्रान्त-इत्यादीनां उच्च-जोखिम-क्षेत्राणां यात्रां न कुर्वन्तु सुरक्षा जागरूकता।
■ पेरुदेशे दूतावासः चीनीयनागरिकाणां स्मरणं करोति ये अद्यतनकाले पेरुदेशं गतवन्तः ते सुरक्षासावधानतानां विषये जागरूकतां वर्धयन्तु तथा च स्वयात्रायां असुविधां न भवेत् इति कृत्वा स्वव्यक्तिगतदस्तावेजान् सम्पत्तिं च भीड़युक्तेषु स्थानेषु सम्यक् स्थापयन्तु।
कम्बोडियादेशः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् आरभ्य नोम्-पेन्, सीम-रीप्, सिहानोक्विल्-इत्येतयोः त्रयोः अन्तर्राष्ट्रीयविमानस्थानकेषु कम्बोडिया-देशस्य इलेक्ट्रॉनिक-प्रवेश-प्रणालीं कार्यान्वयिष्यति । कम्बोडियादेशे दूतावासः कम्बोडियादेशं आगच्छन्तः चीनीयनागरिकान् स्मरणं करोति यत् ते कम्बोडियादेशे प्रवेशात् पूर्वं ७ दिवसेषु कम्बोडिया इलेक्ट्रॉनिकप्रवेशप्रणाली अनुप्रयोगं डाउनलोड् कुर्वन्तु, अथवा प्रवेशसूचनाः भर्तुं इलेक्ट्रॉनिकप्रवेशपत्रं प्राप्तुं च कम्बोडिया इलेक्ट्रॉनिकप्रवेशप्रणालीजालस्थले प्रवेशं कुर्वन्तु।
■ न्यूयॉर्कनगरस्य महावाणिज्यदूतावासः चीनीयछात्राणां स्मरणं करोति यत् ते स्वस्य मानसिकस्वास्थ्यस्य विषये ध्यानं दद्युः तथा च कार्यस्य विश्रामस्य च संतुलनस्य विषये ध्यानं ददतु।
■ अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये लेबनानदेशस्य हिजबुल-सङ्घटनेन तस्मिन् दिने बेत-हिलेल्-नगरस्य इजरायल-सैन्य-शिबिरस्य, अल-आबाद-नगरस्य इजरायल-जासूस-परिचय-उपकरणस्य च उपरि ड्रोन्-आक्रमणं कृत्वा लक्ष्यं प्रहारं कृतम् इति घोषितम्।
■ मेक्सिकोदेशस्य राष्ट्रपतिः लोपेजः राजधानी मेक्सिकोनगरे २७ तमे दिनाङ्के अवदत् यत् मेक्सिकोदेशे अमेरिकीराजदूतेन सलाजार् इत्यनेन मेक्सिकोदेशस्य न्यायिकसुधारविषये कृतस्य टिप्पण्याः प्रतिक्रियारूपेण मेक्सिकोदेशेन अमेरिकीदूतावासेन सह सम्बन्धः "निलम्बितः"।
■ रायटर्-पत्रिकायाः ​​युक्रेन-माध्यमानां च समाचारानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन २७ अगस्त-दिनाङ्के स्थानीयसमये उक्तं यत् युक्रेन-विषयः अन्ततः संवादेन समाप्तः भविष्यति, परन्तु “कीव-महोदयः सशक्त-स्थितौ अवश्यं भविष्यति”, सः च अमेरिका-देशाय योजनां प्रस्तौति | .
■ अस्मिन् वर्षे १० तमः तूफानः "शान्शान्" समीपं गच्छति तथा जापानमौसमविज्ञानसंस्थायाः २८ दिनाङ्के १३:०० वादने कागोशिमाप्रान्तं प्रति तूफानानां विशालतरङ्गानाञ्च विशेषचेतावनी जारीकृता। तस्मिन् एव काले कागोशिमा-प्रान्तस्य ११८,००० गृहेषु, कुलम् प्रायः २२८,००० जनाः, स्थानीयसर्वकारेण निर्गताः निष्कासननिर्देशाः प्राप्ताः
स्रोतः चीन प्रवासी चीनी संजाल व्यापक
सम्पादकः ली कुनरोङ्ग
प्रभारी सम्पादकः : ली मिंगयाङ्ग
अभिनन्दनम् ! चीनदेशस्य वैद्याः ताजिकिस्तानदेशात् उच्चस्तरीयपुरस्कारान् प्राप्नुवन्ति
चीनदेशस्य विद्युत्वाहनानां उपरि शुल्कं स्थापयितुं कनाडादेशः योजनां करोति? चीनस्य स्थितिः
अद्यतनम् ! पाकिस्तानदेशे १७२,८०० चीनदेशस्य अण्डानि आगच्छन्ति
प्रतिवेदन/प्रतिक्रिया