समाचारं

शस्त्रकच्चामालस्य तात्कालिकः अभावः अस्ति दक्षिणकोरियादेशस्य बृहत्तमस्य टङ्गस्टनखानस्य निरीक्षणार्थं अमेरिकादेशः जनान् प्रेषितवान्, यस्याः उत्पादनं चीनस्य अतिरिक्तं सर्वाधिकं भवति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी उपभोक्तृसमाचार-व्यापार-चैनलस्य (cnbc) अगस्त-मासस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यथा चीन-देशेन सह प्रमुख-खनिजानां कृते स्पर्धा तीव्रताम् अवाप्नोति, तथैव अमेरिकी-सर्वकारस्य शोधकर्तृभिः अद्यैव दक्षिणकोरिया-देशस्य बृहत्तमस्य टङ्गस्टन्-खानस्य साङ्गडोङ्ग-टङ्गस्टेन-खानस्य निरीक्षणं कृत्वा निर्यातस्य सम्भावनायाः आकलनं कृतम् चीनदेशात् बहिः मुख्यधातुस्य टङ्गस्टनस्य आपूर्तिं वर्धयितुं क्षेत्रस्य प्रगतिः । कनाडादेशस्य अल्मोण्ट् इण्डस्ट्रीज इत्यस्य सहायककम्पन्योः स्वामित्वं धारयन्त्याः सैण्डोङ्ग् टङ्गस्टन् खानिः अस्मिन् वर्षे पुनः कार्यं आरभ्यत इति योजना अस्ति । समाचारानुसारं टङ्गस्टन् इति अत्यन्तं कठोरधातुः अस्ति यस्य उपयोगः शस्त्रस्य, अर्धचालकस्य, औद्योगिककटनयन्त्रस्य च निर्माणे भवति । चीनदेशः अस्य धातुस्य वैश्विकप्रदायस्य ८०% अधिकं भागं धारयति, तथा च आल्मोण्टे इत्यनेन दावितं यत् साङ्गडोङ्ग टङ्गस्टन्-खाने पुनः उत्पादनस्य आरम्भेण चीनदेशात् बहिः विश्वस्य ५०% टङ्गस्टन्-उत्पादनस्य क्षमता वर्तते अमेरिकी भूवैज्ञानिकसर्वक्षणस्य नवीनतमवार्षिकप्रतिवेदनानुसारं २०१५ तमे वर्षात् अमेरिकादेशे टङ्गस्टनस्य व्यावसायिकखननं न कृतम् । एजन्सी इत्यस्य राष्ट्रियखनिजसूचनाकेन्द्रस्य सहायकनिदेशकस्य नेतृत्वे चत्वारः खनिजसंसाधनविद्वांसः साङ्गडोङ्गखननक्षेत्रं गतवन्तः । समाचारानुसारं अमेरिकीभूवैज्ञानिकसर्वक्षणं आगामिवर्षस्य प्रथमत्रिमासे प्रकाशिते नूतने प्रतिवेदने खानिकस्य मूल्याङ्कनस्य "महत्त्वपूर्णं अद्यतनं" प्रदास्यति। अमेरिकी भूवैज्ञानिकसर्वक्षणेन ज्ञापितं यत् अमेरिकी आन्तरिकविभागेन चिह्नितानां ३५ महत्त्वपूर्णखनिजानां मध्ये २०१९ तमे वर्षे १३ कृते अमेरिकादेशः विदेशीयस्रोतानां उपरि शतप्रतिशतम् अवलम्बितवान् सीएनबीसी इत्यनेन ज्ञापितं यत् विगतसार्धवर्षे चीनदेशः निर्यातस्य नियन्त्रणार्थं वैश्विकमहत्त्वपूर्णखनिजआपूर्तिशृङ्खलायां स्वस्य प्रभावस्य उपयोगं कर्तुं आरब्धवान्। चीनदेशः एतावता टङ्गस्टन्-विषये किमपि प्रतिबन्धं स्थापयितुं परिहरति, परन्तु १५ सितम्बर्-दिनाङ्के प्रमुखधातु-अन्तिमोन-इत्यस्य निर्यात-नियन्त्रणस्य आसन्न-कार्यन्वयनेन अपेक्षाः उत्पन्नाः यत् टङ्गस्टन्-नगरस्य अपि शीघ्रमेव चीन-देशात् अधिक-निर्यात-प्रतिबन्धाः भविष्यन्ति |. परामर्शदातृसंस्थायाः टेनेओ इत्यस्य प्रबन्धनिदेशकः गेब्रियल विल्डौ इत्यनेन मंगलवासरे एकस्मिन् प्रतिवेदने उल्लेखः कृतः यत् अमेरिकी ऊर्जाविभागेन महत्त्वपूर्णखनिजानां घरेलुखननं प्रसंस्करणं च प्रोत्साहयितुं १५१ मिलियन डॉलरं विनियोजितम्, पाश्चात्त्यदेशाः च चीनदेशे स्वस्य निर्भरतां त्वरयित्वा न्यूनीकर्तुं शक्नुवन्ति इति अपेक्षा अस्ति बीजिंग-नगरस्य सम्भाव्यं तथाकथितं महत्त्वपूर्णखनिजानां “शस्त्रीकरणम्” प्रतिकारयति । १९९० तमे दशके टङ्गस्टन् अयस्कमूल्ययुद्धस्य कारणेन साङ्गडोङ्ग टङ्गस्टन् खानिः बन्दः भवितुम् बाध्यः अभवत्, २०१५ तमे वर्षे अल्मोन्टे इत्यनेन तस्य अधिग्रहणं कृतम् । रायटर्-पत्रिकायाः ​​२०२२ तमे वर्षे ज्ञातं यत् टङ्गस्टन्-इत्यस्य महत्त्वपूर्णं सामरिकं मूल्यं दृष्ट्वा अल्मोण्टे इत्यनेन साङ्गडोङ्ग-टङ्गस्टन्-खानस्य पुनः आरम्भस्य निर्णयः कृतः । तत्कालीनाः समाचाराः वदन्ति यत् आल्मोण्ट् इत्यनेन पेन्सिल्वेनिया-नगरे मुख्यालयं विद्यमानस्य अमेरिकीसैन्य-आपूर्तिकर्तायाः कृते टङ्गस्टन्-विक्रयणस्य १५ वर्षाणां सम्झौते हस्ताक्षरं कृतम् । निक्केई एशियन रिव्यू इत्यनेन गतवर्षस्य अक्टोबर् मासे ज्ञापितं यत् केचन पाश्चात्त्यदेशाः युक्रेनदेशाय शस्त्रं गोलाबारूदं च निरन्तरं प्रदास्यन्ति, परन्तु गोलाबारूदनिर्माणार्थं आवश्यकस्य प्रमुखसामग्री टङ्गस्टन् इत्यस्य गम्भीरः अभावः इति ज्ञातम्। एकदा अल्मोण्टे इत्यनेन प्रकाशितं यत् गोलाबारूदस्य अभावस्य सम्मुखे अमेरिकीसर्वकारेण पुर्तगाले कम्पनीयाः टङ्गस्टन् खानिपरियोजनायाः निरीक्षणार्थं जनान् अपि प्रेषितम् ▲
प्रतिवेदन/प्रतिक्रिया