समाचारं

इजरायलस्य संग्रहालये पञ्चवर्षीयः बालकः कलाकृतीनां भङ्गं करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव इजरायलस्य एकस्य संग्रहालयस्य हानिः अभवत् : ५ वर्षीयः बालकः एकां प्रदर्शनीं पश्यन् ३००० वर्षाणाम् अधिकस्य इतिहासस्य सांस्कृतिकं अवशेषं आकस्मिकतया भग्नवान् तत्र प्रवृत्तौ माता पुत्रौ "भीताः" भूत्वा पलायितौ इति कथ्यते स्म ।

२७ दिनाङ्के ब्रिटिश-स्काई न्यूज्-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल्-देशस्य हाइफा-विश्वविद्यालये हयहेट्-सङ्ग्रहालये २३ दिनाङ्के अभवत् क्षतिग्रस्ताः सांस्कृतिक-अवशेषाः इजरायलस्य सामरिया-क्षेत्रे उत्खनिताः, तेषां अनुमानं १५०० ईपूतः ११३० ईपूपर्यन्तं वर्षाणां मध्ये भवतु । संग्रहालयः अस्य कलशस्य वर्णनं "अति दुर्लभम्" इति करोति यतोहि अन्ये कलशाः समानकालात् उत्खनिताः प्रायः अपूर्णाः अथवा क्षतिग्रस्ताः भवन्ति ।

हेच्ट्-सङ्ग्रहालयस्य निदेशकः इन्बार रिव्लिन् इत्यनेन उक्तं यत् संग्रहालयस्य प्रदर्शनी-अवधारणा अस्ति यत् जनाः सांस्कृतिक-अवशेषाणां यथासम्भवं निकटतया प्रशंसाम् कर्तुं शक्नुवन्ति, अतः कलशाः प्रदर्शने पारदर्शी-प्रदर्शन-प्रकरणेषु सीलबद्धाः न भवन्ति

संग्रहालयस्य प्रवेशद्वारस्य समीपे प्राचीनकलशाः प्रदर्शिताः सन्ति । बालकस्य कलशं भङ्गं कृत्वा माता पुत्रौ "त्रस्तौ" भूत्वा शीघ्रं पलायितौ ।

संग्रहालयः मातरं पुत्रं च अन्विष्यति, परन्तु दावान् न। रिव्लिन् मीडियाद्वारा सम्बद्धमातरं पुत्रं च "आहूतवान्", पुनः प्रदर्शनीं द्रष्टुं आमन्त्रयन् यत् "मा भयम्, वयं भवतः क्षतिपूर्तिं न याचयिष्यामः" इति

संग्रहालयेन उक्तं यत् भग्नं कलशं मरम्मतं कृत्वा पुनः प्रदर्शनार्थं स्थापितं भविष्यति। रिव्लिन् मातापितरौ स्मारितवान् यत् संग्रहालयं गमनात् पूर्वं स्वसन्ततिभ्यः प्रासंगिकनियमान् व्याख्यातुं सर्वोत्तमम् उदाहरणार्थं यावत् संग्रहालयेन स्पष्टतया चिह्नितं न भवति तावत् प्रदर्शनीः स्पर्शितुं न शक्यन्ते। (याङ्ग शुयी) ९.

प्रतिवेदन/प्रतिक्रिया