समाचारं

गुआङ्गडोङ्गः लघुजलविद्युत्स्य हरितविकासं प्रवर्धयितुं विभेदितं ग्रिड्-विद्युत्मूल्यनीतिं प्रवर्तयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनजलसंरक्षणम्" wechat सार्वजनिकलेखस्य अनुसारं, अद्यैव, ग्वाङ्गडोङ्गप्रान्तीयविकाससुधारआयोगः तथा गुआंगडोङ्गप्रान्तीयजलसंरक्षणविभागः संयुक्तरूपेण "लघुजलविद्युत्स्य कृते विभेदित-ग्रिड-विद्युत्मूल्यानां परीक्षण-कार्यन्वयनसम्बद्धेषु विषयेषु सूचना" जारीकृतवान् अस्माकं प्रान्ते स्थिताः स्टेशनाः" (अतः परं "सूचना" इति उच्यते), लघुजलविद्युत्स्थानकानाम् आवश्यकताः स्पष्टीकरोति। जलविद्युत्स्थानकाः विभेदितां ऑन-ग्रिड् विद्युत्मूल्यनीतिं प्रायोगिकं करिष्यन्ति, यत् आधिकारिकतया 1 जनवरी 2025 दिनाङ्के कार्यान्वितं भविष्यति। इयं नूतना नीतिः पारिस्थितिकप्रवाहस्य निर्वहनेन सह ग्रिड्-विद्युत्-मूल्यं सम्बध्दयति, एषा प्रथमा घरेलु-विद्युत्-मूल्यनीतिः अस्ति, या पारिस्थितिक-पुनर्स्थापनस्य, शासनस्य च व्ययस्य प्रतिबिम्बं करोति, तथा च गुआंगडोङ्ग-नगरस्य लघुजलविद्युत्-उद्योगस्य हरित-स्थायि-विकासस्य व्यापकरूपेण प्रवर्धनं कर्तुं साहाय्यं करिष्यति .

"सूचना" स्पष्टतया उक्तं यत् "९०% (समाहितं) अधिकं पारिस्थितिकप्रवाहनिर्वाहानुपालनदरयुक्तानां लघुजलविद्युत्केन्द्राणां कृते, ग्रिड्-विद्युत्मूल्यं प्रति किलोवाट्-घण्टां १.५ सेण्ट् वर्धितं भविष्यति (करं विहाय, अधः समानम्" इति )। उपर्युक्तौ विद्युत्मूल्यनीतिद्वयं सुपरइम्पोज्ड्-रीत्या कार्यान्वितुं शक्यते, अर्थात् यदि "हरित-लघुजलविद्युत्-प्रदर्शन-विद्युत्-स्थानकस्य" पारिस्थितिक-प्रवाह-निर्वाह-अनुपालन-दरः ९०% अधिकः भवति तर्हि तस्य ऑन-ग्रिड्-विद्युत्-मूल्यं यावत् वर्धते २.५ अंकाः । "सूचना" इदमपि स्पष्टीकरोति यत् "८०% (समावेशी) तः ९०% पर्यन्तं पारिस्थितिकप्रवाहनिर्वाहस्य अनुपालनदरयुक्तानां लघुजलविद्युत्केन्द्राणां कृते ग्रिड्-विद्युत्मूल्यं अपरिवर्तितं भविष्यति" तथा च "८० तः न्यूनपारिस्थितिकीप्रवाहनिर्वाह-अनुपालनदराणां कृते %" लघुजलविद्युत्केन्द्राणां कृते मूलरूपेण जालपुटे विद्युत्मूल्यं प्रतिकिलोवाट्-घण्टां १.५ सेण्ट् न्यूनीकरिष्यते।”

"सूचना" निर्धारयति यत् विभेदित-जाल-विद्युत्-मूल्यानां मूल्याङ्कनं चतुर्मासिकचक्रे कार्यान्वितं च भविष्यति । प्रान्तस्तरस्य वा ततः उपरि वा सर्वे प्रासंगिकाः नगरपालिकाजलसंरक्षण (जलकार्याणि) विभागाः, समानस्तरस्य पारिस्थितिकपर्यावरणेन ऊर्जाविभागैः च सह, प्रथमे न्यायक्षेत्रे स्थितानां लघुजलविद्युत्केन्द्राणां पारिस्थितिकप्रवाहनिर्वाहनदरपरिणामान् सूचयिष्यन्ति क्रमशः २० जनवरी, मे, सितम्बर, "हरित लघु जलविद्युत् प्रदर्शन विद्युत् केंद्र" मूल्याङ्कनं जलसंसाधनमन्त्रालयस्य प्रासंगिकविनियमानाम् अनुसारं क्रियते; जलकार्याणि) प्रान्तस्तरस्य वा ततः परं विभागाः लघुजलविद्युत्केन्द्राणि सम्मिलितं मूल्याङ्कनस्थितिं शीघ्रं सूचयिष्यन्ति, तत्सम्बद्धं विभेदितं ऑन-ग्रिडविद्युत्मूल्यनीतिः कार्यान्विता भविष्यति तदनन्तरमासस्य प्रथमदिनात् आरभ्य ।

अग्रिमे चरणे गुआङ्गडोङ्ग-प्रान्तीयजलसंसाधनविभागः सम्बन्धितविभागैः सह कार्यं करिष्यति यत् विभेदित-अन्-ग्रिड्-विद्युत्मूल्यानां कार्यान्वयनविवरणं अधिकं निर्माति, प्रान्तीयपारिस्थितिकीपर्यावरणविभागेन, ऊर्जाब्यूरो इत्यादिविभागैः सह पर्यवेक्षणं सुदृढं करिष्यति, संचालनं च करिष्यति विभिन्नस्थानेषु पारिस्थितिकप्रवाहस्य निर्वहनस्य अनुपालनदरस्य विषये समये समये संयुक्तस्पॉटपरीक्षां कुर्वन्ति , सर्वेभ्यः स्थानीयेभ्यः आग्रहं कुर्वन्ति यत् ते विभेदिताः ऑन-ग्रिड् विद्युत्मूल्यनीतिः निष्पक्षतया, खुलेन, निष्पक्षतया च कार्यान्विताः भवेयुः।

प्रतिवेदन/प्रतिक्रिया