समाचारं

डाउन जैकेट्, स्की इत्यादीनां सम्बद्धानां उत्पादानाम् विक्रयः वर्धितः, विपण्यां ऋतुजन्यपदार्थैः सह स्पर्धां कुर्वन् - ऋतुतः बहिः उपभोगः किमर्थम् एतावत् लोकप्रियः?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कथं धारयितव्यमिति ऋतुनिर्भरं भवति;
अधुना “ग्रीष्मकाले शिशिरवस्त्रक्रयणम्” इति कृते अऋतु-शॉपिङ्ग्-मार्गदर्शिकानां समुच्चयः अन्तर्जाल-माध्यमेषु प्रचलति । अस्मिन् वर्षे अगस्तमासे चीनदेशे डाउन जैकेटस्य प्रसिद्धं व्यावसायिकं विपण्यं पिङ्गु चाइना गारमेण्ट् सिटी इत्यनेन त्रिदिनेषु १६ लक्षं डाउन जैकेट् विक्रीतम्, तस्य विक्रयः ३२ कोटि युआन् यावत् अभवत् ।
न केवलं वस्त्रविपण्यं, अपितु ऋतुतः बहिः उपभोगस्य विचारः अपि अनेकेषां उद्योगानां प्रभावं करोति यथा, विशिष्टस्थलस्य सुविधायाः च आवश्यकताभिः सह केचन ऋतुक्रीडाकार्यक्रमाः अपि ऋतुकाले यात्रिकाणां प्रवाहस्य अप्रत्याशितशिखरं अनुभवन्ति ctrip-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जुलैमासे स्की-सम्बद्धानां उत्पादानाम् अन्वेषणं मासे मासे ८९% वर्धितम्, सम्बन्धित-दृश्यस्थानानां टिकट-आदेशेषु च मासे मासे ४१% वृद्धिः अभवत्
अवगम्यते यत् सामान्यतया व्यापारिणां कृते अऋतुकाले सूचीं स्वच्छं कर्तुं प्रचारविधिः भवति, एतत् न केवलं व्यापारिणां विक्रयं वर्धयितुं साहाय्यं करोति, अपितु उपभोक्तृभ्यः अधिकानि अनुकूलानि उत्पादनानि अपि प्रदाति वर्तमान समये, ऑफ-सीजन-प्रचाराः केवलं सरल-निकासी-विक्रयणेषु एव सीमिताः न सन्ति , ऋतुकाले तथा ऋतुतः बहिः उत्पादानाम् विपण्यां स्पर्धां कर्तुं अनुमतिं ददाति।
उपभोक्तारः केभ्यः कारणेभ्यः ऋतुतः बहिः उपभोगं कर्तुं चयनं कुर्वन्ति ?
केचन जनाः किफायतीत्वस्य चिन्तां कुर्वन्ति। "अहं मुख्यतया सौदान् प्राप्तुं छूटं विचारयामि। यथा मासस्य आरम्भे मया क्रीतस्य डाउन जैकेटस्य मूल्यं प्रत्यक्षतया अर्धं छूटं प्राप्नोति। वस्तूनि समानानि सन्ति, अहं तान् उपयोक्तुं न त्वरितवान्। क्रयणम् ऋतुतः बहिः बहु धनं रक्षितुं शक्नोति।" इति शेन्याङ्ग, लिओनिङ्गतः वाङ्ग युनरुओ अवदत्। ये उपभोक्तारः व्यय-प्रभावशीलतां अनुसृत्य व्यावहारिकमूल्यं मूल्यं ददति, ते बहिः-ऋतु-उपभोगे मुख्यशक्तिः अभवन् ।
केचन जनाः उत्तमं अनुभवं प्राप्तुं चिन्तयन्ति। शङ्घाईनगरस्य जिओ किहेङ्गः स्की-उत्साही अस्ति सः अवदत् यत् - "शीतकालस्य तुलने यदि भवान् ग्रीष्मकाले गलत् शिखरे स्कीइंग् कर्तुं गच्छति तर्हि उपकरणानि प्रशिक्षणशुल्कं च सस्तां भविष्यति। अतः अपि महत्त्वपूर्णं यत् शिशिरस्य अपेक्षया न्यूनाः जनाः सन्ति, अतः।" भवन्तः हिमस्य अधिकं आनन्दं लब्धुं शक्नुवन्ति अनुभवे महती उन्नतिः अभवत्” इति ।
कथं व्यापारिणः उत्तमव्यापारं कर्तुं ऋतुतः बहिः उपभोगतरङ्गस्य लाभं ग्रहीतुं शक्नुवन्ति?
"यदा भवन्तः गृह्णन्ति तदा क्रीणीत" - अस्य उपभोक्तृमनोविज्ञानस्य प्रतिक्रियारूपेण बहवः व्यापारिणः विपणनं बहिः-ऋतुविक्रयस्य सर्वोच्चप्राथमिकतारूपेण मन्यन्ते तथा च ऋतु-अतिरिक्त-उत्पादानाम् संचालनं नूतन-पट्टिकारूपेण आरभन्ते आधिकारिकविशेषविक्रयात् आरभ्य ई-वाणिज्य-सजीवप्रसारणपर्यन्तं, ऋतुकालात् बहिः विक्रयणं अभूतपूर्वं लोकप्रियतां जीवन्ततां च दर्शयति । बहुकालपूर्वं लघु-वीडियो-मञ्चे एकः एंकरः ऑस्ट्रेलिया-देशस्य कश्मीरी-कोटानां विशेषं लाइव-प्रसारणं प्रारब्धवान्, यत्र कुलविक्रयः १७ मिलियन-युआन्-अधिकः अभवत् ऑफ-सीजन डाउन जैकेटस्य प्रसारणं, अनेकेषु सत्रेषु 100 युआन् अधिकं विक्रयः। बीजिंग-नगरस्य एकः स्की-विद्यालयः स्वस्य ई-वाणिज्य-मञ्चे "०.२०% ग्रीष्मकालीनविक्रये" विशेषं स्की-पाठं प्रारब्धवान्, येन अधिकाः उपभोक्तारः आकृष्टाः ये रुचिं लभन्ते परन्तु स्की-स्थलस्य अनुभवाय अद्यापि कार्यं न कृतवन्तः
अनेकानाम् उपभोक्तृणां दृष्टौ प्राधान्यमूल्यानि सर्वदा अऋतुविक्रयस्य प्रमुखं लक्षणं भवन्ति । अऋतुविक्रयस्य लोकप्रियता उपभोक्तृणां व्यय-प्रभावशीलतायाः अनुसरणं अपि प्रतिबिम्बयति । "2024 चीनयुवा उपभोगप्रवृत्तिरिपोर्ट्" दर्शयति यत् युवा उपभोक्तारः उपभोगस्य वास्तविकमूल्ये अधिकाधिकं ध्यानं ददति तथा च प्रत्येकस्य व्ययस्य अधिकतमलाभस्य अनुसरणं कुर्वन्ति मूल्यानि येषां प्रायः आर्धेन छूटः भवति, ते निःसंदेहं ऑफ-प्रवर्धनार्थं सशक्तं प्रोत्साहनं जातम्। ऋतु उपभोगः ।
अपरपक्षे उपभोक्तृणां युवानां पीढी रूढिवादं भङ्गयितुं स्वस्य व्यक्तिगत आवश्यकतां विपण्यां आनयति, यत् व्यापारिणः स्वस्य उत्पादानाम् अनुकूलनं नवीकरणं च कर्तुं अपि प्रेरयति, अऋतुकाले उपभोगवृद्धिं चालयति नूतनं बलं भवति वस्त्रविपण्यं उदाहरणरूपेण गृह्यताम्, सामाजिकमञ्चेषु "अफ-सीजन वेयर" इत्यादीनां विषयाणां कृते १ अरबं यावत् दृश्यानि प्राप्तानि सन्ति, नवीनशैल्याः, नूतनाः तकनीकाः च यथा डाउन स्कर्ट्, समर स्वेटर इत्यादीनां युवानां उपभोक्तृणां सन्तुष्टिः भवति ये ऋतुप्रतिबन्धान् भङ्गयितुम् इच्छन्ति . “प्रतिवर्षं परिधान-उद्योगे परिवर्तनस्य पूर्वानुमानं कर्तुं कठिनं भवति, परन्तु बहवः व्यापारिणः मध्यम-दीर्घकालीन-रूपेण डाउन-जैकेट-उद्योगस्य गुणवत्तां उन्नयनं च कर्तुं आरब्धवन्तः । वयं व्यापारिणः प्रोत्साहयामः यत् ते मार्केट्-अफ्-पीक-ऋतुषु अवधारणां भङ्गयितुं मूल-डिजाइन-प्रति ध्यानं ददतु "pinghu china garment city इत्यस्य कार्यकारी उपमहाप्रबन्धकः wu xuequan इत्यनेन साक्षात्कारे उक्तम्।
झेजियांग विश्वविद्यालयस्य प्रबन्धनविद्यालयस्य प्राध्यापकः वाङ्ग जिओयी इत्यस्य मतं यत्, ऋतुकालात् बहिः विक्रयणं एकः फैशनप्रवृत्तिः अस्ति, या बाजारस्य माङ्गल्याः विविधतां व्यक्तिगतीकरणं च प्रतिबिम्बयति। तस्मिन् एव काले "अफ-सीजन" इत्यस्य परितः विपणनपैकेजिंग् अपि नूतनव्यापारावकाशान् तीक्ष्णतया गृहीतुं व्यापारिणां व्यावसायिकबुद्धिं प्रतिबिम्बयति, उपभोक्तृविपण्ये आपूर्तिः च अधिकाधिकं प्रचुरा भवति
“यावत् वयं यात्रिकाणां प्रवाहं गृह्णामः तावत् सर्वदा शिखरऋतुः एव भवति।” (वाङ्ग यिक्सियाओ) २.
स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
प्रतिवेदन/प्रतिक्रिया