समाचारं

अल्पकालिकभाडागृहनिरीक्षणे अन्धस्थानानि समाप्तं कुर्वन्तु

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अल्पकालिकभाडाविपणनं अन्तिमेषु वर्षेषु प्रफुल्लितं वर्तते तथापि तीव्रविस्तारस्य पृष्ठतः आवाससूचीनां प्रामाणिकता सुनिश्चित्य कठिनता, चिन्ताजनकजीवनवातावरणं सुरक्षाखतरा इत्यादयः समस्याः सन्ति, तात्कालिकं च अस्ति नियमनं मार्गदर्शनं च सुदृढं कर्तुं आवश्यकता वर्तते।
अस्य लचीलतायाः सुविधायाः च सह अल्पकालिकभाडाः आधुनिकजनानाम् अल्पकालिकजीवनस्य आवश्यकतां पूरयन्ति । परन्तु अधिकांशः अल्पकालिकभाडाव्यवहारः सम्पूर्णतया ऑनलाइनरूपेण क्रियते, उपभोक्तारः मञ्चस्य माध्यमेन ऑनलाइनरूपेण कक्षं चयनं कुर्वन्ति, इलेक्ट्रॉनिकरूपेण भुक्तिं कुर्वन्ति, ततः अन्तः गच्छन्ति किरायेदाराणां गृहेण वा गृहस्वामी वा सह प्रत्यक्षः सम्पर्कः नास्ति, गम्भीरसूचनाविषमता च "अन्धपेटिकां उद्घाटयितुं" इत्यादीनि अल्पकालीनभाडां करोति ।
एकतः मञ्चः सम्पत्तिविषये सर्वाणि सूचनानि प्रदर्शयितुं न शक्नोति, यथा भवनस्य अनुरक्षण-इतिहासः, परितः वातावरणं, कोलाहलः इत्यादयः, यस्य परिणामेण उपभोक्तृभ्यः किरायानिर्णयकाले सीमितचित्रेषु, टिप्पणीषु, अन्यसूचनेषु च अवलम्बितुं भवति अपरपक्षे गृहस्वामी किरायेदारानाम् आकर्षणार्थं छायाचित्रं सुन्दरं कृत्वा, वर्णनानि अतिशयोक्तिं कृत्वा इत्यादिभिः मिथ्याप्रचाराः क्रियन्ते, येन उपभोक्तृणां सम्पत्तिविषये अपेक्षाः वास्तविकतायाः दूरं भवन्ति
अल्पकालिकभाडागृहविपण्ये अराजकता न केवलं उपभोक्तृणां जीवनानुभवं बहु न्यूनीकरोति, उपभोक्तृणां अधिकारान् हितान् च हानियति, अपितु विपण्यअखण्डताव्यवस्थां नष्टं करोति, उद्योगस्य स्वस्थविकासं च प्रभावितं करोति। अग्निसंरक्षणसुविधा इत्यादीनां सुरक्षासाधनानाम् अभावेन निवासिनः सुरक्षाजोखिमाः अपि भविष्यन्ति।
अल्पकालिक-भाडा-बाजारस्य स्वस्थः विकासः बहु-पक्षीय-उपायेभ्यः अविभाज्यः अस्ति यथा पर्यवेक्षणस्य सुदृढीकरणं, नियम-सुधारः, मानक-सुधारः च पारदर्शितायां सुधारं कृत्वा सूचना-विषमताम् न्यूनीकृत्य एव उपभोक्तारः अधिकसुरक्षिततया आरामेन च जीवितुं शक्नुवन्ति प्रासंगिकविभागाः सर्वेषां पक्षानाम् उत्तरदायित्वं स्पष्टीकर्तव्यं, कानूनप्रवर्तनं वर्धयन्तु, मिथ्याप्रचारस्य पर्यवेक्षणं दण्डं च सुदृढं कुर्वन्तु, उपभोक्तारः व्यापकं सत्यं च आवाससूचनाः प्राप्तुं शक्नुवन्ति इति सुनिश्चितं कुर्वन्तु।
उद्योगसङ्घैः मञ्चैः च अल्पकालीनभाडाविपण्यस्य विकासं मानकीकरणस्य मानकीकरणस्य च दिशि मार्गदर्शनार्थं अधिककठोरमार्गदर्शिकाः निर्मातव्याः। उदाहरणार्थं, अतिरिक्तशुल्कं परिहरितुं सर्वान् सम्भाव्यव्ययान् स्पष्टतया सूचयन्तु येन उपभोक्तृभ्यः पूर्णतया सूचितं भवति इति सुनिश्चितं भवति; तदतिरिक्तं, मूल्याङ्कनव्यवस्थायां सुधारं कर्तुं मूल्याङ्कनानां प्रामाणिकतायां सुधारं कर्तुं च बृहत् आँकडा, कृत्रिमबुद्धिः अन्ये च तान्त्रिकसाधनाः उपयुज्यन्ते
उपभोक्तृभिः आत्मरक्षणस्य विषये जागरूकता अपि वर्धनीया, स्वस्य परिचयक्षमतायां निरन्तरं सुधारः करणीयः च । बुकिंग् करणात् पूर्वं सम्पत्तिविवरणं, चित्राणि, स्थानसूचनाः च सावधानीपूर्वकं समीक्ष्य, स्वस्य अधिकारस्य हितस्य च उत्तमरक्षणार्थं सम्भाव्यशुल्कस्य विषये गृहस्वामीं वा मञ्चं वा पृच्छन्तु (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः झाई जिहाओ)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया