समाचारं

अहं २४ वर्षाणि यावत् आफ्रिकादेशे व्यापारं करोमि

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“यदि भवन्तः आफ्रिकादेशं न गच्छन्ति तर्हि भवन्तः आफ्रिकादेशात् भीताः भविष्यन्ति यदि भवन्तः आफ्रिकादेशं प्रेम्णा पश्यन्ति।” १९९९ तमे वर्षात् पूर्वं अहं जीवने कदापि आफ्रिकादेशं गमिष्यामि इति न चिन्तितवान् । अनेकेषां जनानां इव मया अपि आफ्रिकादेशः दरिद्रः पश्चात्तापी च इति चिन्तितम्, नित्ययुद्धैः सह । परन्तु यदृच्छया २००० तमे वर्षे अहं पश्चिमाफ्रिकादेशस्य घानादेशं गत्वा यस्य सह मम ज्ञातयः नासीत्, आफ्रिकादेशे स्वकीया उद्यमयात्रा आरब्धा २४ वर्षपूर्वम् एव। २४ वर्षाणाम् अनुभवेन अहं आफ्रिकादेशेन परिचितः अभवम्, तस्य प्रति गहनः स्नेहः च अस्ति ।२००० तमे वर्षे मेमासे विदेशगमनात् पूर्वं चीनदेशस्य घानादूतावासस्य अधिकारिणः प्रथमवारं मम गृहनगरं झेजियांगनगरं नीतवान् फलतः मम परितः मार्गे च बहवः जनाः समागताः अवरुद्धम् आसीत्। पश्चात् आफ्रिकादेशे अपि एतादृशी एव स्थितिः अभवत् । २००० तमे वर्षे सेप्टेम्बरमासे यदा अहं नाइजीरियादेशस्य लागोस्-नगरस्य वीथिषु आगतः तदा अहं कृष्णवर्णीयजनानाम् एकेन समूहेन परितः अभवम्, तदा मार्गः अवरुद्धः आसीत् । अद्यत्वे चीनदेशीयाः आफ्रिकादेशीयाः च परस्परं अपरिचिताः न सन्ति ।चीन-आफ्रिका-देशयोः अधिकाधिकं निकटं आर्थिक-व्यापार-सम्बन्धम् अपि मया दृष्टम् | २००० तमे वर्षे चीन-आफ्रिका-व्यापारस्य परिमाणं केवलं १०.६ अब्ज अमेरिकी-डॉलर् आसीत्; मम देशः १५ वर्षाणि यावत् क्रमशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । चीन-आफ्रिका-देशयोः आर्थिक-एकीकरणं गहनतरं गभीरं च भवति । प्रारम्भिकेषु दिनेषु यदा वयं आफ्रिकादेशे सेतुः, पक्कीमार्गाः च निर्मामः तदा वयं प्रायः केवलं अभियांत्रिकीकार्यं कुर्मः, कार्येषु भागं न गृह्णामः । अन्तिमेषु वर्षेषु चीनीयकम्पनयः इथियोपिया-जिबूती-देशयोः सम्पर्कं कृत्वा अदीस् अबाबा-जिबूती-रेलमार्गस्य निर्माणं कृतवन्तः, तस्य विशिष्टसञ्चालने भागं गृहीतवन्तः च जनान् मत्स्यपालनं शिक्षितुं श्रेयः, न तु मत्स्यपालनं शिक्षितुं यदि सर्वे वायुना मत्स्यं पातयन्ति, एकत्र तरङ्गयन्ति च तर्हि स्वाभाविकतया सम्बन्धः गभीरः भविष्यति।अर्थव्यवस्थायाः विकासः आफ्रिकादेशानां सहमतिः अस्ति । आफ्रिकादेशे ५४ देशाः सन्ति । परन्तु प्रत्येकस्य आफ्रिकादेशस्य कृते विकासस्य अन्वेषणं सामान्यसहमतम् अस्ति । एतत् विशालं बलं जातम् अस्ति तथा च अस्य अर्थः अस्ति यत् यः कोऽपि सत्तां प्राप्नोति सः सामाजिक-आर्थिकविकासं प्रथमस्थाने स्थापयितुं आवश्यकम्। एकः स्पष्टः प्रवृत्तिः अस्ति यत् सत्ताधारिणः विपक्षः च आर्थिकपत्तेः क्रीडां कुर्वन्ति।१.४ अरब आफ्रिकादेशिनः भिन्नाः आवश्यकताः, विभिन्नदेशानां अत्यन्तं विषमविकासस्य स्थितिः, सामान्यतया दुर्बलः औद्योगिकः आधारः, बृहत्-परिमाणस्य आर्थिकविकासयोजना च... एतेषां सर्वेषां कृते विशाल-आपूर्तिः आवश्यकी भवति |. यदि आफ्रिकादेशस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः १,००० अमेरिकीडॉलर्-अधिकं वर्धते तर्हि तत् १.४ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां विशालं विपण्यं निर्मातुं समं भविष्यति । यद्यपि एतत् अल्गोरिदम् अतीव वैज्ञानिकं नास्ति तथापि आफ्रिका-विपण्यस्य सम्भावना स्पष्टा अस्ति ।चीनदेशस्य कम्पनयः आफ्रिकादेशस्य विपण्यां कथं स्पर्धां कुर्वन्ति ? आफ्रिकादेशे चीनीयनिजीउद्यमानां संख्या राज्यस्वामित्वयुक्तानां उद्यमानाम् अपेक्षया दूरम् अधिका अस्ति तथापि राज्यस्वामित्वयुक्तानां उद्यमानाम् व्यक्तिगतपरियोजनानि तुल्यकालिकरूपेण बृहत्प्रमाणेन भवन्ति इति कारणतः प्रायः दुर्बोधं भवति यत् आफ्रिकादेशे चीनीय उद्यमाः खननकार्यं वा ठेकेदारीकार्यं वा कुर्वन्ति परियोजनानि। वस्तुतः चीनदेशस्य अधिकांशः निजी उद्यमाः व्यक्तिः वा मुख्यतया व्यापारे, भण्डारं उद्घाटयितुं च प्रवृत्ताः सन्ति । केचन जनाः अपि सन्ति ये आन्तरिकपर्यटकानाम् स्वागतार्थं भोजनालयाः, यात्रासंस्थाः च उद्घाटयन्ति । अन्ये अभियांत्रिकी-ठेकेदारी-परियोजनासु वा कारखानानि उद्घाटयितुं वा प्रवृत्ताः सन्ति, परन्तु संख्या न्यूना अस्ति । अन्तिमेषु वर्षेषु केचन ई-वाणिज्य-प्रौद्योगिकीक्षेत्रेषु प्रविष्टाः, परन्तु संख्या ततोऽपि अल्पा अस्ति ।सामान्यतया आफ्रिकादेशे चीनीयनिजीउद्यमैः व्यक्तिभिः च संलग्नाः उद्योगाः क्रमेण परिवर्तनं उन्नयनं च कुर्वन्ति, परन्तु समये समये तेषां तुल्यकालिकं तीव्रं बाह्यजनमतवातावरणं सम्मुखीभवति यथा, केचन चीनदेशस्य पेट्रोलियमकम्पनयः आफ्रिकादेशे यदा कदा तैलक्षेत्राणि विकसयन्ति, परन्तु तेषां उपरि केभ्यः पाश्चात्यमाध्यमेभ्यः "लुण्ठन" इति लेबलं भवति, परन्तु अस्माकं खननकम्पनयः खानिः क्रीतवन्तः परन्तु अद्यापि तानि न खनितवन्तः, तेषां लेबलं च "पर्यावरणविनाशनम्" इति कृतम् ." चीनदेशस्य निन्दां कर्तुं केभ्यः देशैः स्वीकृता एषा विशिष्टा रणनीतिः अस्ति । वस्तुतः केचन पाश्चात्त्यदेशाः आफ्रिकादेशानां आर्थिकजीवनरेखायां महत्त्वपूर्णमूलसंरचनायाः च विविधपद्धत्या, प्रकटतया वा गुप्तरूपेण वा भागं गृह्णन्ति, नियन्त्रयन्ति च, यथा विद्युत् आपूर्तिः, बन्दरगाहाः, टर्मिनलानि च, मार्ग-रेलमार्ग-सञ्चालन-अधिकारः, विमान-सञ्चालन-अधिकारः, वित्तीय-सञ्चालन-अधिकारः, इत्यादि।तथापि अस्माभिः अद्यापि आफ्रिकादेशस्य आर्थिकविकासे गहनतया संलग्नाः भवेयुः। आफ्रिकादेशे विकासस्य समग्रस्तरः तुल्यकालिकरूपेण न्यूनः अस्ति, बहवः आफ्रिकादेशिनः कदापि विदेशेषु न गतवन्तः, बहवः स्वप्रान्तान् वा लघुप्रशासनिकक्षेत्रान् अपि न त्यक्तवन्तः । अतः आफ्रिका-विपण्ये प्रवेशं कुर्वन्तः नूतनाः उत्पादाः स्वस्य ब्राण्ड्-स्थापनस्य अवसरं प्राप्नुवन्ति, तुल्यकालिकरूपेण अल्पे काले पर्याप्तं प्रेक्षकवर्गं च प्राप्नुवन्ति चीनीय-उत्पादाः सस्तीः उच्चगुणवत्तायुक्ताः च सन्ति, येषां प्रतिव्यक्ति-आयः अधिकः नास्ति, तेषां आफ्रिका-देशस्य जनानां दैनन्दिनजीवनं अधिकतया पूरयितुं शक्नुवन्ति । केषुचित् आफ्रिकादेशेषु केषुचित् दूरस्थेषु पर्वतग्रामेषु, यत्र केवलं कतिपयानि शतानि जनाः सन्ति, तत्र चीनीयवस्तूनि विक्रयन्ति लघुदुकानानि प्राप्यन्ते । एतेषां चीनीयब्राण्ड्-समूहानां कृते आफ्रिकादेशे विपण्यं उद्घाटयितुं महत् अवसरं निर्मितम् अस्ति ।आफ्रिकादेशस्य अनेकेषु देशेषु टीवी, वृत्तपत्रादिषु विज्ञापनं अद्यापि अतीव प्रभावी अस्ति । यतो हि अधिकांशस्य आफ्रिकादेशस्य जनानां सूचनास्रोताः सीमिताः सन्ति, अतः तेषां कृते उत्पादसूचनाप्राप्त्यर्थं माध्यमं महत्त्वपूर्णं मार्गं जातम् । अनेके आफ्रिकादेशिनः विज्ञापनं विश्वसन्ति, विज्ञापनं महत् न भवति ।तदतिरिक्तं यदा चीनीयकम्पनयः आफ्रिकादेशं प्रविशन्ति तदा तेषां व्यावसायिकविपण्यस्य ब्राण्ड्विकासयोजना च आवश्यकी भवति । भवतः स्वस्य उत्पादानाम् एकं उचितं स्थितिः आवश्यकी भवति, यत् कम्पनीयाः वास्तविकविकासेन सह सङ्गतं भवितुमर्हति यदि मध्यमपरिधिः अस्ति तर्हि मध्यमपरिधिविपण्यं प्रति गच्छन्तु, यदि च उच्चतरं भवति -end, उच्चस्तरीयं विपण्यं गच्छन्तु सर्वं एक-आकारं-सर्वं भवति इति अपेक्षां न कुर्वन्तु। आफ्रिकादेशे ५४ देशाः सन्ति, भवद्भिः स्वविपण्यविस्तारार्थं भवतः अनुकूलः देशः चिन्वितव्यः । प्रत्येकस्य आफ्रिकादेशस्य भिन्नाः संस्कृतिः उपभोगस्य च आदतयः सन्ति, अतः ब्राण्ड्-समूहानां स्थानीयकरण-जागरूकता अपि आवश्यकी भवति, भवान् भिन्न-भिन्न-आफ्रिका-देशेषु भिन्न-भिन्न-स्थानीय-ब्राण्ड्-स्थापनं कर्तुं विचारयितुं शक्नोति, अथवा ते क्षेत्रीय-ब्राण्ड्-रूपेण भवितुम् अर्हन्ति, यतः क्षेत्रीय-एकीकरण-समझौतानां आधारेण, उत्पादानाम् आधारेण इदं सुलभतरम् अस्ति सदस्यदेशेषु प्रचलन्ति।ब्राण्ड्-कथा अपि अतीव महत्त्वपूर्णा अस्ति, परन्तु सा अतिजटिलः न भवेत्, न च तस्याः अतिशयेन अर्थः दातव्यः, न च तस्याः स्मरणं, अवगमनं च सुलभं भवेत् । अनेकानाम् आफ्रिका-देशस्य जनानां कृते कथा-श्रवणस्य तुलने तेषां चिन्ता त्रयाणां बिन्दवानां विषये अधिकं भवति : उत्पादस्य गुणवत्ता, मूल्य-प्रदर्शनं, विक्रय-उत्तर-सेवा च एतानि सर्वाणि वर्षाणि एवम् अभवत्। (लेखकः चीन-आफ्रिका-जनमैत्री-सङ्घस्य उपाध्यक्षः, जिबूती-राष्ट्रपतिस्य सल्लाहकारः, शङ्घाई-डाड्यू-रोड्-होल्डिङ्ग्-समूहस्य अध्यक्षः च अस्ति) ▲
प्रतिवेदन/प्रतिक्रिया