समाचारं

आस्ट्रेलियादेशः प्रशान्तद्वीपदेशेभ्यः संयुक्तपुलिसदलस्य स्थापनायै धक्कायति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः २८ दिनाङ्के टोङ्गानगरे पत्रकारसम्मेलने घोषितवान् यत् प्रशान्तद्वीपदेशानां नेतारः बहुराष्ट्रीयप्रशान्तपुलिसदलस्य स्थापनायै सहमताः। तस्य पृष्ठतः पापुआ न्यूगिनी, पलाऊ, फिजी, टोङ्गा इत्यादीनां सर्वकारनेतारः सन्ति । (पत्रम्) २.
आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः २८ तमे दिनाङ्के उच्चस्तरीयरूपेण घोषितवान् यत् प्रचलति प्रशान्तद्वीपमञ्चस्य सर्वकारस्य प्रमुखसभा बहुराष्ट्रीयप्रशान्तपुलिसदलस्य स्थापनायै संयुक्तपुलिसयोजनायाः विषये सहमतः अस्ति। एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् योजनायाः अन्तर्गतं आस्ट्रेलियादेशः प्रशान्तद्वीपदेशेभ्यः प्रायः २०० पुलिसाधिकारिणां दलं स्थापयितुं ४० कोटिः आस्ट्रेलिया-डॉलर् (१ आस्ट्रेलिया-डॉलर् प्रायः ५ युआन्) निवेशयिष्यति, येषां सहायतायाः आवश्यकतायां हॉट्-स्पॉट्-स्थानेषु आमन्त्रणं भविष्यति विभिन्नदेशेषु नागरिकाशान्तिप्राकृतिकविपदानां प्रतिक्रिया। आस्ट्रेलियादेशस्य प्रसारणनिगमः देशस्य कृते "रणनीतिकविजयः" इति उक्तवान् । तस्मिन् दिने अल्बानीदेशस्य पत्रकारसम्मेलने विदेशीयमाध्यमानां च समाचारेषु चीनस्य बहुधा उल्लेखः अभवत् यत् अनेके संचारमाध्यमाः अस्य उपक्रमस्य व्याख्यां कृतवन्तः यत् "दक्षिणप्रशान्तक्षेत्रस्य सुरक्षायां चीनस्य अधिका भूमिकां नियन्त्रयितुं" इति । परन्तु आस्ट्रेलियादेशस्य "वित्तीयसमीक्षा" इत्यत्र उक्तं यत् यदि एषा उपक्रमः पारितः भवति चेदपि दक्षिणप्रशान्तद्वीपदेशानां नेतारः चीनदेशेन सह सुरक्षासम्झौतां कर्तुं स्वतन्त्राः भविष्यन्ति। चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् २८ दिनाङ्के प्रासंगिकविषयेषु पृष्टे सति अवदत् यत् "चीनदेशः वकालतम् करोति यत् सर्वे पक्षाः प्रशान्तद्वीपदेशानां विकासाय पुनर्जीवनाय च संयुक्तप्रयत्नाः कुर्वन्तु।एकं विशालं पुलिसकेन्द्रं स्थापितं भविष्यतिप्रशान्तद्वीपमञ्चस्य १८ सदस्याः सन्ति, येषु आस्ट्रेलिया, न्यूजीलैण्ड्, फिजी, टोङ्गा, पापुआ न्यूगिनी, वानुअतु, सोलोमनद्वीपः, तुवालु इत्यादयः सन्ति । मञ्चस्य उद्देश्यं व्यापार, आर्थिकविकास, विमानन, नौकायान, दूरसञ्चार, ऊर्जा, पर्यटन, शिक्षा इत्यादिषु सामान्यचिन्ताविषयेषु सदस्यानां मध्ये सहकार्यं समन्वयं च सुदृढं कर्तुं वर्तते तथापि अन्तिमेषु वर्षेषु विदेशेषु सुदृढं जातम् राजनीतिः, सुरक्षा इत्यादिक्षेत्रेषु समन्वयः क्षेत्रीयसहकारः च। मञ्चे सामान्यतया वर्षे एकवारं सर्वकारप्रमुखसभा भवति, सदस्यराज्येषु अथवा क्षेत्रेषु क्रमेण आयोजिता । अस्मिन् वर्षे शिखरसम्मेलनं टोङ्गादेशे भविष्यति।एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् २८ दिनाङ्के अल्बानी-देशिनः फिजी-पलाऊ-पपुआ-न्यूगिनी-टोङ्गा-देशयोः नेतारैः सह वार्ताकारसम्मेलनं कृत्वा एतां वार्ताम् अङ्गीकृतवन्तः। सः प्रशान्तक्षेत्रे सुरक्षायाः कृते महत्त्वपूर्णं सोपानं, "महान उपलब्धिः" इति च अस्य उपक्रमस्य स्वीकरणस्य प्रशंसाम् अकरोत् । अल्बानीजः अवदत् यत् यद्यपि अस्य कार्यक्रमस्य वित्तपोषणं आस्ट्रेलियादेशेन कृतम् अस्ति तथापि प्रशान्तराष्ट्रीयपुलिसस्य नेतृत्वे एषा प्रचलति प्रक्रिया अस्ति। "एकत्र कार्यं कृत्वा सम्पूर्णे (प्रशांत) क्षेत्रे सुरक्षा सुदृढा भविष्यति, अस्माभिः स्वयमेव प्रबन्धिता च भविष्यति" इति सः अवदत्।रायटर्-पत्रिकायाः ​​अनुसारं एषा उपक्रमः ऑस्ट्रेलिया-देशस्य क्वीन्सलैण्ड्-राजधानी-ब्रिस्बेन्-नगरे विशालं पुलिस-प्रशिक्षण-समन्वय-केन्द्रं निर्मास्यति, प्रशान्तद्वीप-देशेषु चत्वारि "उत्कृष्टता"-पुलिस-केन्द्राणि स्थापयिष्यति एतेषु प्रथमं पुलिसकेन्द्रं पापुआ न्यूगिनीदेशे स्थापितं भविष्यति। टोङ्गा, फिजी, पलाऊ, पीएनजी इत्यादीनां नेतारः अवदन् यत् एषा योजना प्रशान्तद्वीपराष्ट्रेभ्यः समुद्रस्य दशसहस्राणि किलोमीटर् पारं मादकद्रव्यव्यापारस्य, अवैधमत्स्यपालनस्य, आर्थिकअपराधस्य च निवारणे सहायतां करिष्यति। पीएनजी-प्रधानमन्त्री मरापे इत्यनेन एतत् क्षेत्रं "पृथिव्याः बृहत्तमा अशासितभूमिः" इति उक्तम् ।आस्ट्रेलिया-प्रधानमन्त्रीकार्यालयेन प्रकाशितस्य पत्रकारसम्मेलनस्य प्रतिलेखानुसारं बहुभिः संवाददातारः अल्बानी-जनानाम् अन्येभ्यः च चीन-सम्बद्धान् प्रश्नान् पृष्टवन्तः यत् - "भवन्तः कथं सुनिश्चितं कुर्वन्ति यत् योजना प्रशान्तद्वीप-देशैः नेतृत्वं करोति, यथा सुझातं चीन-देशस्य सामना कर्तुं न उद्दिश्यते" इति यूरोपीयदेशैः? भागं गृह्णन्ति तथा च प्रत्येकं सदस्यं उपक्रमे भागं ग्रहीतुं अनुमतिं प्राप्स्यति वा?" देशाः (उदा. चीन) पुलिससहकार्यक्रियाकलापं कुर्वन्ति?”अल्बानीजः स्वस्य उत्तरे अवदत् यत् एषः उपक्रमः सर्वेषु देशेषु न आरोपितः भविष्यति, प्रत्येकं देशः स्वयमेव निर्णयं करिष्यति यत् तस्य साहाय्यस्य आवश्यकता अस्ति वा इति। "एषा उपक्रमः प्रशान्तसागरीयपरिवारस्य प्रशान्तसुरक्षाप्रबन्धनस्य विषये अस्ति, अन्येन देशेन सह तस्य किमपि सम्बन्धः नास्ति" इति सः अवदत् ।आन्तरिकभेदाः अवशिष्टाः सन्तिएजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य संयुक्तपुलिसयोजना अस्मिन् क्षेत्रे चीनस्य सुरक्षाभूमिकां सीमितुं प्रयत्नः इति दृश्यते, येन विवादः उत्पन्नः। विदेशमन्त्रालये सोलोमनस्य स्थायीसचिवः बेकरः अवदत् यत् देशः अन्तिमनिर्णयात् पूर्वं योजनायाः विषये आन्तरिकरूपेण चर्चां करिष्यति। अद्यापि विषयाः प्रचलन्ति, मञ्चः अद्यापि न समाप्तः इति सः अवदत्।ऑस्ट्रेलिया-प्रसारणनिगमस्य अनुसारं वानुअतु-देशस्य प्रधानमन्त्री, फिजी, पीएनजी, सोलोमनद्वीपः, वानुअतु-देशयोः च युक्तस्य "मेलेनेशिया-अग्रणी-समूहस्य" (msg) नेता च चेतावनीम् अयच्छत् यत् आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः बहिष्कारार्थं संयुक्तपुलिसयोजनायाः उपयोगः न कर्तव्यः इति अन्ये देशाः . २७ दिनाङ्के सायंकाले केचन एमएसजी-राष्ट्रीयनेतारः संयुक्तपुलिसयोजनायाः "अस्पष्टतायाः" विषये प्रश्नं कृतवन्तः समूहस्य महानिदेशकः लोमा इत्यनेन उक्तं यत् एषा उपक्रमः "प्रशान्तद्वीपदेशानां माङ्गल्याः यथार्थतया पूर्तये भवितुमर्हति, न तु यथा सेवां कर्तुं शक्नोति प्रमुखशक्तयः कृते भूरणनीतिकनीतिः।" अनन्यवादस्य भागः” इति । प्रतिवेदनानुसारं वानुअतु-प्रधानमन्त्री साल्वी इत्यनेन विज्ञप्तौ एतत् मतं प्रतिध्वनितम्, यत् एतत् सुनिश्चितं करणीयम् यत् उपक्रमस्य निर्माणं "द्वीपदेशस्य माङ्गल्याः अनुरूपं भवति, न तु भू-रणनीतिक-हितानाम् भू-रणनीतीनां च अनुकूलतायै" इति -प्रमुखशक्तिभागिनां अनन्यसुरक्षामुद्रा।"ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् चीनदेशः अमेरिका च प्रशान्तद्वीपमञ्चस्य संवादसाझेदारौ स्तः, तस्य शिखरसमागमेषु भागं ग्रहीतुं नियमितरूपेण उच्चस्तरीयप्रतिनिधिमण्डलं प्रेषयति च सिड्नी मॉर्निङ्ग् हेराल्ड् इति पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकी-विदेश-उपसचिवः कैम्पबेल् प्रशान्तद्वीप-मञ्च-शिखरसम्मेलने भागं ग्रहीतुं टोङ्गा-देशं गतः, येन अमेरिकी-देशस्य अस्य क्षेत्रस्य चिन्ता प्रतिबिम्बिता स्वस्य भ्रमणकाले कैम्पबेल् नूतन-अमेरिका-दूतावासस्य कार्यक्रमेषु भागं ग्रहीतुं वानुअतु-नगरं अपि गमिष्यति ।"ईश्वर-प्रेषणम्"?पूर्वचीनासामान्यविश्वविद्यालयस्य आस्ट्रेलिया-अध्ययनकेन्द्रस्य निदेशकः चेन् हाङ्गः २८ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् प्रशान्तद्वीपमञ्चस्य तन्त्रं यत् यावत् सदस्येषु कश्चन असहमतः भवति तावत् प्रासंगिकः उपक्रमः स्थापयितुं न शक्यते। अतः ऑस्ट्रेलियादेशेन आरब्धा संयुक्तपुलिसयोजना कथं कार्यान्विता भविष्यति इति द्रष्टव्यम् अस्ति।"रणनीतिकविजयः", "देवदानम्" तथा "ऑस्ट्रेलियादेशस्य प्रमुखा कूटनीतिकविजयः" - आस्ट्रेलियादेशस्य मीडिया-माध्यमेन २८ तमे दिनाङ्के विभिन्नानां चाटुकारिकानां शब्दानां प्रयोगः कृतः यत् अस्य उपक्रमस्य आस्ट्रेलिया-देशस्य कृते राजनैतिक-महत्त्वस्य वर्णनं कृतम्चेन् हाङ्गः विश्लेषणं कृतवान् यत् सारतः एषा संयुक्तपुलिसयोजना भूराजनीतिकविचारानाम् आधारेण अस्ति, दक्षिणप्रशान्तक्षेत्रात् चीनदेशं बहिष्कृतुं च उद्दिष्टा अस्ति। वस्तुनिष्ठतथ्यं अस्ति यत् दक्षिणप्रशान्तक्षेत्रस्य कृते चीनदेशस्य राजनैतिकप्रयोजनं नास्ति तथा च दक्षिणप्रशान्तक्षेत्रे चीनदेशस्य सैन्यस्थितिः नास्ति। सः अवदत् यत् दक्षिणप्रशान्तद्वीपीयदेशेषु केषुचित् घरेलुसुरक्षास्थितयः दुर्बलाः सन्ति, तेषां द्वीपदेशैः सह चीनस्य पुलिससहकार्यस्य लक्षणं भवति यत् तेन स्थानीयस्थितौ उपायान् अनुकूलितुं शक्यते, अर्थात् उपकरणसहायतां प्रदातुं प्रशिक्षकान् प्रेषयितुं च स्थानीयआवश्यकतानां आधारेण कार्मिकप्रशिक्षणार्थम्। पश्चिमदेशः चीनदेशस्य राक्षसीकरणस्य प्रयासे एतेषां सहकार्यस्य तथाकथितानां "राष्ट्रीयसुरक्षाधमकी" इति सामान्यीकरणं करोति । ▲
प्रतिवेदन/प्रतिक्रिया