समाचारं

दोहानगरे गाजापट्टिकायाः ​​युद्धविरामवार्ता निरन्तरं प्रचलति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट
स्थानीयसमये २८ तमे दिनाङ्के कतारस्य राजधानी दोहानगरे गाजापट्टिकायां युद्धविरामवार्तालापः प्रचलति स्म ।
कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः गाजा-पट्टिकायां युद्धविरामः, निरुद्धानां आदान-प्रदानम् इत्यादीनां विषयेषु चर्चा कृता
इजरायलस्य गुप्तचर-गुप्तसेवायाः (मोसाद्), इजरायल-सामान्यसुरक्षासेवायाः (सिन् बेट्) इजरायल-रक्षासेनायाः च अधिकारिभिः निर्मितं प्रतिनिधिमण्डलं २८ दिनाङ्के कतार-देशस्य दोहा-नगरम् आगत्य कतार-मिस्र-अमेरिकीय-अधिकारिभिः सह वार्ताम् अकरोत् एतत् कथ्यते यत् दिवसस्य वार्ता चतुर्णां पक्षयोः मध्ये "तकनीकी" चर्चा आसीत्, यस्य उद्देश्यं पूर्वकैरोवार्तालापस्य परिणामाधारितं वार्तायां पक्षयोः मध्ये अवशिष्टानां मतभेदानाम् अधिकं सेतुम् आसीत्, तथा च रूपरेखासम्झौतेः सिद्धान्तबिन्दून् परिष्कृत्य कार्यान्वयनीय विशिष्ट पद।
सम्प्रति द्वयोः पक्षयोः अपि वार्तायां अधिकविस्तृतविषयाणि बहिः जगति न प्रकाशितानि।
अमेरिका-हमास-देशयोः युद्धविरामवार्तायाः विषये परस्परं दोषः भवति
अमेरिकी केन्द्रीयगुप्तचरसंस्थायाः उपनिदेशकः कोहेन् २८ दिनाङ्के अवदत् यत् गाजापट्टे युद्धविरामसम्झौतेः सम्भावनाः बहुधा प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) नेतारः सन्ति। कोहेन् इत्यनेन उक्तं यत् इजरायल् इत्यनेन वार्तायां गम्भीरता दर्शिता।
हमासस्य वरिष्ठः अधिकारी खालिद् मेशाल् इत्ययं तस्मिन् एव दिने अवदत् यत् अस्मिन् वर्षे जुलैमासे प्रस्तावितं युद्धविरामसम्झौतां अमेरिकादेशं त्यक्त्वा तस्य स्थाने हमासस्य दोषं दत्तवान्। वस्तुतः अमेरिकादेशः जानाति यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू एव युद्धविरामसम्झौतेवार्तायां विध्वंसं कृतवान् । हमास-सङ्घः अमेरिका-देशे बहुवारं आरोपं कृतवान् यत् युद्धविराम-वार्तालापस्य प्रगतेः विषये तस्य भाषणं "तथ्यैः सह असङ्गतम्" इति, अमेरिका-देशस्य उद्देश्यं इजरायल्-देशस्य समर्थनम् इति च हमास-सङ्घः अमेरिका-देशस्य मध्यस्थत्वेन कार्यं कर्तुं क्षमताम् अपि प्रश्नं कृतवान् यत् अमेरिका-देशः "सद्भावेन" मध्यस्थतां न करोति इति ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भात् आरभ्य इजरायल्-हमास-देशयोः अमेरिका-मिस्र-कतार-देशयोः मध्यस्थतायाः सह बहुवारं वार्तायां वार्ता कृता अस्मिन् वर्षे जुलैमासे हमास-सङ्घः सुरक्षापरिषदः संकल्पाधारितं युद्धविरामसम्झौतेः सहमतिम् अददात्, परन्तु ततः परं इजरायल्-देशेन केचन नूतनाः शर्ताः प्रस्ताविताः, येन वार्तायां गतिरोधः अभवत्
प्रतिवेदन/प्रतिक्रिया