समाचारं

चीन-सिटिक-बैङ्केन अर्धवर्षे ३०७० जनानां शिरःगणना न्यूनीकृता, कर्मचारिणां व्ययः च पतनस्य स्थाने वर्धितः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अगस्तमासस्य २८ दिनाङ्के सायं चीन-सिटिक-बैङ्केन २०२४ तमस्य वर्षस्य अन्तरिम-प्रतिवेदनं प्रकाशितम्, कर्मचारि-परिवर्तनानि अपि प्रकटितानि ।

वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते चीन-सिटिक-बैङ्के (समूहस्तरीयदत्तांशः, अधः समानः) कुलम् ६३,८२१ कर्मचारिणः सन्ति, यदा तु २०२३ तमस्य वर्षस्य अन्ते ६६,८९१ कर्मचारिणः सन्ति

अस्य अर्थः अस्ति यत् अर्धवर्षे एव सिटिक-बैङ्केन स्वस्य कार्यबलस्य ३०७० जनानां न्यूनीकरणं कृतम् ।

गतवर्षस्य अन्ते कुलकर्मचारिणां संख्यायाः आधारेण क्षयस्य दरः ४.६% आसीत् । अन्तरिमप्रतिवेदनानि प्रकटितानां सूचीकृतबैङ्कानां मध्ये एषः अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति ।

चीन-सिटिक-बैङ्कः स्वस्य वित्तीय-प्रतिवेदने स्वस्य कर्मचारिणः द्वयोः वर्गयोः विभजति : अनुबन्ध-कर्मचारिणः तथा प्रेषण-रोजगार-सम्झौत-कर्मचारिणः तेषु अनुबन्ध-कर्मचारिणः प्रायः ९९% भागाः सन्ति, ये सामान्यतया "नियमित-कर्मचारिणः" इति उच्यन्ते गतवर्षस्य अन्ते एतयोः द्वयोः वर्गयोः कर्मचारिणां संख्या क्रमशः ६६,०५७, ८३४ च आसीत्;

अनुबन्धकर्मचारिणां संख्यायां ३०४० न्यूनता अभवत्, यदा तु प्रेषण-रोजगारसम्झौतानां कर्मचारिणां संख्या केवलं ३० जनानां न्यूनता अभवत् । एतेन ज्ञायते यत् विगतषड्मासेषु सिटिकबैङ्कस्य कार्यकर्तनस्य मुख्यशक्तिः “नियमितकार्यकर्तारः” एव सन्ति ।

जिन्टोङ्ग् न्यूज एजेन्सी इत्यनेन उल्लेखितम् यत् एतत् शङ्घाई पुडोङ्ग् विकासबैङ्कस्य यत् करोति तस्य विपरीतम् एव अस्ति । शङ्घाई पुडोङ्ग विकासबैङ्कः स्वस्य कर्मचारिणः कर्मचारिणः सेवा-आउटसोर्सिंग्-कर्मचारिणः च इति विभजति सेवा-आउटसोर्सिंग-कर्मचारिणां क्षय-दरः कर्मचारिणां अपेक्षया बहु अधिकः भवति । तथ्याङ्कानि दर्शयन्ति यत् कर्मचारिणां परिच्छेदानुपातः १.९% अस्ति, यदा तु बहिःनिर्मितकर्मचारिणां परिच्छेदानुपातः १६% अस्ति, यत् कर्मचारिणां अनुपातस्य ८.४ गुणा अस्ति

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् व्ययस्य न्यूनीकरणस्य दृष्ट्या नियमितकर्मचारिणां परिच्छेदेन व्ययस्य अधिकं न्यूनीकरणं कर्तुं शक्यते, यतः सामान्यतया नियमितकर्मचारिणां औसतवेतनं प्रेषितानां वा बहिःनिर्मितानां वा कर्मचारिणां अपेक्षया अधिकं भवति परन्तु प्रेषितानां बहिः स्थापितानां वा कर्मचारिणां परिच्छेदनं तुल्यकालिकरूपेण सुकरं भवति, विच्छेदक्षतिपूर्तिः च तुल्यकालिकरूपेण न्यूना भवति । एतेन क्षरणस्य द्वौ भिन्नौ उपायौ व्याख्यातुं शक्यते ।

परन्तु आश्चर्यं यत् ३०७० कर्मचारिणां कटौतीं कृत्वा चीन-सिटिक-बैङ्कस्य कर्मचारिणां व्ययः पतनस्य स्थाने वर्धितः । गतवर्षस्य प्रथमार्धे १६.१७९ अरब युआन् यावत् अभवत्, अतः अस्य वर्षस्य प्रथमार्धे १७.१६० अरब युआन् यावत् वृद्धिः अभवत्, यत् १ अरब युआन् इत्येव वृद्धिः अभवत्, यत् वर्षे वर्षे ६.०६% वृद्धिः अभवत्

अस्य परिणामः अपि अभवत् यत् अस्मिन् वर्षे प्रथमार्धे citic bank इत्यस्य व्यावसायिकप्रशासनिकव्ययः २९.७९५ अरब युआन् अभवत्, यत् वर्षे वर्षे १.७३८ अरब युआन् वृद्धिः अभवत्, वर्षे वर्षे ६.१९% वृद्धिः अभवत्

फलतः अस्मिन् वर्षे प्रथमार्धे सिटिक-बैङ्कस्य व्यय-आय-अनुपातः २७.३३% आसीत्, यत् वर्षे वर्षे ०.९० प्रतिशताङ्कस्य वृद्धिः अभवत्

अतः किमर्थं कर्मचारिणां व्ययः वर्धितः, यदा तु कर्मचारिणां संख्या न्यूनीभूता? धनं कुत्र गतः ? शेषकर्मचारिणां वृद्धिः प्राप्ता वा ?

अग्रे विश्लेषणेन ज्ञातं यत् शेषकर्मचारिणां वेतनवृद्धिः इव तथ्यं सरलं नासीत् ।

अस्मिन् वर्षे प्रथमार्धे citic बैंकेन प्रत्यक्षतया प्राप्तः वेतनः अर्थात् वित्तीयप्रतिवेदने "वेतनं, बोनसः, भत्ताः, अनुदानं च" इति वस्तूनि न वर्धितानि न्यूनानि वा, परन्तु न्यूनीकृतानि, 11.919 अरब युआन् इत्यस्मात् गतवर्षस्य समानकालः ११.४९२ अरब युआन् यावत् ।

परन्तु कर्मचारीव्ययस्य अन्यवस्तूनि, यथा सामाजिकबीमाप्रीमियमः, कर्मचारीकल्याणशुल्कं, आवासप्रोविडेन्टनिधिः, अपि च श्रमिकसङ्घनिधिः, कर्मचारीशिक्षानिधिः च उदाहरणार्थं सामाजिकबीमाप्रीमियमः ७३५ मिलियनयुआन्तः १.३६८ अरबयुआन्पर्यन्तं वर्धितः

ज्ञातव्यं यत् कर्मचारिव्ययस्य "रोजगार-उत्तर-लाभ-निर्धारित-योगदान-योजना" गतवर्षस्य समान-कालस्य १.५४३ अरब-युआन्-रूप्यकात् २.१३८ अरब-युआन्-पर्यन्तं वर्धिता



परन्तु शिरःगणना न्यूनीकर्तुं कर्मचारिणां, भागधारकाणां, समाजस्य च मूल्यं निर्मातुं लक्ष्यं नास्ति; अन्तरिम-रिपोर्ट् दर्शयति यत् citic-बैङ्केन वर्षस्य प्रथमार्धे 109.019 अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे 2.68% वृद्धिः, कम्पनीयाः भागधारकाणां कारणं शुद्धलाभः 35.490 अरब युआन् आसीत्, वर्षे वर्षे; वर्षस्य 1.60% न्यूनता अभवत्, यत् पूर्ववर्षस्य अन्ते 0.01 प्रतिशताङ्कस्य वृद्धिः अस्ति पूर्ववर्षे अन्तरिमलाभांशं कार्यान्वितुं योजना अस्ति, यत्र प्रत्येकं १० भागेषु १.८४७ युआन् नकदलाभांशः साधारणभागधारकाणां शुद्धलाभस्य २९.२०% यावत् अधिकं वर्धितः भविष्यति;