समाचारं

चीनसंसाधनभूमिस्य कष्टानि : लाभः पञ्चवर्षस्य न्यूनतमं यावत् पतति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अचलसम्पत् उद्योगे लाभस्य न्यूनता प्रमुखेषु अचलसम्पत्कम्पनीषु सामान्यघटना अभवत्, नूतनः "लाभराजा" चीनसंसाधनभूमिः तस्मात् अप्रतिरक्षितः नास्ति अगस्तमासस्य २८ दिनाङ्के चीनसंसाधनभूमिः २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनप्रतिवेदनं प्रकटितवान् । वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चाइना रिसोर्सेज् लैण्ड् इत्यस्य परिचालन-आयः वृद्धि-प्रवृत्तिं निरन्तरं धारयति स्म, यत्र कुल-आयः ७९.१३ अरब-युआन्-रूप्यकाणां अभिलेखः अभवत्, यदा २०२३ तमस्य वर्षस्य समानकालस्य ७२.९७ अरब-युआन्-रूप्यकाणां तुलने ८.४% वृद्धिः अभवत् परन्तु राजस्ववृद्धेः पृष्ठतः एकं तथ्यं यत् उपेक्षितुं न शक्यते तत् अस्ति यत् चीनसंसाधनभूमिस्य लाभप्रदता क्रमेण दुर्बलतां गच्छति।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनसंसाधनभूमिः १७.६३ अरब युआन् इत्येव सकललाभं प्राप्तवान्, यत् वर्षे वर्षे ५.८५% न्यूनता अभवत्; गतवर्षस्य समानकालात् ।

व्यापक सकललाभमार्जिनस्य न्यूनता मुख्यतया विकासस्य विक्रयव्यापारस्य च सकललाभमार्जिनस्य न्यूनतायाः कारणेन प्रभाविता अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे चाइना रिसोर्सेज् लैण्ड् इत्यस्य विकासस्य विक्रयव्यापारस्य च सकललाभमार्जिनं केवलं १२.४% आसीत्, यदा २०२३ तमस्य वर्षस्य समानकालस्य १७% आसीत्, यत् ४.६ प्रतिशताङ्कस्य न्यूनता अभवत्

वस्तुतः अन्तिमेषु वर्षेषु चाइना रिसोर्सेज् लैण्ड् इत्यस्य सकललाभमार्जिनं क्रमेण न्यूनं भवति । २०२०-२०२३ अन्तरिमप्रतिवेदने दर्शितं यत् चीनसंसाधनभूमिस्य व्यापकं सकललाभमार्जिनं क्रमशः ३३.५३%, ३१.३४%, २६.९४%, २५.६६% च अस्ति ।

चीनसंसाधनभूमिस्य प्रबन्धनेन "लाभप्रदराजस्ववृद्धिः नकदप्रवाहलाभश्च" इति व्यावसायिकरणनीतिः सार्वजनिकरूपेण व्यक्ता, परन्तु वास्तविकप्रदर्शनं यथा अपेक्षितं तथा न अभवत्

२०२४ तमे वर्षे प्रथमार्धे चीनसंसाधनभूमिभागधारकाणां कृते लाभः १०.२५३ अरब युआन् आसीत्, यत् वर्षे वर्षे २५.३७% महत्त्वपूर्णं न्यूनता अभवत् । २०२० तः पञ्चवर्षेषु चाइना रिसोर्सेस् लैण्ड् इत्यनेन अभिलेखितं सर्वाधिकं दुष्टं लाभप्रदर्शनम् अपि एतत् अस्ति ।

हेशुओ संस्थायाः मुख्यविश्लेषकः गुओ यी इत्यनेन उक्तं यत् अचलसंपत्ति-उद्योगस्य गहन-समायोजनेन प्रभावितः अचल-संपत्ति-विकासस्य उच्च-लाभ-युगः समाप्तः अस्ति, तथा च सामान्यतां, तर्कसंगत-विन्यासः, दुबला-निवेशः, परिष्कृत-सञ्चालनेषु च पुनः आगतः अचलसम्पत्कम्पनीनां मौलिकाः सन्ति।

राजस्वयोगदानस्य दृष्ट्या विकासः विक्रयव्यापारः च अद्यापि चीनसंसाधनभूमिस्य मूलव्यापारः अस्ति, परन्तु अयं व्यवसायः सम्प्रति विपण्यचुनौत्यं अनुभवति। २०२४ तमे वर्षे प्रथमार्धे चीनसंसाधनभूमिः १२४.७ अरब युआन् इत्यस्य अनुबन्धितमूल्यं प्राप्तवान्, यत् वर्षे वर्षे २६.७% न्यूनता अभवत्;

प्रतिचक्रीयतायाः निवारणाय चीनसंसाधनभूमिः अपि सक्रियरूपेण अन्तिमेषु वर्षेषु "द्वितीयवृद्धिवक्रं" निर्मितवान् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे चीन-संसाधन-भूमि-शॉपिङ्ग्-मॉल-तः किराया-आयः ९.४८ अर्ब-युआन्-पर्यन्तं अभवत्, यत् वर्षे वर्षे ९.७% वृद्धिः अभवत् । चाइना रिसोर्सेस् लैण्ड् इत्यस्य ८२ परिचालनशॉपिङ्ग् मॉल्स् ९१.६२ बिलियन युआन् इत्यस्य खुदराविक्रयं प्राप्तवन्तः, यत् वर्षे वर्षे २१.९% वृद्धिः अभवत् । चीन संसाधनं वियन्टिआन् जीवनशैली ७.९६ अरब युआन् परिचालन आयः, वर्षे वर्षे १७.१% वृद्धिं प्राप्तवान्, तथा च मूलशुद्धलाभः १.७७ अरब युआन्, वर्षे वर्षे २४.२% वृद्धिं प्राप्तवान्

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं चाइना रिसोर्सेस् लैण्ड् इत्यस्य निवेशसम्पत्त्याः भूमिसंरक्षणक्षेत्रं ९.२८ मिलियनवर्गमीटर् आसीत्, इक्विटीक्षेत्रं च ६.५१ मिलियनवर्गमीटर् आसीत् तेषु वाणिज्यिकभूमिसंरक्षणक्षेत्रं ६.७९ मिलियनवर्गमीटर् अस्ति, यस्य भागः ७३.२% अस्ति, ४६ शॉपिङ्ग् मॉल्स् निर्माणाधीना वा योजनाकृताः वा सन्ति

तदनुरूपं निवेशस्य भू-अधिग्रहणस्य च दृष्ट्या चीन-संसाधन-भूमिः "संकोचनं" कर्तुं चयनं कृतवान् । २०२४ तमस्य वर्षस्य प्रथमार्धे चीनसंसाधनभूमिः कुलभूमिमूल्यं २५.६ अरब युआन् (इक्विटीभूमिमूल्यं १८.३३ अरब युआन्) कृत्वा ११ भूमिभण्डारस्य स्वस्य धारणाम् अङ्गीकृतवान्, येन कुलनिर्माणक्षेत्रं २.०२ मिलियनवर्गमीटर् अभवत् २०२३ तमे वर्षे अस्मिन् एव काले चीनसंसाधनभूमिः कुलभूमिमूल्यं १०२.३ अरब युआन् (७०.५ अरब युआन् इक्विटीभूमिमूल्यं) कृत्वा ३५ भूमिभण्डारस्य स्वस्य धारणाम् वर्धितवान्, येन कुलनिर्माणक्षेत्रं ७.९७ मिलियनवर्गमीटर् अभवत्

वित्तपोषणव्ययस्य न्यूनतायाः कारणेन विगतवर्षद्वये चीनसंसाधनभूमिः "प्रवृत्तेः विरुद्धं विस्तारः" इति लेबलं दत्तवान्, परन्तु बृहत्परिमाणेन विस्तारेण चीनसंसाधनभूमिषु अपि पर्याप्तं ऋणदबावः अभवत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं चीनसंसाधनभूमिस्य कुलऋणानि २५१.१३ अरब युआन्, बैंकशेषं धारितं नकदं च ११८.३३ अरब युआन् आसीत्, कम्पनीयाः भागधारकाणां कृते आरोपणीयं इक्विटी २६६.५२ अरब युआन् आसीत्, शुद्धव्याजधारकऋणानुपातः ३३.६% आसीत्, तथा भारितसरासरी ऋणवित्तपोषणं व्ययः ३.२४% अस्ति । कुलव्याजधारकदेयतासु प्रायः २६% एकवर्षे एव परिपक्वं भविष्यति ।

बीजिंग बिजनेस डेली रिपोर्टर वाङ्ग यिन्हाओ तथा ली हान