समाचारं

सहसा घोषितवान् यत् अध्यक्षः राजीनामा दत्तवान्! एकवर्षात् न्यूनं कार्यकाले

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] व्यक्तिगतकारणात् हिसुन् औषधस्य अध्यक्षः शेन् जिंग्हुः अचानकं राजीनामा दत्तवान्

चीनकोषसमाचारस्य संवाददाता लु वेइ

एकवर्षात् न्यूनकालं यावत् कार्यं कृतवान् पूर्वाध्यक्षस्य जियाङ्ग गुओपिङ्गस्य त्यागपत्रस्य अनन्तरंहिसुन् औषध अध्यक्ष शेन ज़िंगहु, अपि व्यक्तिगतकारणात् स्वस्य त्यागपत्रं प्रदत्तवान्, राजीनामा दत्तस्य अनन्तरं हिसुन् फार्मास्युटिकल् तस्य सहायककम्पनीषु च किमपि पदं न धारयिष्यति।


अध्यक्षः एकवर्षात् न्यूनकालस्य कार्यकाले राजीनामा ददाति

हिसुन् फार्मास्युटिकल् इत्यनेन अगस्तमासस्य २८ दिनाङ्के सायंकाले घोषितं यत् अगस्तमासस्य २८ दिनाङ्के कम्पनीयाः अध्यक्षस्य शेन् जिंग्हु इत्यस्य लिखितरूपेण त्यागपत्रस्य प्रतिवेदनं संचालकमण्डलाय प्राप्तम्।

व्यक्तिगतकारणात् शेन् जिंग्हुः कम्पनीयाः नवमस्य निदेशकमण्डलस्य अध्यक्षत्वेन, निदेशकत्वेन, नामाङ्कनसमितेः सदस्यत्वेन, विशेषज्ञसमितेः अध्यक्षत्वेन च राजीनामा दातुं अनुरोधं कृतवान्, ततः सः कम्पनीयाः कानूनीप्रतिनिधित्वेन कार्यं न कृतवान् राजीनामा दत्तस्य अनन्तरं शेन् सिङ्गुः कम्पनीयां तस्याः सहायककम्पनीषु च किमपि पदं न धारयिष्यति ।

हिसुन् फार्मास्युटिकल् इत्यनेन उक्तं यत् संघस्य नियमानाम् अनुसारं नूतनस्य अध्यक्षस्य कार्यभारग्रहणात् पूर्वं सर्वे निदेशकाः सर्वसम्मत्या निदेशकं झेङ्ग बैचाओ इत्यस्य कृते अध्यक्षस्य कानूनी प्रतिनिधिस्य च कर्तव्यं निर्वहन्ति यथा कम्पनी निदेशकानां प्रतिस्थापनं यथा सम्पन्नं करिष्यति यथाशीघ्रं प्रासंगिककायदानानुसारं अध्यक्षनिर्वाचनं च।

सूचना दर्शयति यत् झेंग बैचाओ वर्तमान समये ताइझोउ जिआओजियाङ्ग जिला राज्यस्वामित्वस्य कैपिटल ऑपरेशन ग्रुप् कं, लिमिटेड् इत्यस्य निदेशकः महाप्रबन्धकः च अस्ति, तथा च समवर्ती हिसुन् फार्मास्युटिकल् तथा हिसुन् ग्रुप् इत्यस्य निदेशकरूपेण कार्यं करोति।

२०२३ तमस्य वर्षस्य अगस्तमासस्य अन्ते हिसुन् फार्मास्युटिकल् इत्यनेन घोषितं यत् जियांग् गुओपिङ्ग् इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः अध्यक्षत्वेन अन्यपदेषु च राजीनामा दातुं आवेदनं कृतम् । तस्मिन् समये नियन्त्रण-शेयरधारकः हिसुन्-समूहः वैकल्पिक-निदेशकस्य अध्यक्षस्य च उम्मीदवारस्य शेन्-जिङ्गु-इत्यस्य अनुशंसाम् अकरोत् ।२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १९ दिनाङ्के हिसुन्-फार्मास्युटिकल्-संस्थायाः घोषणा अभवत् यत् संचालकमण्डलेन शेन्-जिङ्ग्हु-इत्येतत् कम्पनीयाः अध्यक्षत्वेन निर्वाचितम् ।

हिसुन् फार्मास्युटिकल् इत्यस्य नियन्त्रणभागधारकः हिसुन् समूहः अस्ति ।वास्तविक नियंत्रक taizhou jiaojiang जिला राज्य स्वामित्व पूंजी संचालन समूह कं, लि.. शेन् झिंगु ताइजौ-नगरस्य जियाओजियाङ्ग-जिल्लासमितेः स्थायीसमितेः सदस्यः आसीत् तथा च जिलासर्वकारस्य पार्टी-नेतृत्वसमूहस्य सदस्यः आसीत् सः सम्प्रति पार्टीसमितेः सचिवः, कानूनीप्रतिनिधिः, हिसुन्-समूहस्य अध्यक्षः च अस्ति

अनेके वरिष्ठकार्यकारिणः क्रमेण राजीनामा दत्तवन्तः

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य ३० दिनाङ्के हिसुन् फार्मास्युटिकल् इत्यनेन घोषितं यत् २०१९ तः २०२२ पर्यन्तं ताइझोउ-नगरस्य जियाओजियाङ्ग-मण्डलस्य जनसर्वकारस्य राज्यस्वामित्वस्य सम्पत्ति-परिवेक्षण-प्रशासनकार्यालयात् पत्रं प्राप्तम्कम्पनीयाः पूर्वनिदेशकः पूर्वाध्यक्षः च ली यान् इत्यस्य विरुद्धं कम्पनीयाः एजेन्सीव्यापारे अराज्यकर्मचारिभिः भ्रष्टाचारः, नौकरीगबनम्, घूसः, घूसः च इति शङ्का वर्तते।

अतः पूर्वं २०२३ तमस्य वर्षस्य एप्रिलमासस्य ५ दिनाङ्के ली यान् हिसुन् फार्मास्युटिकल् इत्यस्य अध्यक्षपदं त्यक्तवान्, राजीनामा दत्तस्य अनन्तरं कम्पनीयां सहायककम्पनीषु च किमपि पदं न धारितवान्ली यान् इत्यस्य त्यागपत्रात् अन्वेषणस्य सूचनां प्राप्तुं एकवर्षात् न्यूनं समयः अभवत् ।

ली यान इत्यस्य राजीनामा २०२३ तमे वर्षे अगस्तमासस्य ३१ दिनाङ्के हिसुन् फार्मास्युटिकल्स इत्यस्य तत्कालीनः अध्यक्षः जियांग् गुओपिङ्ग् इत्यनेन राजीनामा दत्तः, ततः सः कम्पनीयाः कानूनीप्रतिनिधित्वेन, वरिष्ठोपाध्यक्षत्वेन, कार्यवाहकराष्ट्रपतित्वेन च कार्यं न कृतवान् २०२३ मार्च २९ दिनाङ्के हिसुन् औषधकम्पन्योः वित्तीयनिदेशकः झाङ्ग झेनिङ्गः राजीनामा दत्तवान् । एतेषां त्रयाणां जनानां राजीनामा दत्तस्य अनन्तरं तेषां हिसुन् फार्मास्युटिकल्, तस्य सहायककम्पनीषु च किमपि पदं न आसीत् ।

२०२३ तमस्य वर्षस्य सितम्बरमासे एकः निवेशकः एकस्मिन् अन्तरक्रियाशीलमञ्चे संचालकमण्डलस्य सचिवं पृष्टवान् यत्, "विपण्यां सर्वत्र अफवाः सन्ति यत् कम्पनीयाः पूर्वाध्यक्षः ली यान्, अध्यक्षः जियाङ्ग गुओपिङ्ग्, उपाध्यक्षः चेन् जिओहुआ च एतेषां त्रयः जनाः मिथ्यारूपेण कृतवन्तः" इति increased hanhui’s assets.

तस्य प्रतिक्रियारूपेण हिसुन् फार्मास्युटिकल् इत्यनेन प्रत्यक्षतया प्रतिक्रिया न दत्ता ।


२८ अगस्तपर्यन्तं हिसुन् फार्मास्युटिकल् इत्यस्य शेयरमूल्यं ७.४५ युआन् आसीत्, नवीनतमं विपण्यमूल्यं ९ अरब युआन् आसीत् ।


सम्पादकः - जोई

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार कथन

"china fund news" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)