समाचारं

breaking: प्यालेस्टिनीराष्ट्रपतिः स्वदेशं प्रत्यागन्तुं भ्रमणं बाधते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : cctv news client

स्थानीयसमये अगस्तमासस्य २८ दिनाङ्के संवाददातारः ज्ञातवन्तः यत् प्यालेस्टिनीराष्ट्रपतिः अब्बासः सऊदी अरबदेशस्य भ्रमणं लघुकरणस्य निर्णयं कृतवान्।तथा उत्तरपश्चिमतटे इजरायलस्य कार्याणि प्रगतेः अनुसरणं कर्तुं तस्मिन् दिने गृहं प्रत्यागतवान्

प्यालेस्टिनी-राष्ट्रपतिभवनस्य प्रवक्ता नबिल् अबू रुडेनेहः तस्मिन् एव दिने अवदत् यत् इजरायल्-देशः पश्चिमतटे जेनिन्, तुलकारेम्, तुबास् इत्यादिषु स्थानेषु स्वस्य कार्याणि निरन्तरं वर्धयति, गाजा-पट्ट्यां च "नरसंहारं" कृतवान् ” will भयंकरं भयङ्करं च परिणामं जनयति। रुदेनयः अवदत्, .इजरायलसेना २८ दिनाङ्के प्रदोषसमये उत्तरपश्चिमतटे अभियानं प्रारब्धवती, यस्य परिणामेण ९ जनाः मृताः, दर्जनशः जनाः घातिताः च अभवन् । अस्य उत्तरदायित्वं इजरायल्-अमेरिका-देशयोः स्तः इति सः अवदत् ।

अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये इजरायलस्य रक्षासेना इजरायलसेनायाः, इजरायलस्य राष्ट्रियसुरक्षानिदेशालयस्य (सिन् बेट्), इजरायलपुलिसस्य च सामाजिकमाध्यमेषु संयुक्तं वक्तव्यं प्रकाशितवन्तः वक्तव्ये उक्तं यत् २७ दिनाङ्के रात्रौ आरभ्य २८ तमे स्थानीयसमये प्रातःकाले यावत् इजरायलस्य सुरक्षासंस्थाः पश्चिमतटे जेनिन्, तुलकारेम् इत्यत्र च कार्याणि आरब्धवन्तः। इजरायल्-देशेन जेनिन्-आदिषु स्थानेषु विमान-आक्रमणानि कृत्वा कुलम् सप्त प्यालेस्टिनी-सशस्त्र-कर्मचारिणः मृताः इति अपि वक्तव्ये उक्तम् । इजरायलस्य भूसैनिकाः अपि प्यालेस्टिनीदेशस्य सशस्त्रौ द्वौ मारितवन्तौ, जेनिन्-तुलकारेम्-नगरयोः च बहवः जनान् गृहीतवन्तः, बन्दुक-गोलाबारूद-आदि-शस्त्राणि, उपकरणानि च जप्तवन्तः तदतिरिक्तं इजरायल्-देशेन प्यालेस्टिनी-सशस्त्रसमूहेन अस्मिन् अभियानक्षेत्रे रोपितानि विस्फोटकानि अपि विच्छिन्नानि ।

सऊदी-युवराजः प्रधानमन्त्री च प्यालेस्टिनी-राष्ट्रपतिना सह मिलित्वा गाजा-देशस्य स्थितिविषये चर्चां कुर्वन्ति

अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये ज्ञातं यत् सऊदी-राज्यस्य युवराजकुमारः प्रधानमन्त्री च मोहम्मदः राजधानी-रियाद्-नगरे आगन्तुक-प्यालेस्टिनी-राष्ट्रपति-अब्बास्-इत्यनेन सह मिलितवान् ।

समागमे पक्षद्वयेन गाजापट्टे परिसरेषु च द्वन्द्वस्य वर्धनस्य विषये चर्चा कृता । मोहम्मदः सऊदी अरबदेशः अन्तर्राष्ट्रीयसमुदायेन क्षेत्रीयदलैः च सह संवादं कर्तुं परिश्रमं निरन्तरं करिष्यति इति बोधयति यत् स्थितिः न वर्धते। मोहम्मदः पुनः सऊदी अरबस्य प्यालेस्टिनी-जनानाम् वैध-अधिकारस्य अटल-समर्थनं पुनः उक्तवान् यत् तेन शिष्ट-जीवनं प्राप्तुं, तेषां आकांक्षाणां साकारीकरणाय, न्यायपूर्णं स्थायि-शान्तिं च प्राप्तुं शक्यते |.

कतारराजधानी दोहानगरे गाजायुद्धविरामवार्ता निरन्तरं प्रचलति

अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये गाजापट्टिकायां कतारराजधानी दोहानगरे युद्धविरामवार्तालापः प्रचलति स्म । कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः गाजा-पट्टिकायां युद्धविरामः, निरुद्धानां आदान-प्रदानम् इत्यादीनां विषयेषु चर्चा कृता

सूत्रेषु उक्तं यत् दिवसस्य वार्ता चतुर्पक्षीयकार्यसमूहस्य मध्ये "तकनीकी" चर्चा आसीत्।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भात् आरभ्य इजरायल्-देशः, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) च संयुक्तराज्यसंस्थायाः, मिस्र-कतार-देशयोः मध्यस्थतायाः सह बहुविध-चक्रं वार्तायां कृतवन्तः गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः अस्मिन् मासे १५ दिनाङ्के कतारराजधानी दोहानगरे आयोजितः, १६ दिनाङ्के स्थगितः, मिस्रदेशस्य राजधानी कैरोनगरे २४ दिनाङ्के पुनः आरब्धः।