समाचारं

हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणं, हाङ्गकाङ्ग-प्रतिभूति-वायदा-आयोगः च सम्पत्ति-प्रबन्धन-टोकनीकरणस्य प्रवर्धनार्थं सैण्डबॉक्सस्य उपयोगं कुर्वन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता गुओ वेन्जुन्

हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणं (अतः हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणम् इति उच्यते) तथा हाङ्गकाङ्ग-प्रतिभूति-वायदा-आयोगः (अतः परं हाङ्गकाङ्ग-प्रतिभूति-वायदा-आयोगः इति उच्यते) संयुक्तरूपेण सम्पत्ति-प्रबन्धने टोकनीकरण-उपायानां प्रवर्धने अग्रणीः भविष्यन्ति उद्योगं हाङ्गकाङ्गस्य टोकनीकरणविपण्यस्य निर्माणं विस्तारं च कर्तुं।

रेतपेटिकायाः ​​प्रथमः चरणः चतुर्णां प्रमुखविषयाणां विषये केन्द्रितः अस्ति

२८ अगस्त दिनाङ्के हाङ्गकाङ्ग-मौद्रिकप्राधिकरणेन एन्सेम्बल् परियोजना सैण्डबॉक्स (अतः सैण्डबॉक्स इति उच्यते) इत्यस्य प्रारम्भसमारोहः आयोजितः तथा च घोषितं यत् परीक्षणस्य प्रथमचरणं चत्वारि प्रमुखाणि टोकनाइज्ड् सम्पत्ति-उपयोग-प्रकरण-विषयाणि कवरं करिष्यन्ति, येन व्यावहारिक-अनुप्रयोगः चिह्नितः भविष्यति वित्तीय उद्योगे टोकनाइज्ड प्रौद्योगिकी प्रक्रियायां महत्त्वपूर्णं सोपानम्।

बैडु विश्वकोशस्य अनुसारं सैण्डबॉक्स पर्यवेक्षणं प्रथमं व्याप्तेः परिभाषणं, "पेटिकायाः ​​अन्तः उद्यमानाम् कृते समावेशी विवेकपूर्णं च पर्यवेक्षणस्य उपायं स्वीकुर्वन्, तत्सहकालं "पेटी" इत्यस्मात् बहिः समस्यानां प्रसारं निवारयितुं च निर्दिशति, यत् नियन्त्रणीयपरिधिमध्ये कार्यान्वितं भवति .दोषसहिष्णुता तथा त्रुटिसुधारतन्त्रं, तथा च नियामकविभागः परीक्षणस्य सुरक्षां सुनिश्चित्य अन्तिममूल्यांकनं कर्तुं सम्पूर्णसञ्चालनप्रक्रियायाः निरीक्षणं करिष्यति।

हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणेन उक्तं यत् उद्योगस्य अभिप्रायस्य, बाजार-विकास-प्रवृत्तीनां, अभिनव-विकासानां सम्भाव्य-प्रभावस्य च पूर्णतया विचारं कृत्वा, सैण्डबॉक्स-परीक्षणस्य प्रथमचरणं पारम्परिक-वित्तीय-सम्पत्त्याः, वास्तविक-दुनिया-सम्पत्त्याः च टोकनीकरणं कवरं करिष्यति |.तथा चतुर्णां प्रमुखविषयेषु केन्द्रितः अस्ति: स्थिर-आय-निवेश-निधिः, तरलता-प्रबन्धनम्, हरित-स्थायि-वित्तं, व्यापार-आपूर्ति-शृङ्खला-वित्तं च


अन्तर्राष्ट्रीयस्तरस्य हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणं एकस्मिन् वा अधिकेषु टोकनीकरण-विषयेषु अन्तर्राष्ट्रीय-निवास-नवाचार-केन्द्रस्य अन्तर्गतं हाङ्गकाङ्ग-केन्द्रेण सह, तथा च सीबीडीसी (केन्द्रीयबैङ्क-डिजिटल-मुद्रा, केन्द्रीय-बैङ्क-डिजिटल-मुद्रा) सह सहकार्यस्य अवसरान् अपि अन्वेषयिष्यति expert group सदस्याः रेतपेटिकायाः ​​विकासाय स्वविशेषज्ञतायाः उपयोगं कर्तुं सहकार्यं कुर्वन्ति।

हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणेन उक्तं यत् हाङ्गकाङ्गस्य अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन स्थितिं सुदृढं कर्तुं अभिनवभावनायाः सह नूतनानां आर्थिकक्षेत्राणां अन्वेषणार्थं च हाङ्गकाङ्ग-मौद्रिकप्राधिकरणं टोकनीकरणविकासे तेषां रुचिं अवगन्तुं उद्योगेन सह सक्रियरूपेण संवादं निरन्तरं करिष्यति तथा च संयुक्तरूपेण प्रासंगिकटोकनीकरणनवीनविषयाणां उपयोगप्रकरणानाञ्च विकासं च पहिचानं च कुर्वन्ति।

हाङ्गकाङ्ग-प्रतिभूति-भविष्य-आयोगः, हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणं च सैण्डबॉक्स-मध्ये परीक्षणार्थं उद्योग-क्रीडकानां टोकनीकरणस्य विषये नूतनानां विचाराणां स्वागतं कुर्वन्ति

चीनदेशस्य प्रमुखाः विदेशीयाः च वित्तीय-प्रौद्योगिकी-कम्पनयः भागं गृह्णन्ति

अत्र ज्ञातं यत् हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणेन एकस्य रेतपेटिकायाः ​​निर्माणं सम्पन्नम् अस्ति, यस्य उद्देश्यं प्रयोगात्मक-टोकनाइज्ड्-मुद्राणां उपयोगः अन्तर-बैङ्क-निपटानस्य प्रवर्धनार्थं, टोकन-कृत-सम्पत्त्याः व्यवहारेषु केन्द्रीकरणाय च अस्ति एन्सेम्बल परियोजना वास्तुकला कार्यसमूहे (अतः कार्यसमूहः इति उच्यते) भागं गृह्णन्तः बङ्काः मालस्य तथा बङ्कानां समन्वयित-पार-बैङ्क-भुगतान-निपटनस्य, निपटनस्य च विषये भविष्यत्-प्रयोगानाम् सज्जतायै स्वस्य टोकन-युक्तानि निक्षेप-मञ्चानि सैण्डबॉक्स-सङ्गणकेन सह संयोजितवन्तः

कार्यसमूहस्य एकः सशक्तः पङ्क्तिः अस्ति, यत्र सदस्याः सन्ति: हाङ्गकाङ्गस्य चत्वारः प्रमुखाः बङ्काः - एचएसबीसी, स्टैण्डर्ड चार्टर्ड् बैंक्, बैंक् आफ् चाइना हाङ्गकाङ्गः तथा च हैङ्ग सेङ्ग् बैंकः, तथैव हैशकी समूहः, एशियायाः प्रमुखः डिजिटलसम्पत्त्याः वित्तीयसेवासमूहः वैश्विकः अस्ति उपस्थितिः, तथा च एण्ट् डिजिटल टेक्नोलॉजी तथा माइक्रोसॉफ्ट हाङ्गकाङ्ग इत्यादयः वैश्विकाः खिलाडयः।


भागं गृह्णन्तः गैर-कार्यसमूहस्य सदस्याः अपि अतीव शक्तिशालिनः सन्ति, येषु एण्ट् इन्टरनेशनल्, केन्द्रीयऋणयन्त्रसमाशोधनप्रणाली, हाङ्गकाङ्ग-विनिमय-समाशोधन-प्रणाली, हाङ्गकाङ्ग-विज्ञान-प्रौद्योगिकी-उद्याननिगमः, हाङ्गकाङ्ग-साइबर-बन्दरगाहः, तथैव अनेके सुप्रसिद्धाः घरेलुविदेशीयाः च सन्ति aset management companies - blackrock, bank of china hong kong asset management, china asset management (hong kong), csop asset management and franklin templeton, इत्यादयः।


हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणं तथा प्रतिभूति-भविष्य-आयोगः संयुक्तरूपेण वित्तीय-नवीनीकरणस्य प्रचारं कुर्वन्ति

हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणस्य अध्यक्षः एडी यू इत्यनेन उक्तं यत्, "टोकनीकरण-उपयोग-प्रकरणानाम् परीक्षणार्थं एन्सेम्बल्-परियोजनायाः सैण्डबॉक्सस्य प्रारम्भः हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणस्य उद्योगस्य च कृते वास्तविकव्यापार-परिदृश्येषु टोकनीकरण-प्रौद्योगिक्याः अनुप्रयोगस्य अन्वेषणार्थं महत्त्वपूर्णं कदमम् अस्ति . , शिक्षाशास्त्रं तथा भविष्ये प्रासंगिक-उद्योग-क्रीडकान् हाङ्गकाङ्गस्य टोकनीकरण-बाजारस्य अभिनव-विकासं अधिकं प्रवर्धयितुं ”


हाङ्गकाङ्ग-प्रतिभूति-भविष्य-आयोगस्य मुख्यकार्यकारी लेउङ्ग-फेङ्गी-महोदयः अवदत् यत् "अद्य प्रारब्धः सैण्डबॉक्सः पुष्टिं करोति यत् नवीनतायाः पर्यवेक्षणस्य च संयोजनेन अस्माकं वित्तीयबाजारस्य कृते नूतनः मार्गः उद्घाटितः भवितुम् अर्हति। हाङ्गकाङ्गस्य वित्तीयबाजारस्य प्रमुखनिर्मातृद्वयस्य रूपेण , हाङ्गकाङ्ग-प्रतिभूति-भविष्य-आयोगस्य हाङ्गकाङ्ग-मुद्रा-प्राधिकरणस्य च दृष्टिः समाना अस्ति तथा च अभिनव-बाजार-अन्तर्निर्मित-संरचनायाः माध्यमेन हाङ्गकाङ्ग-वित्तीय-व्यवस्थायाः भविष्ये नेतृत्वं कर्तुं प्रतिबद्धः अस्ति।”.


सम्पादकः - जोई

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार कथन

"china fund news" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)