समाचारं

फूझौ-नगरस्य १०० तः अधिकेषु विद्यालयेषु भोजनालयेषु प्रमुखं नवीनीकरणं कृतम् अस्ति! पश्यन्तु किं परिवर्तनं जातम् ?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकशालायाः बहिः विविधानि उपकरणानि कार्ये स्थापयितुं प्रतीक्षन्ते, नूतनानि भोजनमेजानि प्रतीक्षन्ते... अगस्तमासस्य २६ दिनाङ्के संवाददाता आसीत्langqi मध्य विद्यालय शिक्षा समूह (longshan परिसर), fuzhou शहर, fujian प्रांतविद्यालयस्य भोजनालयस्य उन्नयनं अन्तिमपदे प्रविष्टम् इति द्रष्टुं शक्यते। फुझोउ नगरपालिकाशिक्षाब्यूरोद्वारा प्रदत्तानि आँकडानि दर्शयन्ति यत् अस्मिन् ग्रीष्मकालीनावकाशेफूझौ-नगरस्य कुलम् ११६ विद्यालयेषु भोजनालयस्य नवीनीकरणं आरब्धम् अस्ति, शिक्षकाणां छात्राणां च भोजनवातावरणस्य उन्नयनार्थं कुलम् २४.१२४७ मिलियन युआन् निवेशः कृतः ।
▲कार्यकर्तारः विद्यालयस्य पाकशालाचूल्हे गोंदं प्रयोजयन्ति येन जलं कीटं च न भवेत्
▲कार्यकर्तारः भोजनालये निगरानीयजालकेबलं स्थापयन्ति
"नवसेमेस्टरमध्ये अस्माकं विद्यालये प्रथमवर्षस्य उच्चविद्यालयस्य ५०० तः अधिकाः छात्राः भोजनालये भोजनं करिष्यन्ति। सेमेस्टरस्य आरम्भे छात्राः नूतनभोजनागारस्य सुचारुतया उपयोगं कर्तुं शक्नुवन्ति इति सुनिश्चित्य वयं अधुना एव अतिरिक्तसमयं कार्यं कुर्मः। " langqi middle school इत्यस्य प्रधानाध्यापकः liang lihua इत्यनेन उक्तं यत् कैफेटेरिया-नवीनीकरण-परियोजनायां पाकशाला-उपकरणानाम् प्रतिस्थापनं , रेस्टोरन्ट-नवीनीकरणं विस्तारश्च, वातानुकूलन-प्रशंसक-सुविधानां योजनं, भोजनमेजस्य, कुर्सी-मेज-सामग्रीणां क्रयणं, निगरानीय-प्रणाली-संशोधनम् इत्यादयः सन्ति . मूलभोजनागारस्य द्वितीयतलस्य कार्यशाला अपि छात्रभोजनागाररूपेण परिणतः अस्ति, यस्य कुलक्षेत्रं १,००० वर्गमीटर् यावत् विस्तारितम् अस्ति
न केवलं, नवीनीकरणं कृतस्य भोजनालयस्य पृष्ठपाकशालायाः चलरेखाः अधिकं मानकीकृताः सन्ति । सामग्रीः अन्ये च वस्तूनि द्वारे वितरन्ति, भण्डारगृहं, शीतकरणकक्षं, सफाईक्षेत्रं, प्रसंस्करणक्षेत्रं च गत्वा ततः पाकशालायाः क्षेत्रं भोजनक्षेत्रात् पूर्णतया पृथक् भवति पाकशालायां व्यावसायिकं प्रेरणकुकरं, रेफ्रिजरेटरं च प्रतिस्थापितम् अस्ति । तदतिरिक्तं नूतने भोजनालये पृष्ठपाकशालायाः सर्वेषु द्वारेषु "मूषकपट्टिकाः" सन्ति, प्रत्येकं कक्षं च तदनुरूपसङ्ख्यायां मक्षिकाहत्यारदीपैः सुसज्जितम् अस्ति
fuzhou प्रवासी चीनी मध्यविद्यालयनगरस्य केन्द्रे स्थितं नूतनसत्रे सहस्राधिकाः शिक्षकाः छात्राः च परिसरे भोजनं करिष्यन्ति। सम्बन्धित प्रभारी व्यक्तिः अवदत् यत् ग्रीष्मकालीनावकाशे खाद्यसुरक्षा अन्वेषणकाले आविष्कृतानां समस्यानां आधारेण विद्यालयस्य नवीनीकरणं कृतम्। यथा, मूलछतस्य उपरि प्रायः ढालस्य बिन्दवः दृश्यन्ते स्म तथा च भित्तिषु कृष्णवर्णीयः भवति स्म , तथा च खाद्यसुरक्षायाः अतिरिक्तं भोजन-पैकिंग-कक्षः, संकायस्य कर्मचारिणां च कृते समर्पिता खिडकी, स्वतन्त्रः मेज-सामग्री-पुनःप्रयोग-कक्षः च योजितः यत् चरम-भोजन-काले भीडं न्यूनीकर्तुं शक्यते
फुझोउ नगरपालिकाशिक्षाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् परिसरस्य खाद्यसुरक्षाप्रबन्धनस्य महती दायित्वं वर्तते, तथा च परिसरस्य भोजनालयानाम्, विशेषतः ग्रामीणक्षेत्रेषु भोजनालयस्य सुविधानां, उपकरणानां च उन्नयनार्थं महत् प्रयत्नाः करणीयाः, येन शिक्षकाः छात्राः च शक्नुवन्ति विद्यालये आत्मविश्वासेन भोजनं कुर्वन्तु .
▲fuzhou longshan मध्य विद्यालय कैंटीन उपकरण नवीनीकरण
अद्यैव, फुझौ नगरपालिकाशिक्षाब्यूरो, फुझौनगरपालिकाबाजारपरिवेक्षणप्रशासनब्यूरो, फुझौनगरस्वास्थ्यआयोगः च संयुक्तरूपेण खाद्यसुरक्षां अधिकं सुनिश्चित्य "फुझोउनगरपालिकाप्राथमिकमाध्यमिकविद्यालयस्य कैंटीनाः तथा परिसरात् बहिः भोजनप्रबन्धनपरिहाराः (परीक्षणम्)" अपि जारीकृतवन्तः तथा विद्यालयेषु एकत्र भोजनं कुर्वतां छात्राणां सुरक्षा।
प्रतिवेदन/प्रतिक्रिया