समाचारं

कुझौ-नगरस्य एकस्य विद्यालयस्य एकः नूतनः शिक्षकः त्रयः दिवसाः यावत् पङ्क्तिबद्धरूपेण परिसरस्य सफाईं कृतवान्, येन स्वच्छकर्तृभ्यः अधिकं विश्रामः दत्तः, सहकारिभिः सह सम्बन्धः सुदृढः च अभवत्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता शेङ्ग वी, संवाददाता झोउ ज़ियोंग मेङ्गटिङ्ग्

विगतदिनेषु कुझौ-नागरिकाणां मित्रमण्डलेषु हृदयस्पर्शीं कदमः निरन्तरं प्रसारितः अस्ति ।

ग्रीष्मकाले सफाईकर्मचारिभ्यः कतिपयान् दिनानि अपि विश्रामं दातुं कुझौ जियाङ्गशान् उन्नततकनीकीविद्यालयस्य नूतनाः युवानः शिक्षकाः त्रयः दिवसाः यावत् विद्यालयस्य सफाईं कृतवन्तः।

साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

२९ अगस्तदिनाङ्के प्रातःकाले विद्यालयस्य उपाध्यक्षः माओ युन् डाफा न्यूजस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् परिसरस्य सफाई अस्मिन् वर्षे नवीनशिक्षकाणां कृते नवीनतया योजिता कार्यापूर्वप्रशिक्षणपरियोजना अस्ति प्रथमं, एतत् कार्यभारं न्यूनीकर्तुं शक्नोति सफाईकर्मचारिणः, द्वितीयं च, एतत् नूतनशिक्षकान् अधिकं सहजं कर्तुं शक्नोति, परिसरस्य वातावरणेन, सुविधाभिः, उपकरणैः च अधिकतया परिचितः भवितुं नूतनशिक्षकाणां मध्ये दलस्य समन्वयं वर्धयितुं शक्नोति तथा च भविष्यस्य सहकारिणां कृते उत्तमं भावनात्मकं आधारं स्थापयितुं शक्नोति।

अगस्तमासस्य १६ दिनाङ्कात् १९ दिनाङ्कपर्यन्तं २३ नूतनाः शिक्षकाः अपराह्णे प्रायः एकघण्टां यावत् सफाईं कृतवन्तः ।

केचन क्रीडाङ्गणे पतितपत्राणि कचराणि च स्वच्छं कर्तुं झाडूं धारयन्ति, केचन मेजकुर्सी, शिक्षणसाधनं च सावधानीपूर्वकं मार्जयन्ति...

साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

"स्वेदः तेषां ललाटेषु मणिरूपेण समागतः, परन्तु तया तेषां हस्तानां गतिः सर्वथा मन्दः न अभवत् । सूर्यास्तसमये तेषां आकृतयः विशेषतया उच्छ्रिताः, ऋजुः च दृश्यन्ते स्म, श्रमस्य स्वरूपं च परिसरस्य सुन्दरतमदृश्येषु समागतम् आसीत् युन्लियान् स्वस्य कार्यदिनाङ्के लिखितवान् ।

नूतनः शिक्षकः झेङ्ग किन्रोउ इत्ययं कथयति यत् "अहं विद्यालयस्य सफाईकर्तृत्वेन मम किञ्चित् कार्यं साझां कर्तुं इच्छुकः अस्मि। सफाई लघुः विषयः अस्ति किन्तु तस्य महत् प्रभावः अस्ति। अहं छात्राणां श्रमप्रेमस्य मार्गदर्शनाय दैनन्दिनशिक्षणे एतत् मौलिकं अभिप्रायं आनयिष्यामि तथा सक्रियजीवनं जीवन्तु, श्रमिकाणां सम्मानं च कुर्वन्तु।"

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया