समाचारं

बाङ्गलादेशे जलप्रलयः प्रचण्डः अस्ति, तथा च स्थानीयनिवासिनः दावान् कुर्वन्ति यत् भारतेन "अनचेतावनीरूपेण जलप्रलयः निर्वहति स्म", परन्तु भारतस्य विदेशमन्त्रालयः तत् अङ्गीकुर्वति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाङ्गलादेशे अन्तिमेषु दिनेषु जलप्रलयः प्रचलति, अनेके स्थानानि च भृशं प्रभावितानि सन्ति । २७ दिनाङ्के बाङ्गलादेशस्य मीडिया "जुगन्टर्" इत्यस्य आँकडानां उद्धृत्य ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं बाङ्गलादेशे निरन्तरं मानसूनवृष्ट्या, नद्यः च अतिप्रवाहितानां भयंकरजलप्रलयेन न्यूनातिन्यूनं २३ जनाः मृताः, ११ क्षेत्रेषु प्रायः १२.४ लक्षं परिवाराः फसन्ति, न्यूनातिन्यूनं ५.७ जनाः च फसन्ति कोटिजनाः दुःखं प्राप्नुवन्ति। बाङ्गलादेशस्य मौसमविभागेन उक्तं यत् यदि मानसूनवृष्टिः निरन्तरं भवति तर्हि जलप्रलयस्य स्थितिः निरन्तरं भवितुं शक्नोति। कृषिमन्त्रालयस्य अधिकारिणः अवदन् यत् यदि जलप्रलयः दीर्घकालं यावत् स्थास्यति तर्हि अस्मिन् ऋतौ सस्यस्य फलानां कृते गम्भीरः खतरा भविष्यति।

(स्रोतः सीसीटीवी न्यूजः)

जलप्रलयेन बहवः प्रभाविताः जनाः पृथक्कृताः सन्ति, तेषां कृते अन्नस्य, स्वच्छजलस्य, औषधस्य, शुष्कवस्त्रस्य च तत्काल आवश्यकता वर्तते, विशेषतः केषुचित् दूरस्थेषु क्षेत्रेषु मार्गारोधेन उद्धारप्रयासेषु बाधा अभवत्।

२७ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं दक्षिणपूर्वबाङ्गलादेशस्य फेनी-नगरं आपदायाम् अत्यन्तं प्रभावितेषु क्षेत्रेषु अन्यतमम् आसीत् । स्थानीयनिवासिनः भारतस्य उपरि जलप्रलयस्य दोषं दत्तवन्तः, यस्य आरोपः अस्ति यत् तेन समीपस्थे त्रिपुराराज्ये डमपुरजलबन्धं उद्घाट्य जलं मुक्तं कर्तुं विना किमपि चेतावनीम्। बाङ्गलादेशस्य केचन जनाः मन्यन्ते यत् अस्य जलबन्धस्य जलप्रलयस्य मुक्तिः राजनैतिककारणात् अस्ति ।

भारतं बाङ्गलादेशं च ५४ सीमापारनद्यः साझां कुर्वन्ति, यतः उभयदेशाः एतेषु जलस्रोतेषु बहुधा अवलम्बन्ते, अतः जलसाझेदारी एकः महत्त्वपूर्णः जटिलः च विषयः अस्ति १९९६ तमे वर्षे द्वयोः देशयोः जलसाझेदारीसम्झौता अभवत् ।

भारतस्य "द वायर" इति जालपुटे भारतीयविदेशमन्त्रालयेन प्रासंगिकदावानां अङ्गीकारं कृत्वा वक्तव्यं जारीकृत्य उक्तं यत् डमपुरजलबन्धः बाङ्गलादेशात् १२० किलोमीटर् अधिकं दूरे स्थितः अस्ति, तस्य ऊर्ध्वता च प्रायः ३० मीटर् अस्ति। एकदा जलस्य परिमाणम् अतिबृहत् जातं चेत् जलबन्धः स्वयमेव जलप्लावनं मुक्तं करिष्यति । बाङ्गलादेशस्य "ढाका ट्रिब्यून" इति प्रतिवेदनानुसारं भारतेन उक्तं यत् सः बाङ्गलादेशं 21 दिनाङ्के सायं ६ वादनस्य समीपे एव जलप्रलयस्य कारणेन विद्युत् विच्छेदस्य, दुर्बलसञ्चारस्य च कारणेन द्वयोः देशयोः संचारं बाधितं जातम्। वक्तव्ये उक्तं यत् जलप्लावनस्य कारणं "भारत-बाङ्गलादेशयोः मध्ये प्रवहन्त्याः गुम्टी-नद्याः कुण्डे अस्मिन् वर्षे विगतदिनेषु सर्वाधिकं वर्षा अभवत्" इति

बाङ्गलादेशस्य "औरोआ दैनिक" इति प्रतिवेदनानुसारं भारतेन २६ दिनाङ्के फराक्का-बैरेजस्य सर्वाणि १०९ द्वाराणि जलप्रलयस्य मुक्तिं कर्तुं उद्घाटितानि, येन बाङ्गलादेशस्य जनानां मध्ये जलप्रलयस्य नूतनतरङ्गस्य विषये चिन्ता उत्पन्ना

भारतस्य पश्चिमबङ्गस्य मुर्शिदाबादमण्डले गङ्गानद्याः फराक्का-बैराजः बाङ्गलादेशस्य सीमातः प्रायः १८ किलोमीटर् दूरे स्थितः अस्ति । भारतस्य नवीदिल्लीटीवी-पत्रिकायाः ​​समाचारः अस्ति यत् भारतीयविदेशमन्त्रालयेन उक्तं यत् फराक्का केवलं व्याघ्रः एव, न तु जलबन्धः, सर्वाणि द्वाराणि उद्घाटयितुं सामान्यप्रक्रिया अस्ति इति। यतो हि जूनमासस्य अनन्तरं मानसूनवृष्ट्या नदीप्रवाहस्य वृद्धिः भविष्यति, प्रासंगिकदत्तांशः "बाङ्गलादेशस्य प्रासंगिकविभागैः सह नियमितरूपेण समये च साझाः भविष्यति, अस्मिन् समये अपि एतत् कृतम्" इति

बाङ्गलादेशः दक्षिण एशियायां स्थितः अस्ति यत्र अस्मिन् प्रदेशे २३० तः अधिकाः नद्यः सन्ति , ३५ लक्षं जनान् जोखिमे स्थापयति । एतादृशानां विनाशकारीघटनानां वर्धनाय वैज्ञानिकाः जलवायुपरिवर्तनस्य दोषं ददति ।

जिमु न्यूज इत्यनेन ग्लोबल टाइम्स्, चाइना न्यूज सर्विस इत्येतयोः संयोजनं कृतम् अस्ति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया