समाचारं

निरन्तरं उच्चतापमानस्य मौसमस्य कारणात् चोङ्गकिङ्ग्-नगरे कतिपयानां महाविद्यालयानाम् विश्वविद्यालयानाञ्च उद्घाटने विलम्बः जातः ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर रूपक
कतिपयेभ्यः दिनेभ्यः परं नूतनं विद्यालयवर्षं आरभ्यते तथापि सिचुआन्-नगरे, चोङ्गकिंग-नगरे च निरन्तरं उच्चतापमानस्य, सूर्य्यस्य, उष्णस्य च मौसमस्य कारणात् चोङ्गकिंग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयाः, महाविद्यालयाः च विद्यालयस्य आरम्भे विलम्बं कर्तुं विचारयिष्यन्ति वा? प्रासंगिकसूचनाः क्रमेण क्रमयित्वा कवर न्यूज् इत्यनेन ज्ञातं यत् चोङ्गकिङ्ग्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु अद्यापि विलम्बित-उद्घाटनस्य सूचनाः न प्राप्ताः, महाविद्यालयेषु विश्वविद्यालयेषु च केवलं अल्पसंख्याकानां विद्यालयानां उद्घाटन-तिथिः विलम्बितः भविष्यति |.
चोङ्गकिङ्ग्-नगरे निरन्तरं उच्चतापमानस्य विशालः क्षेत्रः अभवत् ।
चोङ्गकिंगनगरस्य विभिन्नविश्वविद्यालयानाम् wechat सार्वजनिकलेखानां जाँचं कृत्वा विद्यालयस्य प्रचारविभागं पृष्ट्वा कवर न्यूज इत्यनेन ज्ञातं यत् सम्प्रति चोङ्गकिंगविश्वविद्यालयः, दक्षिणपश्चिमविश्वविद्यालयः, राजनीतिविज्ञानविधिविश्वविद्यालयः दक्षिणपश्चिमविश्वविद्यालयः, चोङ्गकिंगप्रौद्योगिकीव्यापारविश्वविद्यालयः इत्यादयः विद्यालयाः यथानिर्धारितरूपेण आरभ्यन्ते प्रायः १ सेप्टेम्बर् दिनाङ्कः । छात्राणां पुनरागमनसमयः पञ्जीकरणार्थं अगस्तमासस्य ३१ दिनाङ्कः (शनिवासरः) सितम्बर्मासस्य प्रथमदिनाङ्के (रविवासरे) च निर्धारितः अस्ति, तथा च कक्षाः आधिकारिकतया २ सितम्बर् दिनाङ्के (सोमवासरे) आरभ्यन्ते।
तदतिरिक्तं कतिपयेषु महाविद्यालयेषु विश्वविद्यालयेषु च उच्चतापमानस्य कारणेन विद्यालयस्य आरम्भं स्थगयितुं निर्णयः कृतः अस्ति। यथा, चोङ्गकिङ्ग् सामान्यविश्वविद्यालये मूलपञ्जीकरणं कक्षाश्च एकसप्ताहं यावत् ७, ८ सितम्बरपर्यन्तं स्थगितम् अस्ति । "यदि केचन छात्राः पूर्वमेव टिकटं बुकं कृतवन्तः सन्ति, तेषां टिकटं परिवर्तयितुं न शक्नुवन्ति, तर्हि ते विद्यालयं प्रति प्रत्यागन्तुं शक्नुवन्ति। विद्यालयं प्रत्यागत्य तेषां कृते तापघातस्य निवारणे शीतलीकरणे च ध्यानं दातव्यं, तथा च एकस्य महाविद्यालयस्य छात्राणां मध्ये in चोङ्गकिङ्ग् सामान्यविश्वविद्यालयः इति ग्रेडपरामर्शदाता अवदत्।
चोंगकिंग सामान्य विश्वविद्यालय। स्रोतः : चोङ्गकिंग सामान्य विश्वविद्यालय
चोङ्गकिंग् विज्ञानप्रौद्योगिकीविश्वविद्यालयेन अपि स्वस्य आरम्भसमयः समायोजितः अस्ति छात्राणां पञ्जीकरणसमयः १ सितम्बरतः ३ सितम्बरपर्यन्तं स्थगितः अस्ति। परन्तु नवीनशिक्षकाणां प्रतिवेदनसमयः समायोजितः नास्ति, अद्यापि सेप्टेम्बर्-मासस्य द्वितीयदिनम् अस्ति ।
तस्मिन् एव काले चोङ्गकिंग् नगरीयशिक्षाआयोगेन अपि अद्यैव स्पष्टीकृतं यत् अस्मिन् शरदऋतौ प्राथमिकमाध्यमिकविद्यालयानाम् आरम्भसमयः अपरिवर्तितः एव भविष्यति, पञ्जीकरणं अद्यापि १ सितम्बरदिनाङ्कः भविष्यति, तथा च कक्षाः आधिकारिकतया २ सितम्बरदिनाङ्के आरभ्यन्ते।
चोङ्गकिंगनगरपालिकाशिक्षाआयोगेन जारीकृतस्य "चोङ्गकिंगनगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् २०२४-२०२५ विद्यालयपञ्चाङ्गस्य" अनुसारं प्रथमसत्रस्य आरम्भः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्के (सोमवासरे), २०२५ तमस्य वर्षस्य जनवरी-मासस्य १८ दिनाङ्के (शनिवासरे, द्वादशचन्द्रस्य) दिनाङ्के आरभ्यते मासः) १९) शिशिरस्य अवकाशः आरभ्यते।
प्रतिवेदन/प्रतिक्रिया