समाचारं

प्रसवबालकः मग्नः अभवत्, परन्तु न्यायालयेन बीमाकम्पन्योः क्षतिपूर्तिः न दत्ता, तस्य व्यावसायिकक्षतिकवरेजः पूर्वमेव अस्ति इति कारणेन अङ्गीकृतम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

खाद्यवितरणमञ्चेन युवाभ्रातुः लियू इत्यस्य आकस्मिकचोटबीमा बीमितः अभवत् तथापि बीमाकम्पनी तस्य मातापित्रा "नवरोजगारप्रपत्रव्यावसायिकक्षतिबीमा" इति आधारेण बीमारूपेण ६००,००० युआन् दातुं न अस्वीकृतवती । तथा च तत् स्वीकृतम्। अद्यैव नानजिंग-मध्यम-जनन्यायालयेन अस्य बीमा-अनुबन्ध-विवादस्य द्वितीय-प्रकरणं समाप्तं कृत्वा मूल-निर्णयस्य समर्थनं कृतम्, यत्र बीमा-कम्पनी ६,००,००० युआन्-रूप्यकाणां क्षतिपूर्तिं दत्तवती

लियू खाद्यवितरणमञ्चे सवारः अस्ति, तथा च मञ्चेन तस्य बीमा "सवारव्यक्तिगतदुर्घटनाबीमा" इत्यनेन कृतः यतः सः प्रतिदिनं मञ्चे प्रथमं वितरणस्य आयं प्राप्तवान् ततः परं प्रणाली स्वयमेव २.५ युआन् बीमाप्रीमियमं कटयति बीमाशर्ताः निर्धारितवन्तः यत् बीमाकवरेजमध्ये आकस्मिकचोटः, मृत्युः, विकलाङ्गता इत्यादयः सन्ति, तथा च बीमाराशिः ६००,००० भवति बीमाप्रारम्भसमयः सः समयः यदा सवारः प्रथमक्रमं गृह्णाति, बीमासमाप्तसमयः च १:३० भवति परदिने । यावत् अन्यथा सहमतिः न भवति, यदि सवारः "नवरोजगारसङ्घटनेषु कर्मचारिणां व्यावसायिकक्षतिसंरक्षणस्य उपायाः" इत्यत्र निर्धारितव्यावसायिकक्षतिशर्तानाम् पूर्तिं करोति तर्हि बीमाकम्पनी सवारस्य चोटस्य वा मृत्युस्य वा बीमाप्रीमियमस्य भुक्तिं कर्तुं उत्तरदायी न भविष्यति।

गतवर्षस्य फेब्रुवरी-मासस्य ५ दिनाङ्के लियू-इत्यनेन मञ्चे प्रथमं १२.५ युआन्-रूप्यकाणां वितरण-आयः प्राप्तः, ततः परं प्रणाल्याः बीमा-प्रीमियम-कृते २.५ युआन्-रूप्यकाणां कटौतीः कृता । तस्मिन् दिने २२:३४ वादने लियू स्वस्य अन्तिमस्य आदेशस्य वितरणं सम्पन्नवान्, ततः २३:३० वादनस्य समीपे अकस्मात् मग्नः अभवत् । मातापितरौ ६,००,००० युआन्-रूप्यकाणां बीमादावानां कृते आवेदनं कृतवन्तः, परन्तु बीमाकम्पनी अङ्गीकृतवती, यत् तेषां नूतनरोजगारप्रपत्रस्य अन्तर्गतं व्यावसायिकक्षतिसंरक्षणार्थं नानजिंगनगरीयश्रमप्रशासनविभागे आवेदनं कृतम् अस्ति तथा च लियू "उपायानां कृते" अनुपालनं कृतवान् नवीनरोजगारप्रपत्रे कर्मचारिणां कृते व्यावसायिकक्षतिसंरक्षणम्". निर्धारितव्यावसायिकक्षतिस्थितिः बीमाअनुबन्धे विशेषतया निर्धारितं छूटस्थितिः अस्ति, तथा च बीमाकम्पनी बीमाक्षतिपूर्तिदायित्वं न वहति।

जियाङ्गनिङ्ग-न्यायालयस्य प्रथम-प्रकरणेन ज्ञातं यत् डुबनेन लियू-मृत्युः बाह्य-आकस्मिकः, अनभिप्रेतः, अरोग-उद्देश्य-उद्देश्य-घटना च आसीत्, या शारीरिक-हानिम् अकुर्वत्, तथा च बीमाकृत-दुर्घटनायाः गठनं कृत्वा बीमा-दायित्वस्य व्याप्तेः अन्तः पतति इति निर्धारितं भवेत् व्यावसायिकक्षतिसुरक्षायाः नूतनं रोजगाररूपं सामाजिकसुरक्षाव्यवस्था अस्ति या उत्पादनस्य संचालनस्य च समये आकस्मिकचोटं वा व्यावसायिकरोगं वा प्राप्यमाणानां श्रमिकाणां कृते सामाजिकसमन्वयद्वारा आवश्यकचिकित्सां आर्थिकक्षतिपूर्तिं च प्रदाति, यस्य परिणामेण मृत्युः अथवा कार्यक्षमतायाः अस्थायी वा स्थायी वा हानिः भवति , उद्देश्यं श्रमिकानाम् मूलभूतानाम् अधिकारानां हितानाञ्च रक्षणं, सामाजिकबीमायाः लाभानाम् पूर्णं क्रीडां दातुं, कार्यसम्बद्धस्य चोटबीमाव्यवस्थायाः परिधिमध्ये असन्तुलितस्य अपर्याप्तस्य च व्यावसायिकक्षतिसंरक्षणस्य समस्यायाः समाधानं कर्तुं, तथा च द्वन्द्वं न कर्तुं च भवति वाणिज्यिकबीमेन सह। व्यावसायिकक्षतिसंरक्षणस्य मृत्युक्षतिपूर्तिसीमा सीमितं भवति तथा च आकस्मिकक्षतिबीमा पूरकरूपेण उपयोक्तुं न शक्नोति, तथा च बीमाकम्पनी प्रीमियमं संगृहीतवती अस्ति यत् न करणीयः क्षतिपूर्तिं कुर्वन्ति।

न्यायालयेन ज्ञातं यत् नूतनरोजगारप्रपत्रयुक्तानां श्रमिकाणां व्यावसायिकक्षतिसम्बद्धानां व्यावसायिकक्षतिसंरक्षणलाभानां कृते आवेदनस्य अधिकारः अस्ति तथा च आकस्मिकक्षतिबीमाक्षतिपूर्तिं दातुं अधिकारः अस्ति। दुर्घटनाबीमाअनुबन्धस्य अन्तर्गतं बीमाकर्तुः क्षतिपूर्तिदायित्वात् मुक्तिं कर्तुं व्यावसायिकक्षतिसंरक्षणलाभानां प्राप्तिं शर्तरूपेण ग्रहणं दुर्घटनाबीमायाः मूलआशयस्य विपरीतम् अस्ति तथा च निष्पक्षतायाः सिद्धान्तस्य उल्लङ्घनं करोति। अन्ते न्यायालयेन निर्णयः कृतः यत् बीमाकम्पनी लियू इत्यस्य मातापितरौ ६,००,००० युआन्-रूप्यकाणि दातव्या इति ।