समाचारं

"मेगा-भ्रष्टः" ली जियानपिङ्गः द्वितीयविचारे मृत्युदण्डं समर्थितवान् इति ज्ञातम् यत् सः अन्येषां नामधेयेन कम्पनीं उद्घाट्य "शिला, कागदं, कैंची" इत्यस्य उपयोगेन स्वस्थानं निर्धारितवान् ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वोच्चजनन्यायालयस्य समाचारानुसारं २७ अगस्तदिनाङ्के आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य उच्चजनन्यायालयेन अपीलार्थिनः ली जियानपिङ्गस्य भ्रष्टाचारस्य, घूसग्रहणस्य, सार्वजनिकधनस्य दुरुपयोगस्य, पाताललोकसङ्गठनानां च षड्यंत्रस्य प्रकरणस्य विषये द्वितीयपदस्य निर्णयस्य सार्वजनिकरूपेण घोषणा कृता अपीलं अङ्गीकृत्य मृत्युदण्डं समर्थयितुं निर्णयं दत्त्वा सर्वोच्चजनन्यायालये कानूनानुसारं अनुमोदनार्थं प्रस्तौति स्म

६४ वर्षीयः ली जियानपिङ्गः एकदा आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य होहोट् आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य दलकार्यसमितेः सचिवरूपेण कार्यं कृतवान् । २०१८ तमस्य वर्षस्य सितम्बरमासे आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य अनुशासननिरीक्षणनिरीक्षणसमित्या ली जियानपिङ्गस्य कार्यकाले अन्वेषणस्य अधीनम् इति वार्ता प्रकाशिता पश्चात् अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च तस्य अनुशासनात्मकस्य अवैधस्य च उल्लङ्घनस्य विवरणं प्रकाशितं कृत्वा ली जियानपिङ्गस्य उपरि आरोपः आसीत् यत् सः अन्येषां नामधेयेन कम्पनीं पञ्जीकरणं कृतवान् तथा च वास्तवतः गबनस्य उद्देश्यं प्राप्तुं स्वयमेव तस्याः नियन्त्रणं कृतवान् राज्यस्वामित्वयुक्तानि सम्पत्तिः, तथा च प्रबन्धकानां मुख्यपर्यवेक्षकाणां च अध्यक्षस्य, अध्यक्षस्य, अभ्यर्थीनां च निर्णयार्थं "रॉक-पेपर-कैंची" पद्धतेः उपयोगेन।

▲ली जियानपिङ्ग (फोटो स्रोतः सर्वोच्चजनन्यायालयः)

६ वर्षपूर्वं अन्वेषणं कृतम् इति सूचना

उत्तरदायित्वक्षेत्राणि "निजीक्षेत्र" इति व्यवहरति इति आरोपः ।

सार्वजनिक-पुनरावृत्तिपत्रेषु ज्ञायते यत् ली जियानपिङ्गस्य जन्म १९६० तमे वर्षे हेबेई-प्रान्तस्य बाझोउ-नगरे अभवत् ।१९८२ तमे वर्षे कार्यबलं सम्मिलितस्य अनन्तरं सः आन्तरिकमङ्गोलिया-इलेक्ट्रॉनिक-विद्यालये, आन्तरिक-मङ्गोलिया-इलेक्ट्रॉनिक्स-उद्योग-ब्यूरो-मध्ये, आन्तरिक-मङ्गोलिया-मद्यनिर्माणकेन्द्रे, होहहोट्-नगरीय-पुनर्गठन-समित्याम् च कार्यं कृतवान् १९९६ तमे वर्षे मार्चमासात् आरभ्य सः होहोट् जलसंरक्षणकार्यालयस्य निदेशकरूपेण कार्यं कृतवान् ततः परं जलव्यवस्थायां प्रविष्टवान् । २००४ तमे वर्षे सः होहोट् जलकार्याणां ब्यूरो इत्यस्य दलसचिवः निदेशकः च, चुनहुआ जलकम्पनीयाः अध्यक्षः च अभवत् ।

२०११ तमस्य वर्षस्य मार्चमासे ली जियानपिङ्गः जलव्यवस्थां त्यक्त्वा यत्र सः १५ वर्षाणि यावत् कार्यं कृतवान् आसीत्, ततः राजीनामापर्यन्तं आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रे होहोट् आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य दलकार्यसमितेः सचिवरूपेण कार्यं कृतवान् सितम्बर २०१८ तमे वर्षे आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य अनुशासननिरीक्षणनिरीक्षणनिरीक्षणआयोगेन घोषितं यत् ली जियानपिङ्गस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति तथा च अनुशासनात्मकसमीक्षायाः पर्यवेक्षणीयजागृतेः च अधीनः अस्ति

२०१९ तमस्य वर्षस्य अगस्तमासे ली जियानपिङ्ग् "द्विगुणं निष्कासितम्" । आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च आयोगेन उक्तं यत् अन्वेषणानन्तरं ली जियानपिङ्गः स्वस्य आदर्शान् विश्वासान् च पूर्णतया नष्टवान्, तस्य दलस्य भावनाः सिद्धान्ताः च गता:, तस्य व्यवहारस्य तलरेखा च पूर्णतया उल्लङ्घितः अष्टौ केन्द्रीयविनियमाः दीर्घकालं यावत् अधीनस्थ-एककानां वाहनेषु कब्जां कृत्वा व्यक्तिगत-विषयेषु सत्यं निवेदनं न कृत्वा, सः पृष्टे सति समस्यां सत्यं न व्याख्यातवान्, अनुमोदनं विना बहुवारं देशे (सीमायां) प्रविष्टवान् निर्गतवान् च तस्य अनुशासनं कानूनीजागरूकता च नासीत्, स्वस्य उत्तरदायित्वक्षेत्रं "निजीक्षेत्रम्" इति मन्यते स्म, स्वस्य अधीनस्थकम्पनीभ्यः निजी उद्यमानाम् कार्यालयस्थानं अलङ्कारं च प्रदातुं अपेक्षितवान्, स्वस्य अधीनस्थकम्पनीभ्यः च स्वस्य "धनपुटरूपेण" व्यवहारं करोति इति व्यवहारं करोति स्म । तथा "नगदयन्त्रम्", एतत् अधीनस्थराज्यस्वामित्वयुक्तानां कम्पनीनां निर्देशं ददाति यत् ते विशेषनिधिं दुरुपयोगं कुर्वन्तु तथा च आवासक्रयणप्रक्रियायां राष्ट्रहितस्य उल्लङ्घनं कुर्वन्तु सः दीर्घकालं यावत् "अधिकारी अपि च व्यापारी च" अस्ति, असैय्यव्यापारिभिः सह साझेदारीम् अकरोत्, अवैधरूपेण च महत् आर्थिकलाभान् गृह्णाति तस्य जीवनं भ्रष्टम् आसीत्, सः बहुवारं द्यूतं कर्तुं विदेशं गतः, तस्य नकारात्मकः प्रभावः अभवत् ।

अनुशासनात्मकस्य अवैधस्य च उल्लङ्घनस्य विवरणं उजागरितम् अस्ति : १.

मद्यकोष्ठे विविधप्रसिद्धानां मद्यस्य दशसहस्राणि पुटकानि सन्ति ।

रेडस्टार न्यूजस्य संवाददातारः अवलोकितवन्तः यत् २०२१ तमस्य वर्षस्य फरवरीमासे अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य राज्यपरिवेक्षणआयोगस्य च जालपुटे "आर्थिक-प्रौद्योगिकी-विकासक्षेत्राणां विकासाय ठोकरं समाप्तं कृत्वा, संचालने पर्यवेक्षणस्य अभावः" इति लेखः प्रकाशितः शीर्षाधिकारिणां व्यापारिणां च शक्तिः", ली जियानपिङ्गस्य अनुशासनस्य कानूनस्य च उल्लङ्घनस्य विवरणं प्रकटयन् ।

लेखे उक्तं यत् होहोट् आर्थिक-प्रौद्योगिकी-विकासक्षेत्रस्य नेता इति नाम्ना ली जियानपिङ्ग् न केवलं स्वस्य अधीनस्थकम्पनीः स्वस्य "धनपुटम्" "नगदयन्त्रम्" इति मन्यते स्म, अपितु अन्येषां नामधेयेन कम्पनीं पञ्जीकृत्य वास्तवतः नियन्त्रयति स्म स्वयं, राज्यस्वामित्वस्य गबनस्य प्रयोजनं साधयितुं । पर्यवेक्षकदृष्टिकोणं बाधितुं ली जियानपिङ्गः एकस्य निश्चितस्य होटेलस्य परिचारकस्य वाङ्गस्य, आओ इत्यस्य, जू इत्यस्य च समाजसेविकस्य नामधेयेन कम्पनीं पञ्जीकरणं कृतवान् कानूनी प्रतिनिधिः वाङ्गः आसीत्, परन्तु वास्तविकः मालिकः ली जियानपिङ्ग् आसीत् अतः अपि हास्यास्पदं यत् अध्यक्षस्य, महाप्रबन्धकस्य, मुख्यपरिवेक्षकस्य च चयनं कुर्वन् ली जियानपिङ्गः वास्तवतः प्रथमस्य अध्यक्षस्य, द्वितीयस्य महाप्रबन्धकस्य, तृतीयस्य मुख्यपरिवेक्षकस्य च चयनार्थं "शिला, कागदं, कैंची" इति पद्धतिं प्रयुक्तवान्

सरल-धन-प्रति-धन-व्यवहारात् आरभ्य राज्यस्वामित्वस्य निधिं धोखाधड़ीं कर्तुं शेल्-कम्पनीनां स्थापनापर्यन्तं ली जियानपिङ्ग् इत्यनेन विशालाः आर्थिकलाभाः प्राप्ताः, यत्र तत्र सम्मिलितराशिः ३ अरब युआन्-अधिकं यावत् अभवत् ली जियानपिङ्गस्य स्वीकारानुसारं द्यूतस्य कृते प्रयुक्तस्य धनस्य भागं विहाय अधिकांशं धनं प्रसिद्धानि सुलेखानि चित्राणि च, प्राचीनवस्तूनाम्, जेड्स् च, सुवर्णस्य आभूषणं, विलासिताघटिका, चीनीयविदेशीयानां च बहूनां संख्यायां क्रयणार्थं संग्रहणार्थं च उपयुज्यते स्म प्रसिद्धानि मद्यपदार्थानि।तस्य मद्यकोष्ठे विविधप्रसिद्धानां मद्यपदार्थानां संग्रहः दशसहस्राणि पुटकानि सन्ति

लेखे उक्तं यत् आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य अनुशासननिरीक्षणनिरीक्षणआयोगस्य प्रासंगिकप्रकरणनिबन्धकाः प्रकटितवन्तः यत् राजनैतिकपारिस्थितिकीप्रभावस्य दृष्ट्या ८६२ जनानां अवैधप्रवेशस्य शङ्का आसीत्, तथा च "दुष्टधनेन उत्तमं धनं बहिः निष्कासयति" इति घटना। was prevalent in the Hohhot Economic and Technological Development Zone लेखे उक्तं यत् यद्यपि सः स्वयमेव अन्वेषणं कृत्वा दण्डितः , परन्तु "विरासतः" अद्यापि अस्ति।

गुण्डैः सह साझेदारी कृता अस्ति

पाताललोकसङ्गठनैः कृतेषु अवैधअपराधेषु प्रवृत्तः

आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य ज़िंग'आन् लीग् मध्यवर्ती जनन्यायालयेन ली जियानपिङ्गस्य भ्रष्टाचारस्य, घूसस्य, सार्वजनिकधनस्य दुरुपयोगस्य, पाताललोकसङ्गठनैः सह साझेदारी च इति प्रकरणस्य विषये सार्वजनिकरूपेण निर्णयः २७ सितम्बर् २०२२ दिनाङ्के घोषितः, तथा च निर्धारितं यत् प्रतिवादी ली जियानपिङ्गस्य व्यवहारः भ्रष्टाचारस्य, घूसस्य, सार्वजनिकधनस्य दुरुपयोगस्य अपराधस्य निर्माणं कृतवान्, माफियाप्रकारस्य संगठनस्य अनुमोदनस्य अपराधस्य कृते तस्य वधं, आजीवनं राजनैतिकाधिकारं वंचितं कर्तुं, तस्य सर्वान् जब्धं कर्तुं च निर्णयः कृतः व्यक्तिगत सम्पत्ति। अन्येषां सहप्रतिवादीनां दशवर्षाधिकं नियतकालकारावासः वा आजीवनकारावासः वा दण्डितः आसीत् । प्रथमपदस्य निर्णयस्य घोषणायाः अनन्तरं ली जियानपिङ्ग् तस्य सहप्रतिवादी च असन्तुष्टाः भूत्वा अपीलं कृतवन्तः ।

न्यायालयस्य सुनवायीनुसारं ली जियानपिङ्ग् इत्यनेन २०१६ तः २०१८ पर्यन्तं द्विवर्षीयकालखण्डे १.४३७ अरब युआन् राज्यस्वामित्वस्य धनस्य गबनं कृतम् । यदि वर्षद्वयस्य आधारेण गणितं भवति तर्हि प्रायः प्रतिदिनं प्रायः २० लक्षं युआन् राज्यस्वामित्वस्य निधिं गबनं करोति स्म ।

सर्वोच्चजनन्यायालयस्य पूर्ववार्तानुसारं २०२३ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य उच्चजनन्यायालये होहोट् आर्थिकस्य दलकार्यसमितेः पूर्वसचिवस्य ली जियानपिङ्गस्य प्रकरणस्य द्वितीयवारं सुनवायी अभवत् तथा च... प्रौद्योगिकीविकासक्षेत्रं, गबनस्य, घूसग्रहणस्य, सार्वजनिकधनस्य दुरुपयोगस्य, पाताललोकसङ्गठनानां च षड्यंत्रस्य।

तदतिरिक्तं रेड स्टार न्यूजस्य संवाददाता अवदत् यत् न्यायालयस्य सुनवायीनुसारं ली जियानपिङ्गस्य दीर्घकालीनः सम्बन्धः, निकटसम्बन्धः, झाओ वेन्युआन् (दण्डितः) इत्यनेन सह साझेदारी च आसीत्, यः एकस्य गैङ्गलैण्ड्-सङ्गठनस्य आयोजकः, नेता च असफलः अभवत् कानूनानुसारं स्वकर्तव्यं निर्वहति तथा च विध्वंसपरियोजनासु, भू-अधिग्रहणेषु, व्यवस्थासु च संलग्नः आसीत् कार्यस्य अन्यपक्षेषु च सः झाओ वेन्युआन् इत्यस्य नेतृत्वे पाताललोकसङ्गठने अवैध-आपराधिक-क्रियाकलापं कर्तुं षड्यंत्रं कृतवान्

"आन्तरिक मंगोलिया प्रातः समाचार" इत्यस्य पूर्वप्रतिवेदनानुसारं, २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के होहोट्-मध्यम-जनन्यायालयेन कानूनानुसारं जनसुनवायी कृता, प्रतिवादी झाओ वेन्युआन् इत्यस्य नेतृत्वे ४१ प्रतिवादीनां कृते, नेतृत्वं कुर्वन्, तथा च गङ्गलैण्डसङ्गठने भागं गृह्णाति। प्रतिवादी झाओ वेन्युआन् इत्यस्य आजीवनकारावासस्य दण्डः दत्तः, यत्र गिरोहसङ्गठनस्य संगठनं, नेतृत्वं च, आजीवनं राजनैतिकाधिकारात् वंचितः, सर्वाणि व्यक्तिगतसम्पत्तयः च जब्धः इति १७ आरोपेषु आजीवनकारावासस्य दण्डः दत्तः

रेड स्टार न्यूजस्य संवाददातारः अवलोकितवन्तः यत् जून २०२० तमे वर्षे आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य अपराधविरोधीकार्यालयेन घोषितं यत् होहोट्-नगरस्य जनसुरक्षाब्यूरो इत्यनेन झाओ वेन्युआन् (उपनाम: लिटिल्) इत्यस्य नेतृत्वे एकस्य गुण्डा-सङ्गठनस्य अन्वेषणार्थं प्रकरणं उद्घाटितम् गृहस्वामी) कानूनानुसारं होहहोट्-नगरे जडः अभवत् । जनसुरक्षाअङ्गानाम् अन्वेषणेन ज्ञातं यत् आपराधिकसंदिग्धः झाओ वेन्युआन् तस्य संस्थायाः सदस्यैः सह १९९० तमे दशके यावत् होहोट्-नगरे बहूनां अवैध-आपराधिक-क्रियाकलापाः कृताः सन्ति

रेड स्टार न्यूज रिपोर्टर फू याओ