समाचारं

हाङ्गझौ अद्य आरभ्य यात्रीकारनियन्त्रणनीतीनां अनुकूलनं करोति, "प्रत्यक्षरक्तबन्धुजनानाम्" कृते वाहनस्वामित्वस्थानांतरणस्य मार्गदर्शकः अत्र अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता शेंग रुई संवाददाता झेंग यिजिओंग

अद्यात् (२८ अगस्त) यात्रीकारनियन्त्रणनीतीनां अनुकूलनं हाङ्गझौ-नगरस्य आधिकारिकरूपेण कार्यान्वितं भविष्यति । (नगरस्य यात्रीकारनियन्त्रणनीतेः अनुकूलनार्थं अनेकानाम् उपायानां विमोचनविषये सूचना)

तेषु "प्रत्यक्षरक्तबन्धुजनाः" इति वर्गे अन्ये सूचकाः अपि योजिताः सन्ति ।

"प्रत्यक्षरक्तसम्बन्धी" सूचकं प्राप्त्वा वाहनप्रबन्धनव्यापारं कथं संचालितव्यं, अन्ये के सावधानताः करणीयाः?

आधिकारिकम् उत्तरम् अत्र अस्ति

"प्रत्यक्षरक्तबन्धुजनाः" इत्यादयः अन्यसूचकाः प्राप्त्वा अहं यात्रीकारस्य स्वामित्वं प्रत्यक्षतया स्थानान्तरयितुं शक्नोमि वा? मया वाहनप्रबन्धनव्यापारं विशेषतया कथं सम्पादनीयम्?

"प्रत्यक्षरक्तसम्बन्धी" सूचकं प्राप्त्वा, न्यायक्षेत्रस्य अन्तः स्थानान्तरणपञ्जीकरणं (अर्थात् नगरस्य अन्तः स्थानान्तरणं) सम्पादयितुं सार्वजनिकसुरक्षायातायातपुलिसविभागं प्रति गन्तुं आवश्यकं भवति प्रासंगिकविनियमानाम् अनुसारं स्थानान्तरणपञ्जीकरणार्थम् आवेदनं कर्तुं पूर्वं मार्गयानसुरक्षाउल्लङ्घनानां तथा वाहनसम्बद्धानां यातायातदुर्घटनानां निबन्धनं पूर्णं कर्तव्यम् .

नगरे स्वामित्वस्य स्थानान्तरणम्

1. वास्तविकवाहननिरीक्षणम्

वाहनस्य उल्लङ्घनस्य दुर्घटनानां च पूर्वमेव निवारणं करणीयम्, यत्किमपि बन्धकं मुक्तं भवेत् । निरीक्षणस्थाने वास्तविकं वाहननिरीक्षणं कुर्वन्तु। मोटरवाहनं स्थले निरीक्षणार्थं समर्प्य निम्नलिखितसामग्रीः प्रदातव्याः।

(1) मोटरवाहनस्य वर्तमानस्वामिनः परिचयप्रमाणपत्रम्;

(2) मोटरवाहनस्वामित्वस्य स्थानान्तरणस्य प्रमाणानि वाउचराः च (द्वितीयहस्तकारव्यवहारचालानानि अन्यवाहनमूलप्रमाणपत्राणि च);

(3) मोटरवाहनपञ्जीकरणप्रमाणपत्रम्;

(4) मोटरवाहनचालनस्य अनुज्ञापत्रम्;

(5) मोटर वाहन नम्बर प्लेट।

(वास्तविकवाहननिरीक्षणबिन्दुभ्यः, भवान् "12123" APP इत्यस्य मुखपृष्ठे "Offline Outlets" इत्यत्र प्रवेशं कर्तुं शक्नोति → "Second-hand Car Transfer" इति अन्वेषणं कृत्वा वाहननिरीक्षणं पूर्णं कर्तुं समीपस्थं निरीक्षणबिन्दुं चिनोतु।) तदनन्तरं निरीक्षणं उत्तीर्णं कृत्वा अस्थायीं नम्बरप्लेटं प्राप्य समये "पुलिसमाका" एपीपी मध्ये प्रवेशं कुर्वन्तु।

उष्णं स्मरणम् : कृपया आधिकारिकं अनुज्ञापत्रं प्राप्तुं पूर्वं स्ववाहनं हाङ्गझौ-नगरात् बहिः न चालयन्तु।

2. आवेदनपत्रं प्रस्तूय

"Police Uncle" APP इत्यत्र स्वस्य खाते प्रवेशं कुर्वन्तु, "Online Vehicle Management - City Transfer" मॉड्यूल् इत्यत्र क्लिक् कुर्वन्तु, अनुप्रयोगपदार्थान् पूर्णं कर्तुं सिस्टम्-प्रोम्प्ट्-अनुसरणं कुर्वन्तु, तथा च सार्वजनिकसुरक्षा-यातायात-नियन्त्रण-विभागेन समीक्षायाः प्रतीक्षां कुर्वन्तु

उष्णं स्मरणम् : भवद्भिः मूल-अनुज्ञापत्र-सङ्ख्यां प्रविष्टव्यम्

3. संख्याचयनं भुक्तिः च

समीक्षां पारितस्य अनन्तरं "मम प्रसंस्करणम्" मॉड्यूले संख्याचयनं भुक्तिपदं च सम्पूर्णं कुर्वन्तु, तथा च नम्बरप्लेटं प्रमाणपत्रं च मेलद्वारा वितरितुं प्रतीक्षां कुर्वन्तु (3-5 कार्यदिनानि)।

उष्णस्मरणम् : "Traffic Control 12123" APP इत्यस्य "In-use Vehicle Number Selection" मॉड्यूलस्य माध्यमेन अपि भवान् पूर्वमेव सङ्ख्यां पूर्वचयनं कर्तुं शक्नोति। सङ्ख्याचयनप्रक्रियायाः समये भवद्भिः सुनिश्चितं कर्तव्यं यत् जालपुटं, मोबाईलफोनम् इत्यादयः सामान्यतया प्रचलन्ति इति ।

4. नंबर प्लेट प्राप्त करें

1 यदि संग्रहीतसूचना निरीक्षणबिन्दुना पुनः प्राप्ता नास्ति तर्हि कृपया द्वितीयहस्तकारव्यवहारचालानं, मूलपञ्जीकरणप्रमाणपत्रं, मूलवाहनचालनअनुज्ञापत्रं अन्यसूचनाः च सज्जीकृत्य कूरियरस्य संग्रहणस्य प्रतीक्षां कुर्वन्तु

2 नम्बरप्लेट्, मोटरवाहनपञ्जीकरणप्रमाणपत्राणि, वाहनचालनअनुज्ञापत्राणि इत्यादीनि अनुज्ञापत्राणि च पश्यन्तु, संग्रहीतुं च, समये एव नम्बरप्लेट्-स्थापनं च कुर्वन्तु।

प्रकरणविवरणम् : जिओ मिंगः "प्रत्यक्षरक्तसम्बन्धी" सूचकं प्राप्तवान् ततः परं सः स्वपितुः नामधेयेन "झेजिआङ्ग ए लाइसेंसप्लेट्"युक्तं यात्रीकारं स्वनाम्नि स्थानान्तरयितुं शक्नोति, यद्यपि Xiao Ming इत्यस्य नामनि वाहनम् अस्ति वा इति परवाहं न करोति। स्वामित्वं स्थानान्तरयति समये प्रथमं सेकेण्ड-हैण्ड् कार-व्यवहारस्य चालानपत्रं निर्गन्तुं शक्नुवन्ति, ततः निरीक्षणार्थं वास्तविकवाहननिरीक्षणस्थानम् गन्तुं शक्नुवन्ति, ततः परं "पुलिस-माका" एपीपी-माध्यमेन वाहन-स्थापनार्थं ऑनलाइन-रूपेण आवेदनं कर्तुं शक्नुवन्ति विशेषस्मरणम् : Xiao Ming इत्यस्य नूतनं कारसङ्ख्यां चिन्वितुं आवश्यकम् अस्ति Xiao Ming इत्यस्य पितुः मूलं नम्बरप्लेट् इत्यस्य उपयोगः Xiao Ming इत्यनेन कर्तुं न शक्यते। कारं Xiao Ming -इत्यत्र स्थानान्तरितस्य अनन्तरं पिता सूचकाङ्कं अपडेट् कर्तुं आवेदनं कर्तुं न शक्नोति ।

पतिपत्नयोः मध्ये यात्रीकारस्य परिवर्तनकाले "प्रत्यक्षरक्तसम्बन्धी" सूचकाङ्कस्य उपयोगः आवश्यकः वा?

अनावश्यकम् । यदि एकः जीवनसाथी अस्मिन् नगरे पञ्जीकृतं यात्रीकारं अन्यस्मिन् जीवनसाथीं प्रति परिवर्तयति तर्हि परिवर्तनपञ्जीकरणं सार्वजनिकसुरक्षायातायातपुलिसविभागे अवश्यं करणीयम् आवेदनं कुर्वन्तौ पतिपत्नौ एकत्र आवेदनं कर्तुं प्रवृत्तौ निम्नलिखित सामग्रीः प्रदातुम् : १.

(1) मोटरवाहनपञ्जीकरणप्रमाणपत्रम्;

(2) मोटरवाहनचालनस्य अनुज्ञापत्रम्;

(३) उभयोः पतिपत्नयोः वैधपरिचयप्रमाणपत्राणि;

(4) पतिपत्नीयोः सम्बन्धं सिद्धं कृत्वा विवाहप्रमाणपत्रं वा गृहपञ्जीकरणपुस्तकम्।

अस्मिन् व्यापारे वाहननिरीक्षणस्य आवश्यकता नास्ति। यदि विवाहसम्बन्धः एकवर्षं यावत् अभवत् तर्हि पतिपत्न्याः परिवर्तनस्य निवारणे मूलमोटरवाहनस्य नम्बरप्लेटसङ्ख्यायाः उपयोगः कर्तुं शक्यते । ये उपर्युक्तानि शर्ताः न पूरयन्ति तेषां मूलसङ्ख्यापत्रं पुनः गृहीत्वा नूतनसङ्ख्यां चयनं करणीयम् ।

उष्णस्मरणम्: दम्पती परिवर्तनस्य (सङ्ख्यां चयनं विना) व्यवसायस्य कृते, भवान् "पुलिसचाका" APP ऑनलाइन वाहनप्रबन्धन → मेघविण्डो → दम्पती परिवर्तनमॉड्यूलस्य माध्यमेन ऑनलाइन आवेदनं कर्तुं शक्नोति

यातायातपुलिसस्य स्मरणम् : १."प्रत्यक्षरक्तबन्धुजनाः" श्रेणीसूचकाः यात्रीकारानाम् अन्येषां सूचकानाम् अन्तर्गताः सन्ति, ते ६ मासान् यावत् वैधाः सन्ति । यदि एतादृशसूचकाः प्राप्त्वा वैधताकालान्तरे एतादृशाः सूचकाः न प्रयुक्ताः तर्हि पुनः आवेदनं कर्तुं शक्नुवन्ति । अतः भवद्भिः चिन्ता न कर्तव्या, अप्रचलितसमये च तत् सम्भालितुं शक्यते ।