समाचारं

अयं महाविद्यालयस्य छात्रः विवाहं प्राप्तुं अन्तरिक्षं गतः ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शेन्झेन्-नगरस्य चत्वारः महाविद्यालयस्य छात्राः एकं गुब्बारे पातितवन्तः

३०,००० मीटर् ऊर्ध्वतायां स्थापयतु

कक्षसहचारिणां कृते विवाहप्रस्तावस्य प्रस्तावः उष्णविमर्शं प्रेरितवान्

विडियो प्रदर्शनम्

बेलुनः मानवस्य आकारस्य अनुकरणं करोति

अस्मिन् विवाहार्थं प्रस्तावितस्य व्यक्तिस्य अवतारः, WeChat QR कोडः च अस्ति ।

अगस्तमासस्य २७ दिनाङ्के संवाददाता शेन्झेन् सूचनाव्यावसायिक-तकनीकी-महाविद्यालयस्य सॉफ्टवेयर-विद्यालयस्य गुब्बारे-निर्माण-दलस्य सदस्येन सह सम्पर्कं कृतवान् सः अवदत् यत् अस्मिन् वर्षे जुलै-मासे ते मूलतः सरलं विमानं निर्माय गुडियाम् उपरि आनेतुं इच्छन्ति स्म . तस्मिन् समये चीनीय-वैलेण्टाइन-दिवसः समीपं गच्छति स्म, दलस्य नेता (रूममेट्) च एकलः आसीत्, अतः तस्य सदृशं पुतलीं निर्मातुं सहसा तस्य विचारः आसीत् यत् "अहं तं प्रैङ्क् कर्तुम् इच्छामि स्म" इति ।यदि सः पृथिव्यां सखीं न प्राप्नोति तर्हि तस्य विवाहप्रस्तावः अन्तरिक्षे स्थापयतु।

चेन् पेलिन् परिचयः, २.विमानस्य किञ्चित् अनुप्रयोगमूल्यं भवति, यथा उद्धारः, आपदा-राहत-परिदृश्याः च ।अगस्तमासे ते विमानपरीक्षां कृत्वा पुनः प्राप्तवन्तः, परीक्षणकाले सम्बन्धितविभागेभ्यः च निवेदितवन्तः । ते एतेन डिजाइनेन सह भागं गृहीतवन्तः२०२४ तमे वर्षे चीन-अमेरिका-युवानिर्मातृप्रतियोगिता शेन्झेन्-विभागे प्रथमं पुरस्कारं प्राप्य राष्ट्रिय-अन्तिम-पर्यन्तं सफलतया गता ।

अवगम्यते यत् एषा प्रतियोगिता शिक्षामन्त्रालयेन प्रायोजिता अस्ति तथा च चीन-अमेरिका-देशयोः मध्ये नवीनतायाः क्षेत्रे युवानां सांस्कृतिक-आदान-प्रदानस्य गहन-साझेदारी च उच्च-गुणवत्ता-मञ्चस्य निर्माणं, युवा-निर्मातृणां च नवीन-निर्माणार्थं प्रोत्साहयितुं च उद्दिश्यते | सामाजिकमहत्त्वं औद्योगिकमूल्यं च द्वयोः सह कार्यं करोति। अग्रिमः सोपानः अस्ति यत् अस्य विमानस्य निरन्तरं सुधारः करणीयः, अन्तिमपक्षे उत्तमं प्रदर्शनं कर्तुं आशास्ति च।

अगस्तमासस्य २७ दिनाङ्के संवाददाता दलस्य प्रशिक्षकेन गुओ मिन्कियाङ्ग् इत्यनेन सह सम्पर्कं कृतवान् सः अवदत् यत् यद्यपि डिजाइनः तुल्यकालिकरूपेण सरलः अस्ति तथापि छात्राणां दृष्टिकोणः अद्यापि किञ्चित् सृजनात्मकः अस्ति। परन्तु एतादृशं विमानं चालयितुं अधिकं जोखिमं भवति" इति ।यदि पतति तर्हि जनान्, उच्च-वोल्टेज-रेखाः, उच्च-गति-रेल-आदि-सुविधाः च मारयितुं न शक्नोति तर्हि परीक्षणस्य समये तत् सम्बन्धित-विभागेभ्यः अवश्यमेव सूचयितव्यम् |

नेटिजन टिप्पणी

चेन् पेलिन् इत्यादीनां “अन्तरिक्षविवाहप्रस्तावः” नेटिजनानाम् मध्ये उष्णविमर्शं प्रेरितवान्

नेटिजनाः टिप्पणीं कृतवन्तः यत् -

"विवाहसहभागी परदेशीयः अस्ति?"

"वास्तवः अग्निः आकाशात् बहिः अस्ति"।

"देशे सर्वे जानन्ति यत् मम रूममेट् एकलः अस्ति"।