समाचारं

निवेशकाः संज्ञानं गृह्णन्ति! अफलाइनक्रीडायाः नूतनाः नियमाः बहु परिवर्तिताः भविष्यन्ति!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर वांग टोंगक्सु)चीन प्रतिभूति नियामकआयोगस्य नूतनस्य "राज्यस्य नव अनुच्छेदस्य" तथा "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-अनुच्छेदस्य" परिनियोजन-आवश्यकतानां सम्यक् कार्यान्वयनार्थं, तथा च अफलाइन-निवेशकानां आत्म-अनुशासन-प्रबन्धनं निरन्तरं सुदृढं कर्तुं, चीनस्य प्रतिभूति संघेन हालमेव "प्रतिभूतिनां प्रारम्भिकसार्वजनिकप्रस्तावेषु अफलाइननिवेशस्य संशोधनस्य विषये" "उद्यमिनां कृते प्रबन्धननियमानां निर्णयः (टिप्पणीनां मसौदा)" (अतः "टिप्पणीनां मसौदा" इति उच्यते) मसौदां कृत्वा गठनं कृतम् अस्ति , अधुना एव उद्योगस्य मतं याचयितुम् आरब्धवान् अस्ति । अस्मिन् वर्षे अक्टोबर्-मासस्य प्रथमदिनात् संशोधिताः नूतनाः नियमाः कार्यान्विताः भविष्यन्ति।
एकं प्रतिभूतिव्यापारस्थानम्। (चित्रं CNSPHOTO द्वारा प्रदत्तम्)
निवेशकस्य व्यावसायिक आवश्यकताः सुदृढाः कुर्वन्तु
अवगम्यते यत् "प्रतिभूति-प्रारम्भिकसार्वजनिकप्रस्तावानां कृते अफलाइननिवेशकप्रबन्धननियमानां" अस्मिन् संशोधने कुलम् ३० लेखाः सन्ति, येषु २२ संशोधनं कृतम्, ६ योजिताः, २ विलोपिताः च सन्ति
विशेषतया, एतत् संशोधनं ऑफलाइननिवेशकानां व्यावसायिकतां सुदृढं कर्तुं, पञ्जीकरणस्य स्थितिं अनुकूलितुं, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य नूतन-शेयर-बजार-पूञ्जीकरण-आवंटन-प्रणाल्या सह सम्बद्धतां, निवेशक-उपयोग्यता-प्रबन्धन-व्यवहार-प्रबन्धन-सुधारं च केन्द्रितम् अस्ति
"नवीनविनियमानाम् कार्यान्वयनेन निष्पक्षतरं पारदर्शकं च विपण्यवातावरणं निर्मातुं, अनुचितकोटेशनेन उत्पद्यमानं नकारात्मकं जनमतं, बाजारस्य उतार-चढावः च न्यूनीकर्तुं, लघु-मध्यम-आकारस्य निवेशकानां हितस्य रक्षणं च भविष्यति, Xinzhipai New Quality इत्यस्य संस्थापकस्य प्रवर्तकस्य च उत्पादकताक्लबः युआन् शुआइ चाइना बिजनेस डेली इत्यस्य संवाददात्रे उक्तवान्।
टिप्पणीनां मसौदा अफलाइननिवेशकानां व्यावसायिकावश्यकतानां सुदृढीकरणं करोति। व्यावसायिकसंशोधनमूल्यनिर्धारणक्षमताभिः सह प्रतिभागिनः इति नाम्ना तथा च नूतन-स्टॉक-निर्गमनस्य प्राथमिक-बाजारे मूल्य-आविष्कारे महत्त्वपूर्णां भूमिकां निर्वहन्ति, अफलाइन-निवेशकानां मूल्य-जाँचः सदस्यता-व्यवहारः च नूतन-स्टॉक-निर्गमने महत्त्वपूर्णः प्रभावं जनयति तथा च तेषां महत्त्वपूर्ण-हितैः सह सम्बद्धाः सन्ति जारीकर्ता अन्येषां निवेशकानां च सम्बन्धः अस्ति अतः अफलाइननिवेशकानां कृते जारीकर्ताविषये गहनं शोधं करणीयम्, व्यावसायिकमूल्यनिर्णयः करणीयः, तथा च प्रभावीरूपेण बाजारसंस्थानां रूपेण स्वदायित्वं निर्वहणीयम्।
अफलाइननिवेशकानां व्यावसायिकक्षमतासु अधिकं सुधारं कर्तुं टिप्पणीनां मसौदा पञ्जीकरणस्थितौ व्यावसायिकविकासप्रक्रियायां निवेशकानां व्यावसायिकक्षमतायाः आवश्यकताः पारिश्रमिकप्रतिबन्धाः च अधिकं सुदृढां करोति, तथा च स्पष्टीकरोति यत् संस्थागतनिवेशकाः प्रारम्भिकजनतायाः कृते पारिश्रमिकमूल्यांकनतन्त्रं स्थापयितव्याः offerings of securities and set up आईपीओ प्रतिभूतिषु जोखिमप्रदर्शनमूल्यांकनसूचकानाम् उपयोगः उद्धरणानाम् वस्तुनिष्ठतां विवेकशीलतां च पूर्ववृत्तरूपेण सत्यापयितुं भविष्यति -निर्मातारः, नियमितरूपेण च संघाय निवेदिताः भविष्यन्ति। तदतिरिक्तं परामर्शस्य मसौदे स्पष्टं भवति यत् प्रतिभूतिनिवेशव्यापारे विशेषज्ञाः सामान्यसंस्थाः व्यक्तिश्च अफलाइननिवेशकरूपेण पञ्जीकरणार्थं आवेदनं कर्तुं शक्नुवन्ति।
जोखिमप्रदर्शनमूल्यांकनसूचकाः निर्धारयन्तु
युआन शुआइ इत्यस्य मतं यत् टिप्पणीनां कृते मसौदे नूतनसामग्रीणां कृते प्रारम्भिकप्रतिभूतिषु जोखिमप्रदर्शनमूल्यांकनसूचकाः निर्धारयितुं अफलाइनसंस्थागतनिवेशकानां आवश्यकता वर्तते।
“जोखिमप्रदर्शनमूल्यांकनसूचकानाम् निर्धारणेन तथा च उद्धरणानाम् वस्तुनिष्ठतायाः विवेकस्य च पूर्ववृत्तेन सत्यापनेन, अफलाइनसंस्थागतनिवेशकाः उद्धरणं दत्त्वा अधिकं सावधानाः वस्तुनिष्ठाः च भवितुम् प्रोत्साहयितुं शक्यन्ते, तथा च अन्धरूपेण प्रवृत्तेः अनुसरणं वा विपण्यस्य हेरफेरम् इत्यादीनां अनुचितव्यवहारानाम् न्यूनीकरणं कर्तुं शक्यते, अतः नवीनशेयरनिर्गमनं मूल्यनिर्धारणस्य तर्कसंगतता तथा बाजारस्थिरता अफलाइनसंस्थागतनिवेशकानां कृते क्षतिपूर्तिमूल्यांकनतन्त्रं स्थापयितुं आवश्यकं भवति तथा च कार्यप्रदर्शनक्षतिपूर्तिविलम्बितभुगतानतन्त्रे अथवा रोलबैकतन्त्रे प्रासंगिकसत्यापनपरिणामान् समावेशयितुं एतेन संस्थायाः आन्तरिकप्रबन्धनस्य पर्यवेक्षणस्य च सुदृढीकरणे सहायता भविष्यति तथा मूल्यनिर्धारणं सुनिश्चितं कुर्वन्तु।दलस्य सदस्यानां व्यवहारः मानकानां अनुपालनं करोति स्म" इति युआन् शुआइ अवदत्।
वित्तीयभाष्यकारः झाङ्ग ज़ुफेङ्गः पत्रकारैः अवदत् यत् एतत् तन्त्रं क्षतिपूर्तिं उत्तरदायित्वं च मध्ये निकटतरं सम्बन्धं स्थापयितुं शक्नोति, येन निवेशकाः केवलं अल्पकालीनलाभेषु एव ध्यानं न ददति, अपितु अधिकानि दीर्घकालीनदायित्वं गृह्णन्ति। तदतिरिक्तं “चीनस्य प्रतिभूतिसङ्घं प्रति नियमितरूपेण प्रतिवेदनं दातुं” आवश्यकतायाः कारणात् पर्यवेक्षणं अधिकं सुदृढं जातम्, विपण्यपारदर्शितायाः च उन्नतिः अभवत्, येन विपण्यमानकीकरणं निष्पक्षतां च वर्धयितुं साहाय्यं कृतम्
न केवलं, नवीनविनियमाः अफलाइननिवेशकानां कृते पञ्जीकरणस्थितीनां अधिकं अनुकूलनं कुर्वन्ति तथा च अफलाइननिवेशकानां अखण्डताबाधाः स्थायिसञ्चालनक्षमतां च सुदृढां कुर्वन्ति। टिप्पणीनां मसौदे एतत् योजितम् यत् अफलाइननिवेशकाः प्रवर्तनस्य अधीनानाम् अनैष्ठिकानां सूचीयां, व्यावसायिक-अनियमितानां सूचीयां, विगत-१२ मासेषु गम्भीर-विपण्य-निरीक्षण-प्रबन्धन-उल्लङ्घन-अईमानदारी-सूचौ च न समाविष्टाः। विगत 12 मासेषु, कोऽपि प्रमुखः व्यावसायिकजोखिमघटना, जोखिमनिष्कासनस्य उपायान् ग्रहीतुं पञ्जीकरणस्य आवश्यकताः यथा सुधारणार्थं व्यवसायस्य निलम्बनस्य आदेशः, अन्यसंस्थानां अभिरक्षणार्थं, अधिग्रहणार्थं, कानूनानुसारं प्रशासनिकपुनर्गठनार्थं च निर्दिष्टः।
पञ्जीकरणबन्दरगाहं सख्तीपूर्वकं नियन्त्रयन्तु, पर्यवेक्षणं च सुदृढं कुर्वन्तु
सख्तपरिवेक्षणस्य प्रबन्धनस्य च कार्यापेक्षाणां कार्यान्वयनार्थं नूतनविनियमाः स्पष्टयन्ति यत् पञ्जीकरणबन्दरस्य सख्यं नियन्त्रणं भविष्यति, अफलाइननिवेशकदलस्य निर्माणं सुदृढं भविष्यति, तथा च अफलाइननिवेशाः ये जानी-बुझकर प्रमुखसूचनाः गोपयन्ति अथवा मिथ्यासामग्रीः प्रदास्यन्ति अफलाइननिवेशकानां पञ्जीकरणार्थं आवेदनं कुर्वन्तु तथा च प्लेसमेण्ट् वस्तुनः दण्डः भविष्यति यदि आवेदकः आवेदकः अस्ति तर्हि आवेदनपत्रं अङ्गीकृतं भविष्यति अथवा पञ्जीकरणं न क्रियते, तथा च आवेदकः एकवर्षस्य अन्तः अन्यं आवेदनपत्रं दातुं प्रतिबन्धितः भविष्यति।
युआन शुआइ इत्यनेन उक्तं यत् नियमानाम् उल्लङ्घनं कुर्वन्तः अफलाइननिवेशकानां कृते नूतनाः नियमाः अधिककठोरदण्डात्मकाः उपायाः करिष्यन्ति, यथा अफलाइनजाँच-स्थापनव्यापारे तेषां सहभागितायाः प्रतिबन्धः, एतत् कदमः उल्लङ्घनस्य व्ययस्य वृद्धिं करिष्यति, प्रभावी निवारकं च निर्मास्यति।
"सुधारपरिपाटानां श्रृङ्खलायाः माध्यमेन नूतन-स्टॉक-निर्गमनस्य मूल्यनिर्धारण-तन्त्रे विपण्यस्य विश्वासः वर्धयितुं शक्यते, तथा च विपण्यस्य स्थिरतां आकर्षणं च वर्धयितुं शक्यते। नूतन-विनियमानाम् कार्यान्वयनेन अपि अफलाइन-निवेशकानां कृते अन्वेषणं निरन्तरं कर्तुं प्रवर्धनं भविष्यति तथा व्यावसायिकप्रतिमानयोः उत्पादनवाचारस्य च प्रयासं कुर्वन्तु इति युआन् शुआइ इत्यनेन उक्तम्।
झाङ्ग ज़ुफेङ्ग इत्यस्य मतं यत् यद्यपि अस्य नियमसंशोधनस्य उद्देश्यं पर्यवेक्षणं जोखिमनियन्त्रणं च सुदृढं कर्तुं वर्तते तथापि बाजारस्य जीवनशक्तिं पर्यवेक्षणं च सन्तुलितं कर्तुं अपि ध्यानं दातव्यम्। अत्यधिकं सख्तं प्रदर्शनमूल्यांकनं तथा लुकबैकतन्त्रं अल्पकालीनरूपेण केषाञ्चन संस्थागतनिवेशकानां उत्साहं निरुद्धं कर्तुं शक्नोति, विशेषतः अभिनवकम्पनीनां उच्चजोखिमकम्पनीनां च आईपीओ (प्रारम्भिकसार्वजनिकप्रस्तावः) प्रक्रियायाः समये, यत् केषाञ्चन निवेशकानां अधिकं रूढिवादं जनयितुं शक्नोति, तस्मात् बाजारवित्तपोषणदक्षतां प्रभावितं कुर्वन्। अतः जोखिमनिवारणस्य नियन्त्रणस्य च विपण्यजीवन्ततायाः च मध्ये सन्तुलनं कथं ज्ञातव्यं इति एकः प्रमुखः विषयः भविष्यति यस्य विषये भविष्ये नीतिकार्यन्वयने ध्यानं दातव्यम्।
प्रतिवेदन/प्रतिक्रिया