समाचारं

प्रेम्णा सह ! बीजिंगनगरस्य अयं "पाण्डा ब्लड्" स्वयंसेवकः २० वर्षेभ्यः रक्तदानं कुर्वन् अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाओ क्षियाओयन् स्वैच्छिकरक्तदानस्य भागं गृहीतवान् । फोटो शुन्य जिला पार्टी समिति प्रचार विभाग के सौजन्य से
बाओ क्षियाओयन् इत्यस्य गृहे रक्तदानप्रमाणपत्राणां स्थूलः राशौ अस्ति । सा २० वर्षेभ्यः स्वेच्छया निःशुल्कं रक्तदानं कृतवती अस्ति अस्मिन् वर्षे १८ वर्षाणि अभवन् तथा च सा कुलम् ६,००० मिलिलीटर अधिकं रक्तदानं कृतवती, येन २० तः अधिकाः परिवाराः जीवने आशां पुनः प्राप्तुं साहाय्यं कृतवन्तः।
बाओ जिओयन् इत्यस्य जन्म १९८६ तमे वर्षे अभवत्, अधुना सः शुन्यी-नगरस्य निउलान्शान्-नगरे सिनोफार्म्-समूहस्य औद्योगिक-कम्पनी-लिमिटेड्-इत्यस्य कार्यालय-प्रबन्धकरूपेण कार्यं करोति । "प्रारम्भिकं रक्तदानप्रमाणपत्रं २००६ तमे वर्षस्य आसीत्, यत् प्रथमवारं मया स्वैच्छिकरक्तदानकार्यक्रमे भागः गृहीतः। तस्मिन् एव काले अहं ज्ञातवान् यत् मया यत् रक्तं पातितम् तत् 'पाण्डा रक्तम्' इति, यत् अतीव दुर्लभम् अस्ति क्षियाओयन् स्मितं कृत्वा अवदत्।
मानवस्य रक्तप्रकारस्य वर्गीकरणस्य अनेकाः उपायाः सन्ति रक्ताधानेन सह सम्बद्धौ मुख्यौ सूचकौ स्तः यस्य विषये जनाः प्रायः वदन्ति तस्य अतिरिक्तं अन्यः महत्त्वपूर्णः सूचकः अस्ति यः Rh रक्तप्रकारः अस्ति .अधिकांशजनानां Rh रक्तप्रकारः सकारात्मकः भवति , अत्यल्पः नकारात्मकः भवति । बाओक्सियाओयन् प्रकारः एबी आरएच-नकारात्मकः अस्ति, यः अत्यन्तं दुर्लभः अस्ति ।
दुर्लभरक्तप्रकारस्य अर्थः चिकित्सारक्तस्य गम्भीरः अभावः । विशेषतः आपत्कालीनचिकित्सास्थितौ यत्र रक्ताधानस्य आवश्यकता भवति तत्र अपर्याप्तरक्तस्रोताः प्राणघातकाः भवितुम् अर्हन्ति । ततः परं यदा यदा यत्र च दुर्लभस्य रक्तप्रकारस्य साहाय्यस्य अनुरोधः प्राप्नोति स्म तदा तदा बाओ क्षियाओयन् अविचलितरूपेण चिकित्सालयं प्रति त्वरितम् आगच्छति स्म । "वास्तवतः अहं तस्य विषये बहु न चिन्तितवान्। अन्येषां आवश्यकता आसीत् तथा च मम संयोगेन एतत् आसीत्, अतः अहं गतः।"
तस्याः रक्तदानस्य अनुभवेषु त्रिवर्षीयः प्रेमरक्तदानस्य रिले आसीत् यत् बाओ क्षियाओयन् इत्यस्याः स्मृतौ ताजाः अभवन् । "तत् २०१६ तमे वर्षे आसीत्। अहं कार्ये आसम् यदा मम दूरभाषे सूचना प्राप्ता यत् एकः दुर्लभः रक्तप्रकारस्य रोगी म्रियमाणः अस्ति तथा च रक्ताधानस्य तत्काल आवश्यकता अस्ति तथा च बाओ क्षियाओयन् तत्क्षणमेव स्वस्य प्रमुखात् अवकाशं याचितवान्, ततः त्वरितम् अगच्छत् रक्तदानार्थं रक्तकेन्द्रम्। विशेषस्थितेः कारणात् रोगी प्रायः प्रत्येकं ५० दिवसेषु रक्ताधानस्य आवश्यकता भवति । ततः परं बाओ क्षियाओयन् अन्यैः ३८ स्वयंसेवकैः सह रक्तदानस्य रिले आरब्धम् यत् वर्षत्रयाधिकं यावत् चलति स्म, कुलम् २६,४०० मिलिलीटरं रक्तदानं कृतम्
प्रेमस्य एषः रिलेः निरन्तरं वर्तते। २०२३ तमे वर्षे शुन्यीमण्डलस्य लुडाओपेइ-अस्पताले तीव्र-माइलोइड्-ल्यूकेमिया-रोगेण पीडितायाः १६ वर्षीयायाः बालिकायाः ​​रक्ताधानस्य तत्काल आवश्यकता आसीत् । आपत्कालीनसाहाय्यस्य आह्वानं प्राप्य बाओ क्षियाओयन् तत्क्षणमेव चिकित्सालयं गतः । तस्मिन् समये बालिका पूर्वमेव गोदामे प्रत्यारोपणस्य प्रतीक्षया आसीत्, परन्तु तस्याः रक्तकोशिकानां मानकं न पूरयति स्म, रक्ताधानस्य परिमाणं च अज्ञातम् आसीत् बाओ क्षियाओयन् इत्यनेन प्रमुखैः वीचैट्-समूहानां माध्यमेन देशे सर्वत्र समानरक्तप्रकारस्य स्वयंसेवकानां कृते तत्काल आह्वानं कृतम् । "वास्तवमेव प्रतिक्रिया अभवत्। देशस्य सर्वेभ्यः भागेभ्यः जनाः आगतवन्तः, स्वस्य धनं दत्त्वा उड्डयनार्थं, उच्चगतिरेलयानं गृहीत्वा, बालस्य रक्तदानार्थं बीजिंगनगरं आगन्तुं रात्रौ अपि वाहनं कृतवन्तः। रिले न आगतः an end until the child's transplant was successful." Bao Xiaoyan said , एतादृशाः बहवः कथाः सन्ति, प्रत्येकं रिले च तां अश्रुपातं कृतवान्।
बाओ जिओयन् इत्यस्य पञ्च बन्धुजनाः सन्ति येषां रक्तप्रकारः अपि दुर्लभः अस्ति ते अपि दुर्लभरक्तप्रकारैः सह स्थानीयस्वयंसेवीरक्तदानबचनादले सम्मिलिताः भूत्वा जीवनं रक्षितुं बहुवारं रक्तदानं कृतवन्तः।
प्रतिवेदन/प्रतिक्रिया