समाचारं

स्वस्थतां प्राप्नुवन्तु ! अनेककम्पनीनां शुद्धलाभः द्विगुणः अभवत्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] नागरिकविमाननविपण्यं निरन्तरं पुनः स्वस्थं भवति, अनेके सूचीकृतकम्पनयः च उत्तमं परिणामं ज्ञापितवन्तः

चाइना फण्ड् न्यूजस्य संवाददाता ली शुचाओ, झाङ्ग लिङ्ग च

अस्मिन् वर्षे आरम्भात् एव यात्राविपण्यस्य निरन्तरपुनरुत्थानेन विमाननविमानस्थानकक्षेत्रे कम्पनीनां कार्यप्रदर्शनं बहु वर्धितम् प्रकटितानां अर्धवार्षिकप्रतिवेदनानां तथा कार्यप्रदर्शनपूर्वसूचनानां आधारेण ६०% अधिकाः कम्पनीः सकारात्मकपरिणामान् ज्ञापितवन्तः, अनेकेषां शुद्धलाभं वर्षे वर्षे दुगुणं कृतम् अस्ति

उद्योगस्य अन्तःस्थजनाः अवदन् यत् यथा यथा नागरिकविमानयानपरिवहनक्षेत्रं निरन्तरं वर्धते तथा तथा विमाननविमानस्थानकउद्योगकम्पनीनां भविष्ये कार्यप्रदर्शनवृद्धिः अपि अपेक्षिता अस्ति। निरन्तरं समायोजनस्य अनन्तरं प्रमुखकम्पनीनां वर्तमानमूल्यांकनानि तलपरिधिषु सन्ति प्रासंगिकनिवेशावकाशेषु ध्यानं दातुं अनुशंसितम्।

नागरिकविमाननविपण्यं निरन्तरं पुनः स्वस्थं भवति

प्रमुखसूचकेषु महती वृद्धिः

अस्मिन् वर्षे आरम्भात् नागरिकविमाननपरिवहनस्य उत्पादनं प्राकृतिकवृद्धिं प्रति प्रत्यागतम् अस्ति अतिबृहत्-परिमाणस्य घरेलुमागधविपण्यस्य उपरि अवलम्ब्य घरेलुविमाननविपण्यं स्थिरं द्रुतगतिना च वृद्धिं प्राप्तवान् नागरिकविमाननपरिवहनस्य उत्पादनं सामान्यतया स्थिरं वर्तते, प्रस्तुतं च पञ्च विशिष्टलक्षणम् ।

प्रथमं, नागरिकविमानयानपरिवहनस्य उत्पादनं सामान्यतया स्थिरं वर्तते, यत्र घरेलु-अन्तर्राष्ट्रीय-परिमाणं २०१९ तमे वर्षे समानकालस्य अपेक्षया अधिकम् अस्ति । वर्षस्य प्रथमार्धे अस्मिन् उद्योगे ७०.३० अरबटन-किलोमीटर्-पर्यन्तं कुलपरिवहन-कारोबारः सम्पन्नः, २०१९ तमे वर्षे समानकालस्य तुलने वर्षे वर्षे ३२.२% वृद्धिः, ११.९% च वृद्धिः च अभवत्

द्वितीयं, नागरिकविमानयानयात्रिकपरिवहनस्य उत्पादनं निरन्तरं तीव्रगत्या च वर्धितम्, अन्तर्राष्ट्रीयमार्गेषु ८०% अधिकाः पुनर्स्थापिताः । वर्षस्य प्रथमार्धे अस्मिन् उद्योगे कुलम् ३५ कोटि यात्रिकाः, वर्षे वर्षे २३.५% वृद्धिः, वर्षे वर्षे ९.०% वृद्धिः च अभवत्

तृतीयम्, नागरिकविमाननमालस्य माङ्गल्यं अधिकं वर्तते, अन्तर्राष्ट्रीयमार्गाणां माङ्गल्यं च प्रबलं वर्तते । वर्षस्य प्रथमार्धे उद्योगेन कुलम् ४१७४ मिलियनटन मालवाहनमेलपरिवहनं सम्पन्नम्, २०१९ तमे वर्षे समानकालस्य तुलने वर्षे वर्षे २७.४% वृद्धिः १८.७% च वृद्धिः अभवत्

चतुर्थं, उड्डयनदक्षतासूचकेषु महती सुधारः अभवत्, २०१९ तमस्य वर्षस्य तुलने अन्तरं महतीं संकुचितं जातम् । यथा, वर्षस्य प्रथमार्धे नागरिकविमानविमानानाम् दैनिकप्रयोगस्य दरः ८.७ घण्टाः आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ०.९ घण्टाः अधिकः, २०१९ तमस्य वर्षस्य समानकालस्य अपेक्षया केवलं ०.६ घण्टाः न्यूनः च आसीत्

पञ्चमम्, विमानस्थानकस्य उत्पादनं उत्तमं गतिं धारयति, यत्र यात्रिकाणां मालवाहनस्य च प्रवाहः २०१९ तमे वर्षे समानकालं अतिक्रान्तवान् । वर्षस्य प्रथमार्धे देशस्य परिवहनविमानस्थानकेषु क्रमशः ७० कोटि यात्रिकाणां, ९.४१७ मिलियन टन, ६०.५ मिलियनं च यात्रिकाणां प्रवाहः, मालवाहक-मेल-प्रवाह-प्रवाहः, ६०.५ मिलियनं च आन्दोलनं सम्पन्नम्, यत् वर्षे वर्षे वृद्धिः अभवत् २०१९ तमे वर्षे समानकालस्य तुलने क्रमशः ६.७%, १८.२%, ६.८% च आसीत् ।

"वर्तमानः नागरिकविमानन-उद्योगः महामारीयाः प्रभावात् पूर्णतया उत्थापितः अस्ति।" them, the resilience and growth of domestic demand have continued to show, becoming the driving force for my country's नागरिकविमाननस्य उन्नत्यै महत्त्वपूर्णं चालकशक्तिः।

शेनवान होङ्गयुआन् शोधसंस्थायाः मुख्यपरिवहनविश्लेषकः यान् है इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुबाजारे औसतदैनिकयात्रिकाणां प्रवाहः अद्यापि उच्चस्तरस्य एव भविष्यति, २०१९ तमे वर्षे २०२३ तमे वर्षे च वर्षे वर्षे वर्धते। पर्यटनस्थलानां विविधता, अधोगतिप्रवृत्तिः च स्पष्टा अस्ति, यतः निजीयात्रा माङ्गल्याः प्रमुखः कारकः अभवत् । निम्नस्तरीयविपण्येषु पर्यटनस्य आपूर्तिः निरन्तरं सुधरति, येन वृद्धिशीलयात्रामागधा उत्तेजितः भवति । प्रथमस्तरीय-नव-प्रथम-स्तरीय-नगरेभ्यः सम्बद्धानां मार्गानाम् मूल्यवृद्धिः डुबन्त-मार्गेभ्यः अपेक्षया दुर्बलः आसीत् -स्तरीयनगरेषु महती वृद्धिः अभवत् ।

हुआताई प्रतिभूतिसंशोधनसंस्थायाः उपनिदेशकः परिवहनउद्योगस्य मुख्यशोधकः च शेन् क्षियाओफेङ्गः अवदत् यत् यात्रीपरिवहनस्य दृष्ट्या सम्प्रति निजीयात्रायाः माङ्गलिका तुल्यकालिकरूपेण प्रबलः अस्ति, यत्र वसन्तमहोत्सवः, मेदिवसस्य अवकाशः च नागरिकविमानयानयात्रीपरिवहनं च अस्ति उत्तमं प्रदर्शनं कृतवान् तथापि, व्यावसायिकयात्रायाः दबावः अस्ति, नागरिकविमानयानयात्रीपरिवहनस्य माङ्गल्यम् अद्यापि अधिकं पुनः प्राप्तुं आवश्यकम् अस्ति। मालवाहनस्य दृष्ट्या सीमापारस्य ई-वाणिज्यस्य उल्लासपूर्णविकासस्य लाभं प्राप्य विमानमालस्य वर्धितमागधाम् आनयत्, उच्चस्तरीयसमृद्धिम् अभिलेखयितुं पटलस्य प्रचारं च कृतवान्

अनेकाः कम्पनयः उत्तमं परिणामं ज्ञापयन्ति

भविष्ये वृद्धिः अपेक्षिता अस्ति

सूचीकृतकम्पनीनां प्रदर्शनात् न्याय्यं चेत्, विन्ड्-आँकडानां ज्ञायते यत् २६ अगस्तपर्यन्तं विमानन-विमानस्थानकक्षेत्रे त्रीणि कम्पनयः वित्तीय-रिपोर्ट्-आँकडान् प्रकटितवन्तः, यथा जुनेयाओ-विमानसेवा, शङ्घाई-विमानस्थानकं, शेन्झेन्-विमानस्थानकं च वर्षे वर्षे राजस्ववृद्धिः वर्षस्य प्रथमार्धे क्रमशः १७.४१% , २४.५५%, १५.६०% वृद्धिः क्रमशः ५०८.८८%, ५१५.०२%, ४१६.३१% च आसीत् ।

पूर्वं प्रकटितानां कार्यप्रदर्शनस्य पूर्वानुमानानाम् अनुसारं ६०% तः अधिकेषु विमानस्थानकविमानसेवासु आशाजनकाः कार्यप्रदर्शनपूर्वसूचनाः सन्ति (पूर्वोक्तकम्पनीनां अतिरिक्तं चीनविमानसेवा, बैयुनविमानसेवा, स्प्रिंगविमानसेवा इत्यादयः अपि सन्ति तदतिरिक्तं एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स् इति त्रयाणां प्रमुखविमानसेवानां हानिः अपि वर्षे वर्षे महतीं संकुचिता अभवत् ।

जू इत्यस्य मतं यत् अस्मिन् वर्षे प्रथमार्धे अन्तर्राष्ट्रीयमार्गाणां पूर्णतया मरम्मतं न कृतम् इति पृष्ठभूमितः तैलस्य मूल्यस्य विनिमयदरस्य च वातावरणं तुल्यकालिकरूपेण दुर्बलम् अस्ति इति पृष्ठभूमितः सूचीकृतविमानसेवानां लाभे वर्षे वर्षे निरन्तरं सुधारः अभवत् तस्मिन् एव काले घरेलुविमानस्थानकानाम् यात्रिकाणां मालवाहनस्य च प्रवाहः २०१९ तमस्य वर्षस्य अपेक्षया अधिकः अभवत् ।सीमापारं ई-वाणिज्यम् इत्यादीनां विमानयानस्य माङ्गल्याः तीव्रवृद्ध्या लाभं प्राप्य बीजिंग-तियानजिन्-हेबेइ-नगरस्य चतुर्णां प्रमुखानां विमानस्थानकानां मालवाहनस्य प्रवाहः , याङ्ग्त्ज़े नदी डेल्टा, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया, चेङ्गडु-चोङ्ग्किंग च वर्षे वर्षे वर्धिताः औसतवेगः द्विगुणाङ्कं प्राप्नोति ।

“अस्मिन् वर्षे प्रथमार्धे येषां विमानसेवानां विमानमालवाहककम्पनीनां च मार्गाः पर्यटनमागधायाः समीपे सन्ति तेषां प्रदर्शनं अधिकं प्रभावशाली भविष्यति इति अपेक्षा अस्ति यत् विमानस्थानकं यातायातस्य वृद्ध्या लाभं प्राप्तवान् तथापि तस्य लाभस्य निरन्तरं सुधारः अभवत् शुल्कमुक्तव्यापारस्य प्रदर्शनं प्रति समग्रं प्रदर्शनं अद्यापि महामारीतः पूर्वं यथा आसीत् तथा एव भवितुम् अर्हति।" शेन् क्षियाओफेङ्गः अवदत्।

भविष्यं दृष्ट्वा जू जू इत्यस्य मतं यत् एकतः यात्रीपरिवहनमागधा वृद्धेः सम्यक् मार्गे अस्ति, भविष्ये च घरेलुमागधा सह वर्धते एव। अपरपक्षे मम देशस्य उपभोक्तृवस्तूनाम् निर्यातस्य क्षमता प्रबलः अस्ति, तेमु इत्यादीनां सीमापार-ई-वाणिज्य-मञ्चानां निरन्तर-विकासेन सह, अन्तरमहाद्वीपीय-वायु-माल-माङ्गं अद्यापि वर्ष-वर्षे मध्यतः उच्च-पर्यन्तं द्वि-अङ्कीयं स्थापयितुं शक्नोति |. आगामिषु ३ तः ५ वर्षेषु वर्षवृद्धिदरः।

तदतिरिक्तं चीनस्य नागरिकविमानप्रशासनस्य २०२४ तमस्य वर्षस्य उत्तरार्धे नागरिकविमाननउद्योगस्य परिवहनविपण्यप्रवृत्तेः पूर्वानुमानस्य अनुसारं नागरिकविमानयानपरिवहनविपण्ये स्थिरवृद्धिप्रवृत्तिः निर्वाहिता इति अपेक्षा अस्ति घरेलुयात्रीपरिवहनविपण्यं स्वाभाविकतया वर्धमानं भविष्यति, तथा च यात्रीपरिवहनस्य न्यूनऋतुषु चरमऋतुषु च उतार-चढावः भविष्यति अन्तर्राष्ट्रीययात्रीपरिवहनविपण्यं अधिकं पुनः स्वस्थं भविष्यति विमानमालस्य मेलपरिवहनस्य च माङ्गल्यं सामान्यतया स्थिरं भवति, उद्योगस्य च कार्यक्षमता च तथा लाभसूचकाः किञ्चित् पुनः उच्छ्रिताः एव सन्ति। वर्षे पूर्णे नागरिकविमानयानपरिवहनस्य उत्पादनस्य मुख्यसूचकाः २०१९ तमस्य वर्षस्य स्तरं अतिक्रम्य वार्षिकं अभिलेखं उच्चतमं स्तरं प्राप्नुयुः ।

तलविन्यासस्य अवसरेषु ध्यानं ददातु

चक्रस्य विपर्ययः प्रतीक्षमाणः

अस्मिन् समये साक्षात्कारिणः सामान्यतया परिवहन-उद्योगे विशेषतः विमानस्थानक-विमाननक्षेत्रे निवेश-अवकाशानां विषये आशावादीः भवन्ति ।

जू स्वीकुर्वति यत् विमानन-उद्योगः एकः विशिष्टः चक्रीय-उद्योगः अस्ति । २०२० तः २०२२ पर्यन्तं वर्षत्रयस्य न्यूनमागधायाः अनन्तरं एकतः प्रमुखसूचीकृतकम्पनीनां तुलनपत्रमरम्मतस्य प्रबलमागधाः सन्ति । अपरपक्षे "१४ तमे पञ्चवर्षीययोजनायाः" मार्गदर्शनेन उद्योगस्य आपूर्तिपक्षः प्रबलानाम् आपूर्तिबाधानां सामनां कुर्वन् अस्ति यत् २०१९ तः २०२३ पर्यन्तं उद्योगस्य यात्रीविमानस्य आकारः अस्ति सञ्चितरूपेण १०.७% वर्धितम्, ३% औसतवार्षिकवृद्धिदरेण सह निम्नलिखितनिम्नस्थानं । तदतिरिक्तं बोइङ्ग्, एयरबस् इति प्रमुखयोः ओईएम-संस्थायोः विमानस्य उत्पादनस्य वितरणस्य च गतिः अद्यापि आपूर्तिशृङ्खला इत्यादिभिः कारकैः प्रभाविता अस्ति, अद्यापि २०१९ तमस्य वर्षस्य स्तरं प्रति न आगता विमानन-उद्योगस्य स्थूल-चक्रीय-आधारः ठोसः एव अस्ति ।

"यथा यथा अर्थव्यवस्थायाः आकारः सम्भाव्ययात्रामागधा च वर्धते तथा तथा उद्योगस्य अन्तर्निहितं आपूर्तिमागधान्तरं निरन्तरं सञ्चितं भवति। ऊर्ध्वचक्रस्य समये विमानसेवायाः कार्यप्रदर्शनस्य लोचस्य विषये वयं आशावादीः स्मः। निरन्तरं समायोजनस्य अनन्तरं प्रमुखकम्पनीनां मूल्याङ्कनं कृतम् अस्ति now reached the bottom range , तलविन्यासस्य अनुशंसा तथा चक्रस्य विपर्ययस्य प्रतीक्षां कुर्वन्तु," Xu अवदत्।

यान है इत्यस्य अपि मतं यत् विमानसेवाः अद्यापि क्रमिकप्रदर्शनपुनर्प्राप्तेः चरणे सन्ति वर्तमानराजधानीबाजारः अद्यापि अन्तर्राष्ट्रीयमार्गाणां पुनरुत्थानस्य, यात्रामागधायां सुधारस्य, विमानस्य आपूर्तिस्य मन्दतायाः निश्चयस्य, तैलस्य सिंकस्य परिवर्तनस्य इत्यादीनां उत्प्रेरककारकाणां प्रतीक्षां कुर्वन् अस्ति ., सम्प्रति बाजारः उत्तमव्ययनियन्त्रणक्षमतायुक्तेषु विमानसेवासु केन्द्रितः अस्ति तथा च अल्पकालीनरूपेण अधिकनिश्चयेन प्रदर्शनस्य विमोचनं भविष्यति।

“अनुवर्तननिवेशस्य अवसरान् अग्रे पश्यन् विमाननविपण्ये अन्तर्राष्ट्रीयमार्गाः निरन्तरं पुनरुत्थानं कुर्वन्ति, आन्तरिकविपण्ये आपूर्तिमागधा च भविष्ये सुधारः भविष्यति इति अपेक्षा अस्ति, विमाननआपूर्तिशृङ्खलायाः मन्दपुनरुत्थानं च आपूर्तिस्य तर्कं अधिकं सुदृढं करोति slowdown.यात्रायाः माङ्गल्याः अधिकसामान्यीकरणेन सह विमानन-उद्योगस्य समृद्धिः निरन्तरं पुनः उत्थापनं भविष्यति इति अपेक्षा अस्ति , येन क्षेत्रस्य उदयः भविष्यति," इति यान हैः अवदत्।

विमानस्थानकक्षेत्रस्य विषये जू जू इत्यनेन अपि उक्तं यत् प्रथमस्तरीयानाम्, केषुचित् मूलनगरेषु च उच्चस्तरीययानमञ्चरूपेण विमानस्थानकानाम् प्रकृतिः महामारीयाः प्रभावात्, तेषां प्राकृतिकैकाधिकारस्य स्थितिः, दीर्घकालीनयात्रिकस्य च कारणेन परिवर्तनं न जातम् प्रवाहवृद्धिस्थाने अपि परिवर्तनं न जातम्। अल्पकालीनरूपेण यात्रिकाणां प्रवाहस्य निरन्तरपुनरुत्थानम्, सीमापार-ई-वाणिज्येन चालितस्य वायुमालस्य माङ्गल्यं च विमानस्थानकस्य कार्यप्रदर्शनस्य निरन्तरं पुनर्प्राप्त्यर्थं साहाय्यं करिष्यति। मध्यमतः दीर्घकालं यावत् उपभोक्तृमागधा वर्धमानस्य अनन्तरं विमानस्थानकस्य अविमानव्यापारस्य लचीलता अद्यापि प्रतीक्षितुम् अर्हति

सम्पादकः - कप्तानः

समीक्षकः चेन मो

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)