समाचारं

भवतः शिशुं बहिः नेतुम् तनावपूर्णं भवति, मातापितरः कथं आरामं कर्तुं शक्नुवन्ति?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालानाम् ग्रीष्मकालीनावकाशः, प्रौढानां चिन्ता, अनेकेषां मातापितृणां कृते, स्वसन्ततिं यात्रायै नेतुम् वा इति कठिनः विकल्पः। अधुना एव "भवतः शिशुं बहिः नेतुम् आधुनिकमातृपितृणां कृते नरकीयं प्रतिरूपं जातम्" इति शीर्षकेण एकः लेखः सामाजिकमाध्यमेषु उष्णचर्चाम् उत्पन्नवान् । लेखस्य मतं यत् अनेकेषां मातापितृणां कृते स्वसन्ततिं बहिः नेतुम् सर्वदा भयङ्करं कार्यम् आसीत् । लेखकः विशेषतया स्वस्य अनुभवस्य उल्लेखं कृतवान् - कदाचित् सः जनसङ्ख्यायुक्ते मेट्रोयाने वा बसयाने वा भ्रमणं गच्छन् लज्जां अनुभवति सः अत्यधिकं सार्वजनिकस्थानं ग्रहीतुं भीतः भवति, अपराधबोधं च अनुभवति, अतः सः केवलं त्वरया भ्रमणं कर्तुं शक्नोति।

बालकान् बहिः नेतुम् अनुभवः तावत् उत्तमः नास्ति, मम विश्वासः अस्ति यत् बहवः मातापितरः एतस्य सम्बन्धं कर्तुं शक्नुवन्ति। विशेषतः सार्वजनिकयानयानेन गच्छन् बालकाः सर्वविधरूपेण क्रीडन्ति, क्रन्दन्ति च, येन रक्षणं कठिनं भवति । यथा, उच्चवेगयुक्तेषु रेलयानेषु अन्तरिक्षं लघु भवति, बालकाः प्रायः गल्ल्याः मध्ये गन्तुं वा अन्यैः बालकैः सह क्रीडितुं वा न इच्छन्ति अवश्यं मातापितृणां दायित्वं भवति यत् ते स्वसन्ततिनां सम्यक् पालनं कुर्वन्तु, परन्तु तान् प्रौढमानकेन धारयितुं असम्भवम् । प्रायः याने त्रयः पञ्च वा बालकाः भवन्ति, अधिकांशः यात्रा शान्तं न भविष्यति ।

बालकेषु अपि एतादृशं व्यवहारं कथं पश्यति ? एषः मतस्य विषयः भवेत्, बालकानां व्यक्तिगतसहिष्णुतायाः, अवगमनस्य च सम्बन्धी । केषाञ्चन जनानां पर्यावरणस्य उच्चाः आवश्यकताः सन्ति, अतः यदि ते बालकैः बाधिताः भवन्ति तर्हि ते मातापितृभिः सह वार्तालापं करिष्यन्ति, विवादं अपि जनयिष्यन्ति ।