समाचारं

आवासपेंशनव्यवस्था अचलसम्पत्त्याः स्टॉकयुगस्य कृते पूर्वमेव योजनां करोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मम देशस्य अचलसम्पत् स्टॉकस्य युगे प्रविशति तथा तथा बहूनां गृहाणि "मध्यमवयस्कं वृद्धावस्थां च" प्रविष्टुं आरभन्ते अचलसम्पत्बाजारस्य स्थिरविकासाय नगरीयनवीकरणाय च दृढं समर्थनं प्रदातुं शक्नुवन्ति।
ज़िया जिन्बियाओ
अचलसम्पत्त्याः स्टॉकयुगे प्रवेशाय महत्त्वपूर्णा संस्थागतव्यवस्थारूपेण आवासपेंशनव्यवस्थायाः प्रायोगिकरूपेण "मुख्यपदं" गृहीतम् अस्ति । अद्यैव १६ तमे शङ्घाईनगरपालिकायाः ​​स्थायिसमित्याः १५ तमे सत्रे शङ्घाई-नगरस्य मेयरः गोङ्ग झेङ्गः अवदत् यत् शाङ्घाई-नगरं सम्पूर्णजीवनस्य निर्माणार्थं नियमितरूपेण आवासस्य शारीरिकपरीक्षा, आवाससुरक्षाबीमा, आवासपेंशन च इति त्रयः प्रणाल्याः कार्यान्वयनस्य अन्वेषणं करिष्यति आवधिक आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रम्। शङ्घाई-नगरं द्वयोः चरणयोः उन्नतिं कर्तुं विचारयति : प्रथमं सोपानं अस्मिन् वर्षे पुडोङ्ग-आदि-जिल्हेषु प्रायोगिक-परियोजनानां प्रारम्भः अस्ति; आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः प्रकटितवान् यत् सम्प्रति शङ्घाई-सहिताः २२ नगराणि एतस्याः प्रणाल्याः प्रायोगिकतां कुर्वन्ति।
आवासपेंशनव्यवस्था २०२२ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् एव प्रस्ताविता भविष्यति । २०२३ तमे वर्षे मम देशेन स्थावरजङ्गम-उद्योगस्य परिवर्तनं उच्चगुणवत्ता-विकासं च प्रवर्धयितुं अचल-सम्पत्-विकासस्य नूतनं प्रतिरूपं प्रस्तावितं । नवीनप्रतिरूपे आवासआपूर्तिव्यवस्थायां सुधारः, "जनाः, आवासः, भूमिः, धनं च" इति तत्त्वानां सम्बद्धीकरणार्थं नूतनं तन्त्रं स्थापयितुं, सम्पूर्णस्य आवासस्य सुरक्षाप्रबन्धनार्थं दीर्घकालीनतन्त्रस्य स्थापना च इत्यादीनां सुधारपरिपाटानां श्रृङ्खला अन्तर्भवति जीवनचक्रम् । तेषु गृहाणां सम्पूर्णजीवनचक्रस्य सुरक्षाप्रबन्धनार्थं दीर्घकालीनतन्त्रस्य स्थापना गृहशारीरिकपरीक्षा, गृहपेन्शनं, गृहबीमाव्यवस्था च अध्ययनं स्थापयितुं च भवति तदनन्तरं आवासपेंशनव्यवस्था अभिनव-अग्रगामिनी संस्थागतव्यवस्थारूपेण सर्वेषां वर्गानां ध्यानस्य केन्द्रं जातम्
वर्तमान समये मम देशस्य अचलसम्पत्बाजारे आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, कुल-अभावात् संरचनात्मक-आपूर्ति-अभावं यावत् नगरीय-विकासः बृहत्-परिमाणेन वृद्धिशील-निर्माणात् स्टॉक-सुधारस्य, वृद्धिशील-संरचनात्मक-समायोजनस्य च समानरूपेण बलं दत्तवान्, एकः important period of urban renewal , आवासपेंशन इत्यादीनां प्रणालीनां स्थापनायाः अन्वेषणं अत्यावश्यकम्। नवीनतमसांख्यिकीयदत्तांशस्य अनुसारं चीनस्य नगरीयगृहसञ्चयः निरन्तरं वर्धमानः अस्ति तथा च आपूर्ति-अभावात् समग्र-सन्तुलनं प्रति स्थानान्तरितम् अस्ति । २०२३ तमे वर्षे चीनदेशस्य नगरीयगृहसञ्चयः प्रायः ३३.५५ अर्बवर्गमीटर् भविष्यति, नगरीयगृहाणां संख्या च प्रायः ३७४ मिलियनं भविष्यति
वस्तुतः अस्माकं देशे आवासपेन्शनसदृशाः संस्थागतव्यवस्थाः कृताः सन्ति। १९९८ तमे वर्षे मम देशे "साझा आवासीयभागानाम्, साझीकृतसुविधानां, उपकरणानां च अनुरक्षणनिधिप्रबन्धनस्य उपायाः" इति घोषितम्, यत् १९९९ तमे वर्षे जनवरीमासे १ दिनाङ्कात् प्रभावी अभवत् ततः अनुरक्षणनिधिनां उपयोगे कठिनता, अपारदर्शी राजस्वव्ययः इत्यादीनां समस्यानां वास्तविकतानां च समाधानार्थं, आवासीयभवनानां क्रमिकवृद्धत्वस्य, अनुरक्षणस्य वर्धमानमागधायाः च निवारणाय "विशेषनिवासीयरक्षणनिधिप्रबन्धनस्य उपायाः " मूल "आवासीयसाझाभागानाम्" , साझासुविधानां उपकरणानां च अनुरक्षणनिधिप्रबन्धनपरिपाटनानां स्थाने २००७ तमे वर्षे जारीकृताः आसन्" तथा च १ फरवरी २००८ तः प्रभावे सन्ति
परन्तु विशेषावासीयरक्षणनिधिव्यवस्थायाः कार्यान्वयनप्रक्रियायां काश्चन समस्याः अपि सन्ति, यथा धनस्य अल्पराशिः, बोझिलाः निष्कासनप्रक्रियाः, नवीकरणव्यवस्थायाः कार्यान्वयनस्य कठिनता च तस्मिन् एव काले यथा यथा स्थावरजङ्गमविपण्यं स्टॉकयुगे प्रविशति तथा तथा बहुसंख्याकाः गृहाणि "मध्यमवयस्कं वृद्धावस्थां च" प्रविष्टुं आरभन्ते, तथा च परिपालनस्य नवीनीकरणस्य च आवश्यकतां विद्यमानानाम् वृद्धानां गृहानाम् अनुपातः तीव्रगत्या वर्धमानः अस्ति The विद्यमान विशेष आवासीय अनुरक्षणनिधिः पूरयितुं कठिनं भवति, तथा च पूर्णजीवनचक्रसुरक्षायाः गारण्टीकृतावासव्यवस्थायाः दोषान् पूरयितुं तत्कालीनावश्यकता वर्तते।
केषाञ्चन स्थानीयपायलट आवासपेंशनव्यवस्थानां प्रकटीकरणानां आधारेण आवासपेंशनव्यवस्थायाः द्वौ भागौ भवतः - व्यक्तिगतलेखाः सार्वजनिकलेखाः च व्यक्तिगतलेखानां निधिः मुख्यतया नूतनगृहक्रयणकाले स्वामिभिः दत्तविशेषगृहरक्षणनिधिभ्यः आगच्छति, यदा तु सार्वजनिकलेखाः सर्वकारेण स्थापिताः भवन्ति धनस्य स्रोतः भूमिहस्तांतरणशुल्कं, अनुरक्षणनिधिभ्यः मूल्यवर्धितआयः, वित्तीयः च अन्तर्भवति अनुदान इत्यादि। पायलट् चरणे सार्वजनिकलेखानां स्थापनायां ध्यानं दत्तं भवति, येन स्वामिनः उपरि अतिरिक्तं भारं न स्थापयित्वा पुरातनगृहानां मरम्मतस्य नवीनीकरणस्य च समस्यानां समाधानं कर्तुं साहाय्यं भविष्यति।
उद्योगस्य मतं यत् आवासपेंशनव्यवस्था स्थावरजङ्गमस्य कृते अग्रिमयोजना अस्ति यत् स्टॉकयुगे प्रवेशं प्राप्नुयात् । भविष्ये आवासपेन्शनस्य संस्थागतव्यवस्थाः व्यक्तिगतपेंशनव्यवस्थायाः स्तम्भत्रयस्य सदृशाः भवितुम् अर्हन्ति । प्रथमः स्तम्भः विशेषः अनुरक्षणकोषः अस्ति, यः सर्वेषां स्वामिनः संयुक्तरूपेण स्वामित्वं धारयति, तेषां व्यक्तिगतलेखेषु गच्छति च । द्वितीयः स्तम्भः सार्वजनिकलेखाः सन्ति, उदाहरणार्थं भूमिहस्तांतरणशुल्कस्य निश्चितः भागः, वित्तीयप्रोत्साहनं अनुदानं च, सार्वजनिकरक्षणनिधिनां मूल्यवर्धितलाभाः, भविष्यनिधिनिधिनां मूल्यवर्धितलाभाः इत्यादयः तृतीयः स्तम्भः वाणिज्यिक-आवास-पेन्शनः अस्ति, यत्र व्यापक-आवास-सुरक्षा-बीमा, वाणिज्यिक-आवास-पेन्शन-पूरकाणि च सन्ति ।
अपेक्षा कर्तुं शक्यते यत् शङ्घाई सहितं २२ नगरेषु पायलट् परियोजनानां आधारेण आवासपेंशनव्यवस्थायां निरन्तरं सुधारः भविष्यति, ततः पूर्णजीवनचक्रस्य आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्राणां अन्वेषणं निरन्तरं भविष्यति, तथा च राष्ट्रव्यापिरूपेण तस्य प्रचारः कार्यान्वयनञ्च भविष्यति . अल्पकालीनरूपेण आवासपेंशनव्यवस्था गृहाणां कृते पूर्णजीवनचक्रसुरक्षां प्रदाति चेदपि आवासस्वामित्वस्य व्ययस्य वृद्धिः अपि भवितुम् अर्हति परन्तु दीर्घकालं यावत् आवासपेंशनव्यवस्था निवासिनः जीवनस्य गुणवत्तां सुरक्षां च सुधारयितुम् साहाय्यं करिष्यति, अपि च अचलसम्पत्विपण्यस्य निरन्तरविकासाय नगरनवीकरणाय च दृढं समर्थनं प्रदास्यति।
प्रतिवेदन/प्रतिक्रिया