उच्चस्तरीयवेषकलायाः तथा चलच्चित्रस्य दूरदर्शनसंस्कृतेः च टकरावः : चीन अन्तर्राष्ट्रीयफैशनशो मास्टर्स् आमन्त्रणप्रदर्शनी चीनीयवेषसंस्कृतेः सारं पुनः सृजति
2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव बीजिंग-नव-अन्तर्राष्ट्रीय-प्रदर्शन-केन्द्रे आयोजिते चीन-अन्तर्राष्ट्रीय-फैशन-प्रदर्शने भागं ग्रहीतुं सुप्रसिद्धः फैशन-निर्माता, चलच्चित्र-दूरदर्शन-वेष-निर्माण-मास्टरः च जू कुइपिङ्ग् इत्ययं आमन्त्रितः एषा प्रदर्शनी चीन-फैशन-डिजाइनर्-सङ्घस्य, चीन-अन्तर्राष्ट्रीय-फैशन-मञ्चस्य च संयुक्तरूपेण प्रायोजितवती, एषा प्रदर्शनी एकसप्ताहं यावत् चलितवती, यत्र सर्वेषां वर्गानां बहवः आगन्तुकाः आकृष्टाः आसन्
प्रदर्शन्यां मुख्यतया चीनदेशस्य विभिन्नानां ऐतिहासिककालानाम् वेषभूषाः अपि च जू कुइपिङ्गस्य पुरस्कारविजेताः वेषभूषानिर्माणकार्यं चलच्चित्रदूरदर्शनकार्ययोः प्रदर्शनं भवति प्रदर्शनीषु हान-ताङ्ग-वंशतः मिंग-किङ्ग्-वंशपर्यन्तं पारम्परिकवेषभूषाः सन्ति, प्रत्येकं खण्डं जू कुइपिङ्ग-द्वारा सावधानीपूर्वकं डिजाइनं कृत्वा पुनर्स्थापितं च अस्ति, येन चीनीयसंस्कृतेः अद्वितीय-आकर्षणस्य सम्यक् व्याख्या कृता अस्ति विशेषतः चलच्चित्र-दूरदर्शन-नाटकयोः कृते तया निर्मिताः वेषभूषाः न केवलं दृग्गतरूपेण प्रेक्षकान् आहतवन्तः, अपितु सामग्री-नवीनीकरणेन, सांस्कृतिक-तत्त्वानां एकीकरणेन च उद्योगात् बहिः च सर्वसम्मत्या प्रशंसाम् अपि प्राप्तवन्तः
एषा प्रदर्शनी न केवलं फैशन-डिजाइन-क्षेत्रे शीर्षस्थ-जनानाम् आकर्षणं कृतवती, अपितु अध्ययनार्थं, अवलोकनार्थं च आगन्तुं डिजाइन-छात्राणां बहूनां संख्यां आकर्षितवती तदतिरिक्तं प्राचीनसंस्कृतेः संशोधकाः चलच्चित्रप्रेमिणः च जू कुइपिङ्गस्य कृतीः द्रष्टुं आगतवन्तः, तस्य दृश्यं च अतीव सजीवम् आसीत् । प्रदर्शन्याः कालखण्डे जू कुइपिङ्ग् इत्यनेन पारम्परिकवस्त्रनिर्माणे स्वस्य सृजनात्मकानुभवं सांस्कृतिकचिन्तनं च प्रेक्षकैः सह साझां कृतम्।
चीन-अन्तर्राष्ट्रीय-फैशन-प्रदर्शनम् अन्तर्राष्ट्रीय-फैशन-उद्योगे सर्वदा महत्त्वपूर्णं आयोजनं भवति, जू-कुइपिङ्ग्-इत्यस्य सहभागिता च अस्मिन् प्रदर्शने चीनी-सांस्कृतिक-विरासतां दृढं प्रविष्टवती अस्ति अस्य मञ्चस्य माध्यमेन जू कुइपिङ्ग् न केवलं चलच्चित्रस्य दूरदर्शनस्य च वेषभूषानिर्माणक्षेत्रे स्वस्य उत्कृष्टानि उपलब्धयः प्रदर्शितवती, अपितु चीनीयवेषसंस्कृतेः गहनविरासतां, अद्वितीयं आकर्षणं च पुनः विश्वं दर्शितवती
प्रदर्शनस्य समये जू कुइपिङ्ग् इत्यस्य प्रदर्शनक्षेत्रं जनानां सङ्कीर्णम् आसीत्, प्रदर्शनीं द्रष्टुं आगच्छन्तः जनानां अनन्तधारा अपि आसीत् इयं प्रदर्शनी एकसप्ताहं यावत् भवति तथा च चीनीयपारम्परिकवेषसंस्कृतेः भव्यं प्रदर्शनं भवति जू कुइपिङ्गस्य व्यक्तिगतप्रदर्शनी चीन अन्तर्राष्ट्रीयफैशनप्रदर्शने एकं सशक्तं सांस्कृतिकं वर्णं योजयति तथा च अस्याः फैशनप्रदर्शनस्य मुख्यविषयः भवति, परम्परायाः आधुनिकतायाः च मिश्रणस्य प्रवृत्तेः नेतृत्वं करोति। . (Xianning News Network) ९.