समाचारं

“एकं अधिकं सोपानम्” इत्यस्य शक्तिः : ओप्पो विचारणीयसेवायाः सह ब्राण्ड्-विश्वासं प्रदाति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा ओप्पो २०२० तमे वर्षे "जनानाम् कृते प्रौद्योगिकी विश्वस्य कृते च हितं" इति ब्राण्ड्-विश्वासं प्रस्तौति स्म, तदा आरभ्य जनानां आवश्यकतानां पूर्तये जीवनस्य गुणवत्तायाः उन्नयनस्य च साधनरूपेण प्रौद्योगिकीविकासस्य नवीनतायाः च सदैव पालनम् अकरोत् ओप्पो सर्वेषां उत्पादानाम् सेवानां च माध्यमेन सौन्दर्यस्य, कल्पनायाः, मानवतायाः च अन्वेषणस्य साक्षात्कारं कर्तुं साहाय्यं कर्तुं प्रतिबद्धः अस्ति।
सेवानां दृष्ट्या, ओप्पो यथार्थतया उच्चमानकैः उच्चगुणवत्तायुक्तैः सेवासामग्रीभिः, समृद्धैः विविधैः च सेवाधिकारैः, सुविधाजनकैः सुचारुभिः च सेवाचैनलैः सह प्रत्येकं उपयोक्तुः सेवां करोति, यत् प्रत्येकं सेवायाः आरम्भबिन्दुः भवति इति अनुमतिं ददाति उपयोक्तृभिः सह मैत्री।
उपयोक्तारः किं इच्छन्ति इति चिन्तनं सेवां उष्णं कर्तुं भवति
डुआन् महोदयायाः कारदुर्घटनायाः कारणेन स्वस्य मोबाईलफोनः भग्नः अभवत्, तस्मात् मरम्मतार्थं ओप्पो-सेवाकेन्द्रं प्रति प्रेषयितव्यम् आसीत् । सेवाकर्मचारिणः गन् शुवेन् न केवलं मोबाईल-फोनस्य मरम्मतं शीघ्रं कृतवान्, अपितु मरम्मतं कृतं मोबाईल-फोनं सुश्री-डुआन्-महोदयस्य वार्ड्-पर्यन्तं वितरितुं अपि उपक्रमं कृतवान् सावधानः गन् शुवेन् इत्यनेन आविष्कृतं यत् दुआन्-महोदयायाः हस्ते चोटः अस्ति, तस्मात् सा चिन्तितवान् यत् मोबाईल-फोन-धारकः तस्याः उपयोगे सुविधां जनयितुं शक्नोति इति, अतः सा विचारपूर्वकं तस्याः कृते उपहाररूपेण धारकं दत्तवती एतेन लघु इशारेण दुआन् महोदया आश्चर्यं, उष्णतां च अनुभवति स्म ।
प्रशंसायाः सम्मुखे गन् शुवेन् केवलं अवदत् यत् "यदा उपयोक्तारः केषाञ्चन कष्टानां सामनां कुर्वन्ति तदा वयं अतिरिक्तं पदं गृह्णामः, तेषां जीवने उष्णतायाः स्पर्शं आनेतुं आशां कुर्वन्तः अतिरिक्तं पदं ग्रहणं वक्तुं सुलभं भवति, परन्तु वास्तवतः न easy to do.एकः मोबाईलफोनः स्थातुं ग्राहकस्य दृष्ट्या तीक्ष्णं अवलोकनं सहानुभूतिञ्च आवश्यकम्।
गन शुवेन् इत्यस्य विचारशीलसेवा न केवलं ओप्पो इत्यस्य सेवागुणवत्तायाः प्रतिरूपः, अपितु "जनानाम् कृते प्रौद्योगिकी, विश्वस्य कृते उत्तमम्" इति ओप्पो इत्यस्य ब्राण्ड् विश्वासस्य यथार्थं प्रतिबिम्बम् अपि अस्ति विज्ञानस्य प्रौद्योगिक्याः च विकासः न केवलं प्रौद्योगिक्याः कार्याणां च नवीनतायां प्रतिबिम्बितः भवति, अपितु ओप्पो द्वारा उपयोक्तृभ्यः प्रदत्तायाः प्रत्येकस्मिन् विचारणीयसेवायां अपि प्रतिबिम्बितः भवति।
प्रत्येकस्य उपयोक्तुः सेवा आवश्यकतासु ध्यानं दत्त्वा अद्वितीयसेवाः निर्मायताम्
"अहं WeChat -इत्यत्र प्रवेशं कर्तुं न शक्नोमि", एतत् वृद्धस्य प्रथमं वाक्यम् आसीत् यः त्वरितरूपेण सेवाकेन्द्रं प्रविष्टवान् । सः प्रचुरं स्वेदं कुर्वन् आसीत् किञ्चित् हानिः च आसीत् सेवाकर्मचारिणः युआन् लिङ्गः वृद्धस्य सान्त्वनां दत्त्वा उपविष्टवान्, तस्मै एकं गिलासं जलं पातितवान्, तस्य मोबाईलफोनं गृहीत्वा स्थितिं अवगन्तुं परीक्षितवान् इति निष्पन्नम् WeChat अकस्मात् विस्थापितं पुनः संस्थापितम्, तस्य प्रवेशप्रश्नस्य सत्यापनस्य आवश्यकता आसीत् ।
युआन् लिङ्गः स्थितिं अवगत्य धैर्यपूर्वकं व्याख्यातवान् यत् कथं प्रवेशः करणीयः इति, वृद्धस्य सहमतिः प्राप्त्वा सः वृद्धस्य मित्रसत्यापनद्वारा WeChat मध्ये सफलतया प्रवेशं कर्तुं साहाय्यं कृतवान् यदा सः परिचितं WeChat अन्तरफलकं दृष्टवान् तदा वृद्धः अतीव आसीत् उत्साहितः अहं उत्साहेन अवदम् यत् अहम् अस्याः समस्यायाः विषये प्रातःकाले कार्यं कुर्वन् आसीत् किन्तु तस्याः समाधानं कर्तुं न शक्तवान् पश्चात् अहं ओप्पो सेवाकेन्द्रस्य विषये ज्ञात्वा अप्रत्याशितरूपेण एतस्याः समाधानं सफलम् अभवत्। यदा वृद्धस्य सत्यापनार्थं प्रवेशं च कर्तुं साहाय्यं करोति स्म तदा युआन् लिङ्गः अपि अवाप्तवान् यत् दूरभाषे बहु सञ्चारः अस्ति, येन दूरभाषः स्थगितः अभवत् सः अतिरिक्तं पदं ग्रहीतुं उपक्रमं कृतवान् तथा च धैर्यपूर्वकं वृद्धस्य मार्गदर्शनं कृतवान् यत् संग्रहणं कथं स्वच्छं कर्तव्यम् इति तथा गुप्तं दूरभाषप्रबन्धकं डेस्कटॉप् प्रति स्थानान्तरयन्तु। युआन् लिङ्गस्य धैर्यं सक्रियसेवा च स्पृष्टः सः वृद्धः अपराह्णे पुनः सेवाकेन्द्रम् आगत्य धन्यवादपत्रं तस्य चित्रसङ्ग्रहं च त्यक्तवान्।
"Login to WeChat" इति विषयः अधिकांशयुवानां कृते केवलं कतिपयानि निमेषाणि यावत् भवति, परन्तु वृद्धानां कृते एषा समस्या अस्ति यस्याः समाधानं अर्धदिने कर्तुं न शक्यते। वृद्धानां मध्ये अङ्कीयविभाजनस्य सेतुः करणं, अधिकान् वृद्धान् अङ्कीयसमाजस्य समावेशं कर्तुं, अङ्कीयलाभांशस्य आनन्दं च लब्धुं शक्नुवन्ति इति विषयः अस्ति यस्य दीर्घकालीनदैर्यस्य आवश्यकता वर्तते। देशे "विज्ञानस्य प्रौद्योगिक्याः च स्तरं सुधारयितुम्, वृद्धसेवानां सूचनाप्रदानं च, वृद्धस्वास्थ्यस्य वैज्ञानिकं प्रौद्योगिकी च समर्थनं वर्धयितुं" प्रस्तावः कृतः अस्ति ओप्पो सेवाभिः वृद्धानां सहायार्थं प्रौद्योगिक्याः प्रतिक्रिया अपि सक्रियरूपेण दत्ता, विशेषतया वृद्धानां उपयोक्तृणां कृते डिजाइनं कृतं "मातापितृणां कृते क्रीडामार्गदर्शिका" इति पुस्तिकायाः ​​आरम्भः कृतः अस्ति phones., सामाजिकमनोरञ्जनस्य अनुप्रयोगसञ्चालनम्, धोखाधड़ीविरोधी तकनीकाः इत्यादयः, येन वृद्धाः अपि प्रौद्योगिक्याः मजां आनन्दयितुं शक्नुवन्ति।
विभिन्नानां उपयोक्तृसमूहानां सेवाआवश्यकतानां सम्मुखे ओप्पो सर्वदा सेवासु महत् महत्त्वं ददाति, लचीलानि विविधानि च सेवाविधयः सामग्रीश्च प्रदाति, धैर्यपूर्वकं विचारपूर्वकं च सेवामार्गदर्शनं, विशेषतासेवाभिः सह "व्यक्तिः" भवितुं, "उत्तमं कर्तुं" च प्रदाति details, उपयोक्तृभ्यः अपेक्षां अतिक्रम्य सेवानुभवं स्पर्शं च आनयितुं ब्राण्ड्-परिचर्यायाः सर्वोत्तमः मूर्तरूपः नास्ति ।
सेवाकर्मचारिणां प्रशिक्षणे "दयालुतां विचारशीलतां च" समाकलयन्तु
यदा वयं ओप्पो-संस्थायाः "सद्भावस्य" विषये वदामः तदा वयं सम्यक् किं वदामः? ओप्पो सेवास्तरस्य दृष्ट्या कार्ये विचारशीलता अपि च दैनन्दिनजीवने मिशनस्य भावः अपि।
अवकाशकाले यात्रां कुर्वन् ओप्पो-सेवाकर्मचारिणः लियू चुआङ्गः तस्य पार्श्वे उपविष्टं दम्पतीं स्वस्य मोबाईल-फोनस्य हानिविषये चर्चां कुर्वन्तं श्रुतवान्, कार्याभ्यासात् उत्तरदायित्वात् च बहिः, सः सहायतां कर्तुं आशां कुर्वन् स्थितिं पृच्छितुं पहलं कृतवान् "अहं एकस्य मोबाईल-फोन-कम्पन्योः तकनीकी-इञ्जिनीयरः अस्मि। अहं पश्यामि यत् भवान् अतीव चिन्तितः अस्ति, द्रष्टुम् इच्छति यत् अहं साहाय्यं कर्तुं शक्नोमि वा इति तस्य मोबाईलफोने अन्वेषणकार्यस्य उपयोगं कुर्वन्तु नष्टस्य दूरभाषस्य स्थानं ज्ञातव्यम्। परन्तु दम्पती अवदत् यत् ते तस्य संचालनं न जानन्ति। केषाञ्चन कारणानां कारणात् मोबाईल-फोनः अद्यापि सटीकं स्थानं प्राप्तुं असमर्थः आसीत् यत् सः अधिकसटीकस्थानं प्राप्तुं जालपुटस्य उपयोगं कर्तुं शक्नोति यतः तस्मिन् समये स्थानीय-ओप्पो-सेवाकेन्द्रात् दूरम् आसीत् समयं, सः पूर्वं समयं व्यययितुं भीतः आसीत् लियू चुआङ्गः तत्कालं सेवाकेन्द्रे स्वसहकारिभिः सह सम्पर्कं कृतवान् तथा च सङ्गणकः नष्टस्य मोबाईलफोनस्य स्थानं ज्ञातुं प्राप्तुं च सहायतां कृतवान्, तथा च जिओ महोदयेन सह स्थानं प्रति त्वरितवान्, तथा च अन्ततः क्षियाओ महोदयस्य मोबाईलफोनस्य अन्वेषणं सफलतया साहाय्यं कृतवान् ।
"दायित्वात् बहिः", लियू चुआङ्गस्य वचनात्, वयं अनुभवितुं शक्नुमः यत् ओप्पो सेवाः स्वस्य सेवाकर्मचारिणां कृते ब्राण्ड् सांस्कृतिकमूल्यानां सेवासंकल्पनानां च संवर्धनाय महत् महत्त्वं ददति, येन सेवासंकल्पनायाः ब्राण्डमिशनस्य च अनुसरणं "वृत्तिः" भवति
ओप्पो-सेवा-अवधारणायाः महत्त्वपूर्णः सिद्धान्तः अस्ति यत् ओप्पो-सेवाः अग्रपङ्क्ति-कर्मचारिणः विविधप्रशिक्षणस्य माध्यमेन स्वकार्य्ये एतान् सिद्धान्तान् कार्यान्वितुं समर्थयन्ति about them". "उपयोक्तृविचाराः" सेवाकर्मचारिणः अधिकं चिन्तयितुं उपयोक्तृणां कृते अधिकं कर्तुं च अनुमतिं ददाति, येन सेवा विचारणीयः उष्णः च भवति। लेखे युआन् लिङ्गः, लियू चुआङ्गः च अस्याः अवधारणायाः उत्तमाः अभ्यासकारिणः सन्ति
तदतिरिक्तं ओप्पो सेवा नियमितरूपेण ग्राहकसेवाप्रतियोगितानां, पर्यवेक्षकसमागमानाम् इत्यादीनां आयोजनं करिष्यति यत् आन्तरिकरूपेण उत्तमं शिक्षणवातावरणं निर्माति, विभिन्नक्षेत्रेषु सेवानुभवस्य आदानप्रदानं प्रवर्धयिष्यति, सेवाकर्मचारिणां व्यावसायिककौशलं अधिकं सुधारयिष्यति, विचारशीलसेवावृत्तिं च सुदृढां करिष्यति .
यथा ओप्पो-अध्यक्षः चेन् मिङ्ग्योङ्गः अवदत् यत्, "अहं दयालुतायाः शक्तिं पश्यामि, ततः अहं विश्वसिमि, अहं चयनं करोमि, अहं च कार्यं करोमि।" सम्पूर्णप्रशिक्षणव्यवस्थायाः ब्राण्डसांस्कृतिकमूल्ये सेवासंकल्पनासु च बलं दत्त्वा ओप्पोसेवाभिः एकं सेवादलं निर्मितम् यत् "उत्तमम्" "मानवः" च अस्ति ते व्यावसायिकाः, विचारशीलाः, मानवतावादीपरिचर्यायाः च पूर्णाः सन्ति, अतः तेषां "रोगी" अस्ति mobile teaching" ", "Proactively providing help" इत्यादीनि सेवाकथाः ये जनानां हृदयेषु गभीररूपेण निहिताः सन्ति।
विचारशीलतां सेवासंकल्पनारूपेण गृहीत्वा सेवायां अतिरिक्तं पदं ग्रहीतुं आग्रहं कुर्वन्
"विचारितसेवा अस्माकं मैत्रीयाः आरम्भबिन्दुः भवतु" इति ओप्पोसेवायाः सेवासंकल्पना। प्रयोक्तृणां प्रशंसापत्राणि, धन्यवादपत्राणि, बैनराणि च तासां विचारणीयानां उष्णसेवानां ज्ञापनम् अस्ति
न केवलं, विचारणीयसेवासंकल्पना, अतिरिक्तचरणसेवापरिचर्या च अधिकेषु ओप्पोसेवाविवरणेषु अपि प्रतिबिम्बिता भवति। यथा सुविधाजनकसेवाजालपृच्छा, विचारणीयः अन्वेषणमार्गदर्शिका इत्यादयः, ओप्पोसेवाः यदा कदापि यत्र च भवतः आवश्यकता भवति तदा "भवतः पार्श्वे" भवितुम् अर्हन्ति । उपयोक्तृणां सेवाआवश्यकतानां पूर्तये ओप्पो सेवाभिः विविधसेवासामग्री अपि प्रारब्धा अस्ति, ये अधिककुशलाः पारदर्शकाः च भवन्ति यदि एकस्मिन् दिने उपकरणानां शीघ्रं मरम्मतं कर्तुं न शक्यते। दैनन्दिनजीवनं न प्रभावितं कृत्वा बैकअप-यन्त्रस्य कृते अपि आवेदनं कर्तुं शक्नुवन्ति । यदि भवान् भण्डारं गन्तुं न शक्नोति चेदपि भवान् समानं नगरस्य पिकअपं निःशुल्कं द्विपक्षीयं शिपिंगं मरम्मतं च कर्तुं शक्नोति।
तदतिरिक्तं ओप्पो इत्यनेन अद्यैव देशस्य अनेकसेवाकेन्द्रेषु [ग्रीष्मकालीनशीतलनसेवा] आरब्धा यदा भवान् मरम्मतार्थं वा चलच्चित्रस्य परिपालनाय वा भण्डारं गच्छति तदा ग्रीष्मकालीनतापं ताडयितुं निःशुल्कं शीतपेयानि प्राप्तुं शक्नोति। न केवलं, ओप्पो सेवाकेन्द्रं उपयोक्तृभ्यः निःशुल्कं मोबाईलफोनस्य सफाई, अनुरक्षणं च, निःशुल्कं पेयजलं, निःशुल्कं चार्जिंग्, विचारणीयं च परिचर्या, निःशुल्कं मिष्टान्नं जलपानं च, प्रेम्णः औषधपेटिकाः, प्रेम् वर्षासामग्री च इत्यादीनि विचारणीयानि सेवानि अपि प्रदाति
विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः अन्ततः जनानां दैनन्दिनजीवने प्रतिबिम्बिता भवति, सेवाः च प्रौद्योगिक्याः उपयोक्तृणां च मध्ये महत्त्वपूर्णः कडिः अस्ति । प्रत्येकं साधारणदिने ओप्पो सर्वदा "जनानाम् कृते प्रौद्योगिकी, विश्वस्य कृते उत्तमम्" इति विश्वासस्य पालनम् करोति, तथा च सावधानीपूर्वकं सेवानां माध्यमेन उपयोक्तृणां जीवने उष्णतां सुविधां च योजयति एतत् न केवलं ओप्पो इत्यस्य उत्तमजीवनस्य प्रतिबद्धता, अपितु प्रत्येकस्य उपयोक्तुः सम्मानः, परिचर्या च अस्ति ।
यथा "उत्तमसेवा स्वयमेव वदति" तथा ओप्पो-सेवाः उपयोक्तृभिः उद्योगेन च तेषां विचारशीलतायाः सद्भावनायाश्च व्यापकतया स्वीकृताः सन्ति । "जनचातुर्यसेवापुरस्कारं" जित्वा असंख्यानि प्रशंसाः च तस्य प्रयत्नस्य सर्वोत्तमप्रतिक्रियाः सन्ति । भविष्ये ओप्पो उत्पादसंशोधनविकासयोः सेवानवीनीकरणयोः च उत्कृष्टतायाः प्रयासं निरन्तरं करिष्यति, उपयोक्तृअनुभवं निरन्तरं सुधारयिष्यति, प्रौद्योगिकी जनानां जीवनस्य उत्तमसेवां कर्तुं ददाति, सौन्दर्यस्य आकांक्षां कुर्वन्तं प्रत्येकं हृदयं तापयति च।
प्रतिवेदन/प्रतिक्रिया