समाचारं

ताओबाओ मञ्चः पुनः "दुर्भावनापूर्णमात्रं धनवापसी" विरुद्धं कार्यवाही करोति।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Observer.com इत्यनेन ज्ञातं यत् अस्मिन् वर्षे सितम्बरमासस्य आरम्भात् आरभ्य 1688 मञ्चः दुर्भावनापूर्ण "स्नैचिंग" तथा दुर्भावनापूर्ण "केवलं धनवापसी" व्यवहारेषु भृशं दमनं कर्तुं आरभेत, तथा च "प्राप्तवस्तूनाम् कृते केवलं धनवापसी-नीतिम्" अनुकूलितुं आरभेत अगस्तमासे पूर्वं ताओबाओ इत्यस्य “केवलं धनवापसी” इति नीतेः नूतनं संस्करणं प्रवर्तते स्म । विक्रयोत्तरविवादानाम् सम्मुखे ताओबाओ-व्यापारिणः स्वायत्ततां बहु वर्धितवन्तः, तथा च मञ्चः केवलं धनवापसी-स्थितीनां अधिकविस्तृतसमीक्षां करिष्यति

"केवलं धनवापसी" नीतिः उपयोक्तृभ्यः मालस्य प्रत्यागमनं विना धनवापसीयाः आवेदनं कर्तुं शक्नोति, यत् उपयोक्तुः विक्रयपश्चात् अनुभवं सुधरयति, एतत् बहुसंख्यया उपभोक्तृभिः समर्थितम् अस्ति तथा च सम्पूर्णस्य उद्योगस्य कृते "मानकं" अभवत्

परन्तु उपभोक्तृणां सकारात्मकसमीक्षाणां सर्वथा विपरीतरूपेण व्यापारपक्षे बहवः जनाः एतस्य विषये शिकायतुं प्रवृत्ताः सन्ति।

"ऊनपक्षः" अतीव लोकप्रियः अस्ति, केचन उपभोक्तारः अपि च गिरोहाः अपि जानी-बुझकर मञ्चनीतीनां लाभं गृहीत्वा निःशुल्कं मालम् "क्रयणं" कुर्वन्ति । वास्तविकसञ्चालनेषु मञ्चाः उपभोक्तृणां समर्थनाय अधिकं प्रवृत्ताः भवन्ति, यस्य परिणामेण व्यापारिणः बहूनां अयुक्त "केवलं धनवापसी" इत्यस्य अधीनाः भवन्ति, अपीलस्य कोऽपि उपायः नास्ति स्केलस्य झुकावः वणिक्-मञ्चयोः मध्ये विग्रहं तीव्रं कृतवान्, उपभोक्तृणां व्यापारिणां च परस्परं शङ्कनं सुलभं कृतवान्

सामान्यतया मालविक्रयणं वणिजानां कृते अलाभकरं भवति, नकलीकरणेन एव ते धनं प्राप्तुं शक्नुवन्ति । दुर्भावनापूर्ण "केवलं धनवापसी" नीतीनां प्रसारस्य परिणामः अभवत् यत् दुष्टमुद्राः उत्तममुद्राः बहिः निष्कासयन्ति, येन सम्पूर्णं ई-वाणिज्यपारिस्थितिकीतन्त्रं न्यूनगुणवत्तायुक्तं व्याप्तिम् अपि च दुष्टप्रतिस्पर्धायां पतति एतेन न केवलं वैधव्यापाराणां हानिः भविष्यति, अपितु दीर्घकालं यावत् उपभोक्तृहितस्य अपि हानिः भविष्यति ।