समाचारं

मेधावी वर्गयोजना रद्दीकृता अस्ति यत् "हारस्य भयम् अनुभवति" सिङ्गापुरं अभिजातशिक्षां त्यजति वा?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुर-देशः सर्वदा कठोर-दक्ष-शिक्षा-व्यवस्थायाः कृते प्रसिद्धः अस्ति, तस्य अभिजात-शिक्षा एशिया-देशात् अपि च विश्वस्य अपि ध्यानं आकर्षितवती अस्ति ।

परन्तु अयं बहुसम्मानितः शिक्षाप्रतिरूपः गहनपरिवर्तनस्य सम्मुखीभवति।सिङ्गापुरसर्वकारेण मेधावीशिक्षाकार्यक्रमं (GEP) रद्दं करिष्यामि इति घोषितम् ।

एकदा "भविष्यस्य नेतारणाम् पालनम्" इति गण्यते स्म अयं कार्यक्रमः १९८४ तमे वर्षे प्रारम्भात् आरभ्य सिङ्गापुरस्य शिक्षाव्यवस्थायाः कोरेषु अन्यतमः अस्ति । यथा यथा समयः परिवर्तते स्म तथा तथा अन्ततः एषा योजना समाप्तवती ।

एकदा गौरवपूर्णं शिक्षाप्रतिरूपं सिङ्गापुरं किमर्थं परित्यजति ? अस्य निर्णयस्य पृष्ठतः कः गुप्तः अर्थः अस्ति ?

सिङ्गापुरे अभिजातशिक्षायाः समाप्तिः

अधुना एव सिङ्गापुरस्य नूतनः प्रधानमन्त्री लॉरेन्स वोङ्ग् राष्ट्रदिवसस्य सभायां घोषितवान् यत्...प्राथमिकविद्यालयानाम् वर्तमानं उच्चशिक्षाकार्यक्रमं (GEP) रद्दं करिष्यति तथा च २०२७ तः नूतनशिक्षाप्रतिरूपं कार्यान्वितुं योजनां करोति।

शिक्षामन्त्री चान् चुन सिङ्ग् इत्यनेन उक्तं यत् सिङ्गापुरस्य प्रायः १०% छात्राः नूतनशिक्षाप्रतिरूपस्य लाभं प्राप्नुयुः, यत् प्रतिवर्षं ३०,००० तः अधिकानां प्राथमिकविद्यालयस्य छात्राणां मध्ये ३,००० तः अधिकाः उच्चशिक्षां प्राप्तुं समर्थाः भवन्ति इति बराबरम् अस्ति।

नूतनशिक्षाप्रतिरूपस्य अन्तर्गतं वर्तमानद्वितीयचरणस्य जीईपीपरीक्षा रद्दीकृता भविष्यति, केवलं प्रथमचरणस्य चयनपरीक्षा एव अवशिष्टा भविष्यति।

तदनन्तरं शिक्षकाः छात्राणां सर्वेषु कार्यप्रदर्शनं अवलोकयिष्यन्ति,विशिष्टक्षेत्रेषु उत्कृष्टतां प्राप्तवन्तः छात्राः प्राथमिक ४ तः प्राथमिक ६ पर्यन्तं चयनिताः भवन्ति ।

एते चयनिताः छात्राः स्वस्य मूलविद्यालयेषु एव तिष्ठितुं शक्नुवन्ति, तेषां सामर्थ्यस्य अनुरूपं उच्चस्तरीयं शिक्षां निरन्तरं प्राप्नुवन्ति।

सिङ्गापुरे वर्तमानकाले जीईपी कक्षाः प्रदातुं शक्नुवन्ति विद्यालयाः सन्ति : आङ्ग्ल-चीनी विद्यालयः (बालकविद्यालयः), कैथोलिक प्राथमिकविद्यालयः (बालकविद्यालयः), हेङ्गली प्राथमिकविद्यालयः (मिश्रितः), नानहुआ प्राथमिकविद्यालयः (मिश्रितः), नान्याङ्ग प्राथमिकविद्यालयः (मिश्रितः), राफ्लेस् बालिकानां प्राथमिकविद्यालयः (बालिकानां विद्यालयः), लेक्साई विद्यालयः (मिश्रितः), सेण्ट् हिल्डा प्राथमिकविद्यालयः (मिश्रितः), डौनन् प्राथमिकविद्यालयः (मिश्रितः)।

२०२६ तमे वर्षे एतेषु नव प्राथमिकविद्यालयेषु नामाङ्कितानां प्रतिभाशालिनां छात्राणां अन्तिमः समूहः भविष्यति ।आगामिवर्षात् आरभ्य सर्वे प्राथमिकविद्यालयस्य छात्राः पृथक् न भविष्यन्ति, जीईपी चयनपरीक्षां दातुं आवश्यकता न भविष्यति, समाना मूलभूतशिक्षा च प्राप्नुयुः।

लॉरेन्स वोङ्ग् इत्यनेन उक्तं यत् सर्वकारस्य नूतनशिक्षाप्रतिरूपेण प्रत्येकं प्राथमिकविद्यालयं दृढक्षमतायुक्तानां छात्राणां संवर्धनं कर्तुं समर्थं भविष्यति।प्राथमिकविद्यालयेषु वर्तमानस्य मेधावी प्रतिभाशालिनः वर्गकार्यक्रमस्य स्थाने एतत् प्रतिरूपं भविष्यति।

भविष्ये प्रत्येकं प्राथमिकविद्यालयः अधिकसक्षमछात्राणां सामर्थ्यं रुचिं च विकसितुं साहाय्यं कर्तुं स्वकीयाः योजनाः विकसयिष्यति।

नियमितपाठ्यक्रमस्य अतिरिक्तं केचन छात्राः विशिष्टविषयेषु अधिकं विस्तारितं अध्ययनं प्राप्तुं शक्नुवन्ति ।

दृढतरक्षमतायुक्ताः छात्राः अतिरिक्तशिक्षणावसरं प्राप्तुं विद्यालयात् परं समृद्धिपाठ्यक्रमेषु अपि भागं ग्रहीतुं शक्नुवन्ति तथा च अनेकपक्षेषु विकासं कर्तुं शक्नुवन्ति।

विद्यालयात् परं समृद्धीकरणपाठ्यक्रमाः नियमितशैक्षणिकपाठ्यक्रमात् भिन्नाः सन्ति यतः ते किञ्चित् कठिनाः चुनौतीपूर्णाः च भवन्ति तथा च मुख्यतया छात्राणां जिज्ञासां सृजनशीलतां च संवर्धयितुं केन्द्रीभवन्ति।

तस्मिन् एव काले माध्यमिकविद्यालयस्य चरणे अध्ययनकार्यक्रमस्य प्रशिक्षणतीव्रता क्रमेण वर्धते, छात्राणां कृते विशिष्टक्षेत्रेषु गभीरतया गहनतां प्राप्तुं अधिकाः अवसराः भविष्यन्ति।

शिक्षामन्त्रालयः उच्चशिक्षापाठ्यक्रमं कुर्वतां नवविद्यालयानाम् व्यावसायिकज्ञानस्य समृद्धानुभवस्य च पूर्णं उपयोगं कृत्वा नूतनप्रतिरूपस्य अन्तर्गतं दृढक्षमतायुक्तानां छात्राणां संवर्धनं निरन्तरं करिष्यति।

वैभवस्य दबावस्य च परस्परं संयोजने एकः प्रतिभाशाली वर्गः

१९८१ तमे वर्षे तत्कालीनशिक्षाराज्यमन्त्री डॉ. चेङ्ग योङ्गशुन् इत्यस्य नेतृत्वे जर्मनी, इजरायल्, रूसदेशेषु मेधावीशिक्षाकार्यक्रमानाम् अध्ययनं कृतम् ।

इजरायलस्य आदर्शः, यः सिङ्गापुरस्य कृते अधिकं उपयुक्तः अस्ति, अन्ततः निर्धारितः अभवत् यत् एतत् प्रतिरूपं विशेषतया उत्कृष्टशैक्षणिकप्रदर्शनयुक्तानां छात्राणां कृते विद्यालयान् स्थापयितुं भवति।

सिङ्गापुर मेधावीवर्गकार्यक्रमः १९८४ तमे वर्षात् कार्यान्वितः अस्ति ।कार्यक्रमस्य निर्माणस्य मूल उद्देश्यं असामान्यतया उच्चप्रतिभायुक्तानां १% छात्राणां अनुरूपं कृत्वा तेषां विशिष्टापेक्षानुसारं व्यक्तिगतशिक्षणं प्रदातुं आसीत्

सामान्यतः एतत् चयनं प्राथमिकविद्यालयस्य तृतीयश्रेण्यां भविष्यति, कुलम् द्वौ परीक्षौ भविष्यतः।

प्रथमवारं प्रारम्भिकपरीक्षणं भवति, मुख्यपरीक्षाविषयाणि आङ्ग्ल + गणितं भवन्ति, द्वितीयवारं पुनः परीक्षा, मुख्यपरीक्षाविषयेषु आङ्ग्लभाषा, गणितं, लोकप्रियविज्ञानज्ञानम् इत्यादयः सन्ति।

आँकडानुसारं प्रथमद्वितीयपरिक्रमे उत्तीर्णतायाः दरः १०% भवति अन्ते तृतीयवर्षस्य छात्राणां प्रायः १% (प्रायः ५०० छात्राः) प्रतिवर्षं मेधावीवर्गेषु प्रवेशं कुर्वन्ति, साधारणछात्रेभ्यः भिन्नं अभिजातशिक्षां प्राप्नुवन्ति च ।

एते छात्राः एतादृशान् पाठ्यक्रमान् गृह्णन्ति ये अधिकगहनाः सन्ति, द्रुततरगत्या शिक्षन्ति, समीक्षात्मकचिन्तनस्य सृजनशीलतायाश्च सुधारणे अधिकं ध्यानं ददति च।

जीईपी परीक्षणबिन्दवः येषां सामना प्राथमिकविद्यालयस्य तृतीयश्रेणी भविष्यति

परन्तु क्रमेण मेधावीवर्गस्य मूल अभिप्रायः क्रमेण विकृतः भूत्वा परीक्षासज्जतायाः अन्यरूपेण परिणतः ।

स्वसन्ततिं मेधावीवर्गेषु प्रवेशार्थं मातापितरः प्राथमिकविद्यालयस्य प्रथमश्रेणीतः एव ट्यूशनवर्गेषु नामाङ्कनं आरभन्ते, बालकानां ग्रेडसुधारार्थं च परिश्रमं कुर्वन्ति

सिङ्गापुरस्य ट्यूशन-विपण्यं अन्तिमेषु वर्षेषु प्रफुल्लितं जातम्, विशेषतः मेधावी-वर्गाणां दबावेन ट्यूशन-वर्गाणां संख्या, परिमाणं च तीव्रगत्या वर्धितम्, यत्र चीनी-गणित-विज्ञान-पर्यन्तं विविधाः विषयाः सन्ति

अनेकाः ट्यूशनसंस्थाः GEP परीक्षायाः सज्जतावर्गान् अपि प्रदास्यन्ति येन बालकाः लक्षितरूपेण परीक्षायाः सज्जतायां सहायतां कुर्वन्ति।

प्रासंगिकप्रतिवेदनानुसारं सिङ्गापुरस्य जनसंख्या केवलं ४० लक्षं भवति, परन्तु स्थानीयशिक्षणविपण्यभागः १० अरब युआन् यावत् अधिकः अस्ति! एषः आँकडा मातापितरौ मेधावीवर्गेषु महत्त्वं ददति, शिक्षायां तेषां उच्चनिवेशं च प्रतिबिम्बयति।

मेधावीवर्गाणां अस्तित्वं छात्रान् मातापितरौ च अदृश्ये "आवृत्तौ" स्थापयति यत् ते पलायितुं न शक्नुवन्ति।

सिङ्गापुरे मेधावीवर्गाः “प्रतिष्ठितविद्यालयेषु प्रतिष्ठितवर्गाः” इति गण्यन्ते, बहवः मातापितरः च स्वसन्ततिं तेषु प्रविष्टुं बहु प्रयतन्ते ।केचन मातापितरः स्वसन्ततिं विभिन्नेषु GEP सज्जतावर्गेषु नामाङ्कयन्ति, "प्रश्नान् ब्रशं कृत्वा" मेधावीवर्गेषु प्रेषयन्ति च ।

वस्तुतः एतेषां छात्राणां कृते साधु वस्तु नास्ति ये प्रश्नान् लिखित्वा GEP परीक्षां "ददति" तेषां कृते प्रायः अधिकं दबावः भवति।

"लियान्हे ज़ाओबाओ" एकदा ज्ञापितवान् यत् प्राथमिकविद्यालये मेधावीवर्गे प्रवेशितः एकः छात्रः क्रमेण अधिकाधिकं कठिनपाठ्यक्रमानाम् कारणेन प्रगतिम् अनुसृत्य असफलः अभवत् फलतः सः मध्यविद्यालये अध्ययनस्य प्रेरणाम् अपि नष्टवान्, तस्य ग्रेड्स् अपि नष्टाः अभवन् तीक्ष्णतया पातितवान्।

शिक्षामन्त्रालयेन बहुवारं व्याख्यानानि कृतानि,यदि बालकः स्वयमेव एतादृशानां अत्यन्तं उच्चप्रतिभायुक्तानां १% मध्ये न भवति तर्हि सः अनिच्छया जीईपी-वर्गे "उत्तीर्णः" भूत्वा बहु दबावस्य सामनां करिष्यति, आत्मसंशयेन आत्मविश्वासस्य च हानिः च भवितुम् अर्हति

अपि च, एतादृशं कृत्रिम-सञ्चालनं न केवलं तान् बालकान् वंचयति ये यथार्थतया प्रतिभाशालिनः सन्ति परन्तु परीक्षायाः सज्जतायाः आर्थिकक्षमता नास्ति, अपितु सामाजिकवर्गाणां ठोसीकरणं अपि तीव्रं करोति

यद्यपि मेधावी प्रतिभाशालिनः कार्यक्रमाः बहवः छात्राः उत्तमशिक्षणसंसाधनं प्रदास्यन्ति तथापि ते महत्त्वपूर्णं तनावम् अपि आनयन्ति।

२०१९ तमस्य वर्षस्य मे-मासपर्यन्तं सिङ्गापुर-सहायक-सङ्घस्य साहाय्यं याचमानानां प्रकरणानाम् मध्ये७८% १० तः २९ वयसः किशोरवयस्कानाम् आसीत्, साहाय्यं याचयितुम् अनुपातः ५६% वर्धितः ।

२४ घण्टासु सहायता-हॉटलाइने,२२% किशोराः आत्महत्यायाः अभिप्रायं प्रकटितवन्तः ।

मेधावीवर्गकार्यक्रमः प्रायः ४० वर्षाणि यावत् कार्यान्वितः अस्ति तथा च सिङ्गापुरे बहवः प्रसिद्धाः जनाः उत्पन्नाः ये विभिन्नक्षेत्रेषु उत्कृष्टानि उपलब्धयः प्राप्तवन्तः।

परन्तु प्रतिभाशालिनः सर्वथा दुर्लभाः सन्ति, उच्चप्रतिभायुक्तेषु कक्षासु प्रवेशं कुर्वन्तः बहवः छात्राः अनुपयुक्तशिक्षापद्धत्याः कारणात् जनसमूहात् अन्तर्धानं करिष्यन्ति इति अनिवार्यम्।

अभिजातवर्गात् विविधतापर्यन्तं : शैक्षिकसुधारस्य व्ययः भविष्यं च

सिङ्गापुरस्य मेधावीवर्गकार्यक्रमस्य रद्दीकरणं तस्य शिक्षाव्यवस्थायाः प्रमुखं परिष्कारं चिह्नयति ।

उपरिष्टात् एतत् अभिजातशिक्षायाः परित्यागः इव दृश्यते, परन्तु वस्तुतः एषः शिक्षाक्षेत्रे सिङ्गापुरस्य अन्यः साहसिकः प्रयासः अस्ति ।

पूर्वं सिङ्गापुरस्य अभिजातशिक्षाव्यवस्थायाः कठोरचयनप्रशिक्षणतन्त्रस्य कारणेन विभिन्नक्षेत्रेषु कुशलनेतृणां समूहः सफलतया निर्मितः अस्ति

वैश्वीकरणस्य विकासेन सह समाजस्य प्रतिभानां माङ्गल्यं अधिकाधिकं विविधतां प्राप्नोति, पारम्परिकं अभिजातशिक्षाप्रतिरूपं च भविष्यस्य समाजस्य विविधानि आवश्यकतानि पूरयितुं न शक्नोति।

सिङ्गापुरसर्वकारः अवगच्छति यत् केवलं कतिपयानां प्रतिभाशालिनां व्यक्तिनां संवर्धनं प्रति ध्यानं दत्त्वा सर्वेषां छात्राणां क्षमतां पूर्णतया मुक्तं कर्तुं न शक्यते।

अतः सर्वकारः आशास्ति यत् एतत् नूतनं शिक्षाप्रतिरूपं माध्यमेन प्रत्येकं बालकं स्वप्रतिभानां रुचिनां च विकासाय अवसरान् प्रदास्यति, तस्मात् अधिका समावेशी लचीलं च शिक्षाव्यवस्थां निर्मास्यति।

प्रतिभाशालिनः वर्गं निरस्तं कृत्वा ।प्रत्येकं प्राथमिकविद्यालयं केवलं कतिपयानां प्रतिभाशालिनां छात्राणां विकासे ध्यानं न दत्त्वा, अधिकान् समर्थाः छात्राः स्वस्य मूलविद्यालये स्वस्य सामर्थ्यं विकसितुं समर्थाः भवेयुः इति स्वकीया योजनां विकसयिष्यति।

अस्याः नीतेः कार्यान्वयनेन विद्यालयेषु संसाधनानाम् अवसरानां च सन्तुलनं कर्तुं शक्यते, प्रतिष्ठितविद्यालयानाम् पारम्परिकलाभान् दुर्बलं कर्तुं, शैक्षिकसंसाधनानाम् सन्तुलितवितरणं प्रवर्धयितुं, प्रत्येकं प्राथमिकविद्यालयं "उत्तमविद्यालयः" भवितुं अवसरः अपि दातुं शक्यते

परन्तु एषा नीतेः सिङ्गापुरदेशवासिनां मिश्रितप्रतिक्रियाः उत्पन्नाः ।

समर्थकाः तत् मन्यन्तेएतत् कदमः नूतनयुगस्य सन्दर्भे शैक्षिकसमतायाः छात्रकल्याणस्य च विषये सिङ्गापुरस्य बलं प्रतिबिम्बयति।

विरोधिनः तु तस्य चिन्ताम् अनुभवन्तिएतादृशाः परिवर्तनाः सिङ्गापुरस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां दुर्बलं कर्तुं शक्नुवन्ति ।

विशेषतः वैश्वीकरणस्य त्वरिततायाः प्रतिभायाः च अधिकाधिकं तीव्रप्रतिस्पर्धायाः सन्दर्भे "अभिजातवर्गः" विना देशः कथं सुनिश्चितं कर्तुं शक्नोति यत् सः वैश्विकमञ्चे स्वस्य लाभं निरन्तरं निर्वाहयति?

परन्तु अधिकाधिकजटिलवैश्विकप्रतिस्पर्धात्मकवातावरणस्य सम्मुखे सिङ्गापुरेण अधिकं चुनौतीपूर्णं मार्गं चितम् अस्ति यत् केवलं कतिपयानां अभिजातवर्गस्य सफलतायाः उपरि अवलम्बनं न कृत्वा अधिकविविधप्रतिभानां संवर्धनम्।

सिङ्गापुरस्य शिक्षासुधारः पारम्परिक-अभिजात-शिक्षायाः गहनं प्रतिबिम्बम् अस्ति ।

कथं वयं न्यायस्य उत्कृष्टतायाः च मध्ये सन्तुलनं प्राप्नुमः, कथं च प्रत्येकं बालकं तीव्रप्रतिस्पर्धायाः वैश्वीकरणस्य च सन्दर्भे वर्धयितुं अवसरं प्रदामः?

मेधावीवर्गान् रद्दीकर्तुं न केवलं इन्वोल्यूशनं भङ्गः इति अर्थः, अपितु अभिभावकानां छात्राणां च कृते शिक्षायाः यथार्थलक्ष्यस्य पुनः परीक्षणस्य अवसरः अपि।