समाचारं

त्रयः प्रमुखाः कारकम्पनयः अर्धवर्षीयपरीक्षां कुर्वन्ति ब्राण्ड्, वितरणं, लाभप्रदता च दृष्ट्या कः श्रेष्ठः अस्ति?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगे तीव्रप्रतिस्पर्धायां ब्राण्ड्-शक्तिः, उत्पादपरिभाषा, नूतन-उत्पाद-प्रक्षेपण-गतिः, लाभ-सुधारः च इत्यादयः सूचकाः सर्वे प्रमुख-कार-कम्पनीनां परीक्षणं कुर्वन्ति

वाङ्ग ज़िक्सी, विरामचिह्नवित्तस्य निवेशसमयजालस्य च शोधकः

अर्धवार्षिकप्रतिवेदनप्रकाशनस्य समाप्तिः भवति।एक्सपेङ्ग मोटर्स(हांगकांग स्टॉक 9868.HK, अमेरिकी स्टॉक XPEV.N),अतीव क्रिप्टोनियनऑटोमोबाइल (अमेरिका स्टॉक ZK.N), .गीली ऑटोमोबाइल(0175.HK) त्रयः सूचीकृताः वाहनकम्पनयः स्वस्य अर्धवार्षिकपरिणामान् प्रकटितवन्तः।

तेषु वर्षस्य प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य राजस्वं ६१.२% वर्धमानं १४.६६ अरब युआन् यावत् अभवत्, तस्य शुद्धहानिः वर्षे वर्षे २.६५ अरब युआन् यावत् संकुचिता कम्पनीयाः राजस्वं महतीं वर्धितम्, न केवलं वितरणमात्रायाः वृद्ध्या, अपितु "बृहत्-लघु"-सहकारेण आनयितानां प्रौद्योगिकी-संशोधन-विकास-सेवानां विक्रय-वृद्ध्या अपि चालितम् जिक्रिप्टनस्य कुलराजस्वमपि ३४.७८ अरब युआन् यावत् अभवत्, वर्षे वर्षे ६३.५% वृद्धिः अभवत्; जिक्रिप्टनस्य मूलकम्पनी जीली ऑटोमोबाइल इत्यनेन अपि १०० अरब युआन् अधिकं राजस्वं प्राप्तम्, यत् १०७.३०५ अरब युआन् यावत् प्राप्तम्, भागधारकाणां कृते लाभः १०.६० अरब युआन् आसीत्;

तुलनात्मकरूपेण जिक्रिप्टन्-गीली-योः विक्रयस्य उदये लाभः अभवत् । अस्मिन् वर्षे प्रथमार्धे जीली इत्यस्य विक्रयः अपेक्षिताम् अतिक्रान्तवान्, पेट्रोलस्य विद्युत्रेखायाः च वृद्धिः अभवत्, तेषु कुलम् ९५५,७०० वाहनानि विक्रीताः, तेषु जीली इत्यस्य विक्रयः दुगुणः अभवत्, ८८,००० वाहनानि विक्रीताः वर्षस्य प्रथमार्धे उत्तमप्रदर्शनस्य कारणात् जीली समूहेन पूर्णवर्षस्य विक्रयलक्ष्यं १९ लक्षं यूनिट् तः २० लक्षं यूनिट् यावत् वर्धितम् तथापि जीली इत्यस्य पूर्णवर्षस्य लक्ष्यं २३०,००० यूनिट् अस्ति, विक्रयणं च दबावेन भवितुं शक्नोति

अस्मिन् काले वर्षस्य प्रथमार्धे सूचीकृतानां त्रयाणां कारकम्पनीनां सकललाभमार्जिनस्तरः वर्धितः । Xpeng Motors इत्यस्य समग्रं सकललाभमार्जिनं २०२३ तमस्य वर्षस्य प्रथमार्धे -१.४% तः १३.५% यावत् वर्धितम्, Geely Automobile इत्यस्य सकललाभमार्जिनं च १५.१% यावत् वर्धितम्, यत् वर्षे वर्षे ४.४ तथा ०.७ इत्येव वृद्धिः अभवत् क्रमशः प्रतिशताङ्काः । तथापि, लाभप्रदतायां सुधारस्य कारणानि भिन्नानि सन्ति Xpeng मुख्यतया प्रौद्योगिकीव्ययस्य न्यूनीकरणस्य, मॉडल् उत्पादविभागस्य सुधारस्य तथा च फोक्सवैगनसहकारसम्बद्धा आयतः उच्च सकललाभमार्जिनयोगदानस्य कारणं भवति उत्पादसंरचनायाः अनुकूलनस्य तथा लागतस्य माध्यमेन अस्ति नियंत्रणं।

यथा यथा वाहन-उद्योगस्य "आवृत्तिः" तीव्रताम् अवाप्नोति, तथैव ब्राण्ड्-शक्तिः, अभिनव-विपणनं, लाभप्रदता च निरन्तरं सुधारं कर्तुं शक्नोति वा इति, ते मुख्य-सूचकाः अभवन् ये वाहन-कम्पनीनां परीक्षणं कुर्वन्ति

Xiaopeng नकारात्मक सकललाभात् मुक्तिं प्राप्नोति, नवीनाः मॉडलाः "वर्धनमात्रा" इत्यस्य महत्त्वपूर्णं कार्यं गृह्णन्ति?

अस्मिन् वर्षे प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य कुलराजस्वं १४.६६ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे ६१.२% वृद्धिः अभवत् । तेषु, वितरणस्य वृद्धेः लाभं प्राप्य, वाहनविक्रयराजस्वं वर्षे वर्षे ५५.७% वर्धमानं १२.३६ अरब युआन् यावत् वाहनविक्रयणस्य अतिरिक्तं, सेवायाः अन्ये च आयस्य अपि योगदानं २.३० अरब युआन् अभवत्, यत् प्रायः दुगुणं वृद्धिः अभवत् राजस्वं महतीं वर्धितम्, एकः प्रमुखः कारकः एतत् मञ्चेषु सॉफ्टवेयरेषु च एक्सपेङ्ग-फोक्सवैगन-समूहयोः सामरिक-तकनीकी-सहकार्येण सम्बद्धानां प्रौद्योगिकी-अनुसन्धान-विकास-सेवानां विक्रयस्य वृद्धिः अस्ति

ज्ञातं यत् २२ जुलै दिनाङ्के एक्सपेङ्ग् तथा फोक्सवैगन इत्यनेन इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये रणनीतिक-सहकार्यस्य संयुक्त-विकास-समझौतेः च हस्ताक्षरं कृतम् अस्ति चीनदेशः । "बृहत् लघु" सहकार्यं Xpeng कृते राजस्वं निरन्तरं जनयितुं शक्नोति।

वर्षस्य प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य शुद्धहानिः २.६५ अरब युआन् आसीत्, परन्तु गतवर्षस्य समानकालस्य तुलने प्रायः २.५ अरब युआन् हानिः संकुचिता, गैर-जीएएपी शुद्धहानिः २.६३ अरब युआन् आसीत्, हानिः संकुचिता वर्षे वर्षे ४०% अधिकं मुख्यतया परिचालनव्ययस्य प्रभावी प्रबन्धनस्य नियन्त्रणस्य च कारणतः अनुदानस्य वृद्ध्या अन्यस्य आयस्य महती वृद्धिः ३५३ मिलियन युआन् यावत् अभवत्, तथा च सकललाभमार्जिनस्य महती उन्नतिः अभवत्

नकारात्मक सकललाभात् मुक्तिः वर्षस्य प्रथमार्धे Xpeng Motors इत्यस्य परिचालनप्रदर्शनस्य मुख्यविषयः अभवत् । वित्तीयप्रतिवेदनानुसारं Xpeng इत्यनेन वर्षस्य प्रथमार्धे १.९८ अरब युआन् सकललाभः प्राप्तः, तथा च समग्रं सकललाभमार्जिनं २०२३ तमस्य वर्षस्य प्रथमार्धे -१.४% तः १३.५% यावत् वर्धितम् -५.९% तः ६.०% पर्यन्तम् । समग्ररूपेण सकललाभमार्जिनं महत्त्वपूर्णतया वर्धितम् अस्ति, मुख्यतया प्रौद्योगिकीव्ययस्य न्यूनीकरणस्य साक्षात्कारस्य, मॉडल् उत्पादविभागस्य सुधारस्य, फोक्सवैगनसहकारसम्बद्धस्य आयस्य उच्चसकललाभयोगदानस्य च कारणतः

सकललाभमार्जिनस्य वृद्धिः अपि तत् पूरयितुं शक्नोति यत् Xpeng Motors CEO He Xiaopeng इत्यनेन प्रथमत्रिमासे अर्जनस्य आह्वानं कृतम्, यत् Xpeng इत्यस्य रणनीतिः न केवलं पूर्ववत् विक्रयवृद्धौ केन्द्रीभूता भविष्यति, अपितु उच्चगुणवत्तायाः उच्चदक्षतायाः च अनुसरणं करिष्यति।

अस्मिन् वर्षे प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य वितरणस्य मात्रा वर्षे वर्षे ५२,००० वाहनानि यावत् वर्धिता, परन्तु आदर्शस्य तुलने तथा...NIOक्रमशः १८९,००० वाहनानां ८७,४०० वाहनानां च वितरणमात्रायाः तुलने क्षियाओपेङ्गस्य वितरणमात्रायाः "वेई जिओली" इत्यत्र अन्तिमस्थाने आसीत् तस्मिन् एव काले चलीप कार८६,७०० वाहनानां वितरणमात्रा अपि एक्सपेङ्ग्-वाहनस्य अपेक्षया दूरम् अतिक्रान्तम् ।

विक्रयमात्रायां पश्चात्तापस्य अतिरिक्तं अगस्तमासस्य २७ दिनाङ्के नवनिर्गतं MONA M03 "मात्राग्रहणस्य" महत्त्वपूर्णं कार्यं स्वीकुर्वितुं शक्नोति वा इति विषये अपि अनिश्चितता वर्तते अस्य कारस्य पोस्टरे ज्ञायते यत् प्रारम्भिकमूल्यं १३५,९०० युआन् इत्यस्मात् न्यूनम् अस्ति तथापि १५०,००० वर्गस्य कारबाजारे स्पर्धा विशेषतया तीव्रा अस्ति यत् मोना इत्यस्य स्मार्टड्राइविंग् लाभाः उपभोक्तृभ्यः कियत् अनुग्रहं प्राप्तुं शक्नुवन्ति अद्यापि विपण्यद्वारा परीक्षणं न कृतम् अस्ति।

२०२४ तमस्य वर्षस्य प्रथमार्धे २०२३ तमस्य वर्षस्य प्रथमार्धे च Xpeng इत्यस्य राजस्वं सकललाभं च(सहस्रं युआन्) २.

दत्तांशस्रोतः : कम्पनीवित्तीयप्रतिवेदनानि

जी क्रिप्टन् इत्यस्य विक्रयः दुगुणः अभवत्, परन्तु वितरणस्य परिमाणं आव्हानानां सामनां कृतवान्

न केवलं Xpeng इति यस्य लाभः सुधरितः अस्ति। अगस्तमासस्य २१ दिनाङ्के उच्चस्तरीयविलासिताब्राण्ड्रूपेण स्थितः जिक्रिप्टन् मोटर्स् इत्यनेन अपि स्वस्य वित्तीयप्रतिवेदनं प्रकटितम् । उत्पादमात्रिकायाः ​​विस्तारस्य लाभं प्राप्नुवन्तु, तथा च विलासिता मृगयाकूपःचरम क्रिप्टन 001अद्यापि अतीव लोकप्रियः जी क्रिप्टन् अस्मिन् वर्षे द्वितीयत्रिमासे कुलम् ५४,८०० वाहनानि वितरितवान्, यत् गतवर्षस्य समानकालस्य तुलने दुगुणम् अभवत् ।

विक्रयस्य उदयेन जी क्रिप्टनस्य त्रैमासिकराजस्वं २०.०४ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे मासे मासे च ५८.४% ३६.०% च वृद्धिः अभवत् । तेषु वाहनविक्रयराजस्वस्य योगदानं प्रायः १३.४४ अरब युआन् अभवत्, वर्षे मासे वृद्धिदरः अपि "मध्यतः उच्चपर्यन्तं द्विगुणाङ्केषु" आसीत् अस्मिन् त्रैमासिके जी क्रिप्टन् इत्यस्य शुद्धहानिः १.८१ अर्ब युआन् इति अभिलेखः अभवत् । यदि गैर-जीएएपी मानकानां आधारेण भवति तर्हि जी क्रिप्टनस्य शुद्धहानिः ८६ कोटि युआन् आसीत्, यत् वर्षे वर्षे महत्त्वपूर्णतया संकुचितं जातम् ।

ज्ञातव्यं यत् द्वितीयत्रिमासे जी क्रिप्टनस्य सकललाभमार्जिनं १७.२% आसीत्, यस्मिन् गतवर्षस्य समानकालस्य तुलने क्रमशः ४.९ तथा ०.६ प्रतिशताङ्कयोः वृद्धिः अभवत् . वित्तीयप्रतिवेदने कम्पनी व्याख्यातवती यत् सकललाभमार्जिनस्य वृद्धिः बैटरी इत्यादिघटकानाम् लाभमार्जिनस्य वृद्धिः मुख्यतया वाहनस्य भागानां सामग्रीनां च व्ययस्य न्यूनतायाः कारणेन अभवत् , तथा च संयुक्तप्रभावस्य कारणेन जिक्रिप्टनवाहनानां न्यूनसरासरीविक्रयमूल्येन आंशिकरूपेण प्रतिपूर्तिः अभवत् ।

समग्रतया अस्मिन् वर्षे प्रथमार्धे जिक्रिप्टनस्य विक्रयः न केवलं दुगुणः अभवत्, अपितु तस्य कुलराजस्वं ३४.७८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६३.५% वृद्धिः अभवत्; गतवर्षस्य समानकालस्य हानिः प्रायः समाना आसीत्;

लाभप्रदतायां सुधारः सकललाभमार्जिने अपि प्रतिबिम्बितः भवति । वर्षस्य प्रथमार्धे जी क्रिप्टनस्य सकललाभमार्जिनं १४.९% यावत् अभवत्, यत् २०२३ तमे वर्षे समानकालस्य तुलने ४.४ प्रतिशताङ्कात् अधिकं वृद्धिः अभवत् । परन्तु एतत् ज्ञातव्यं यत् अधिकानि नूतनानि काराः विक्रेतुं जिक्रिप्टनस्य विक्रयः प्रशासनिकव्ययः च वर्षे वर्षे प्रायः ६०% वर्धितः, तथा च वृद्धेः दरः तस्मिन् एव काले राजस्वस्य सङ्गतिं कर्तुं प्रवृत्तः अस्ति

तदतिरिक्तं जी क्रिप्टनस्य जुलैमासस्य वितरणस्य मात्रा अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं १५,७०० वाहनानां कृते न्यूनीभूता, कुलम् १०३,५०० वाहनानां वितरणं कृतम् अस्ति परन्तु २३०,००० वाहनानां वार्षिकविक्रयलक्ष्यस्य आधारेण प्रथमसप्तमासेषु अर्धात् न्यूनं प्राप्तम् अस्ति । यदि सः स्वस्य पूर्णवर्षस्य लक्ष्यं प्राप्तुम् इच्छति तर्हि शेषपञ्चमासेषु मासिकविक्रयः २५,००० वाहनानां अपेक्षया अधिकं भवितुमर्हति, यत् जी क्रिप्टनस्य कृते एकं आव्हानं वर्तते।

जीली इत्यस्य राजस्वं प्रभावशाली अस्ति, परन्तु विदेशेषु विक्रयः प्रभावितः भवितुम् अर्हति

२१ अगस्तदिनाङ्के जीक्रिप्टनस्य मूलकम्पनी जीली ऑटोमोबाइल इत्यनेन अपि घोषितं यत् अस्य वर्षस्य प्रथमार्धे तस्य राजस्वं १०० अरब युआन् अतिक्रान्तम्, १०७.३१ अरब युआन् यावत् अभवत्, यस्मिन् वर्षे वर्षे ४७% वृद्धिः अभवत् पूर्णवाहनानां विक्रयराजस्वं ८७.४८ अरब युआन् आसीत्, यत् ४५% अधिकं वृद्धिः अभवत् । तस्मिन् एव काले भागधारकाणां कृते तदनुरूपं लाभं १०.६० अरब युआन् आसीत्, यत् वर्षे वर्षे ५७५% वृद्धिः अभवत् ।

एतत् प्रथमवारं यत् जीली इत्यस्य अर्धवर्षस्य राजस्वं १०० अरबं अतिक्रान्तम् अस्ति, तथा च विकासस्य चालकः मुख्यतया विक्रयस्य महती वृद्ध्या आगच्छति वर्षस्य प्रथमार्धे जीली इत्यनेन कुलम् ९५५,७०० वाहनानि विक्रीताः, विक्रयः अपेक्षिताम् अतिक्रान्तवान् । ईंधनवाहनानां नूतन ऊर्जावाहनानां च सन्तुलितविकासस्य रणनीत्याः आधारेण कम्पनीयाः ईंधनवाहनानां, प्लग-इन् संकरवाहनानां, शुद्धविद्युत्वाहनानां च विक्रयः क्रमशः ६३५,५००, १३०,२००, १९०,००० वाहनानां च आसीत्, यत्र चीनदेशस्य अपेक्षया अधिकवृद्धिः अभवत् यात्रीवाहनानि वाहनविपण्यस्य प्रासंगिकसरासरीवृद्धिदरेण विशेषतः प्लग-इन्-संकरवाहनानां विक्रयः वर्षे वर्षे प्रायः पञ्चगुणः वर्धितः अस्ति

मोटा-मोटी गणनानुसारं अस्मिन् कालखण्डे जीली इत्यस्य नूतन ऊर्जावाहनस्य प्रवेशस्य दरः ३३.५% अस्ति, यत् गतवर्षस्य समानकालस्य अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति ।

उद्योगस्य तीव्रप्रतिस्पर्धायाः, मूल्ययुद्धानां च तीव्रतायां जीली इत्यनेन उत्पादसंरचनायाः अनुकूलनस्य, मूल्यनियन्त्रणस्य च माध्यमेन स्वस्य सकललाभमार्जिनं सुदृढं कृतम् अस्ति अस्मिन् काले जीली इत्यस्य सकललाभमार्जिनं १५.१% आसीत्, यत् वर्षे वर्षे ०.७ प्रतिशताङ्कस्य वृद्धिः अभवत् । परन्तु मूलकम्पन्योः कारणं कम्पनीयाः शुद्धलाभः वर्धितः, यत्र संयुक्तोद्यमे हॉर्स् पावरट्रेन इत्यस्मिन् जीली आटोमोबाइलस्य स्वस्य इक्विटीयाः भागस्य विक्रयात् ७.४७ अरब युआन् योगदानं च अभवत् एतत् विहाय गैर-वित्तीयसम्पत्तौ हानिः च विहाय, गैर-शेयरधारकाणां कृते जीली इत्यस्य लाभः ३.३७ अरब युआन् आसीत्, यत् वर्षे वर्षे वृद्धेः दुगुणाधिकम् आसीत्

वर्षस्य प्रथमार्धे उत्तमप्रदर्शनस्य आधारेण जीली समूहेन पूर्वं १९ लक्षं वाहनानां विक्रयलक्ष्यं २० लक्षं वाहनं यावत् वर्धितम् उपर्युक्तस्य वार्षिकलक्ष्यस्य २३०,००० यूनिट् इत्यस्य अतिरिक्तं जीली इत्यस्य ब्राण्ड् लक्ष्यं १.४८ मिलियन यूनिट् अस्ति ।Lynk & Co२९०,००० वाहनानां यावत् ।

गीली इत्यस्य कृते अग्रे मार्गः अपि सुस्पष्टः नास्ति। यथा, चीनदेशात् आयातितानां शुद्धविद्युत्वाहनानां अन्तिमप्रतिकारशुल्कस्य विषये यूरोपीयसङ्घस्य मसौदे निर्णये नमूनाकृतेषु त्रयेषु कम्पनीषु जीली इत्यस्य करदरः १९.३% अस्ति शुल्कसमायोजनेन यूरोपीयविपण्ये जीली इत्यस्य विक्रयः बहु प्रभावितः भवितुम् अर्हति ।

Geely Automobile इत्यस्य २०२४ तमस्य वर्षस्य अन्तरिमपरिणामाः(वाहनानि, मिलियन युआन्, %) .

दत्तांशस्रोतः : कम्पनीघोषणा

कस्य उत्पादचक्रं सर्वोत्तमम् अस्ति ?

वस्तुतः २०२४ तमः वर्षः जीली आटोमोबाइल इत्यस्य उत्पादानाम् कृते महत् वर्षम् अस्ति । वर्षस्य उत्तरार्धे जीली-ब्राण्ड् त्रीणि नवीन-उत्पादानाम् आरम्भं कर्तुं योजनां करोति, यथा मुख्यधारायां शुद्धविद्युत्-एसयूवी-वाहनानि जीईए-वास्तुकला-आधारितरूपेण विकसितानिगैलेक्सी ई5", संकुचितं शुद्धविद्युत्सेडान् "Xingyuan" तथा च एकः गैलेक्सीश्रृङ्खला मुख्यधारा प्लग-इन् संकर SUV। Lynk & Co ब्राण्ड् उच्चस्तरीयशुद्धविद्युत् नवीन ऊर्जा बाजारस्य विकासाय द्वौ नूतनौ शुद्धविद्युत् उत्पादौ अपि प्रारब्धवान्।

जिक्रिप्टन् ब्राण्ड् इत्यस्य विषये तु एतत् द्वौ नूतनौ कारौ प्रक्षेपयिष्यति । तृतीयत्रिमासे JiKrypton 7X, चतुर्थे त्रैमासिके JiKrypton MIX इति वाहनं प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति तदतिरिक्तं, कम्पनीयाः प्रबन्धनेन प्रासंगिकमाडलानाम् उन्नयनेन उत्पन्नस्य उपयोक्तृ-असन्तुष्टेः प्रतिक्रिया दत्ता, यत् नूतन-जिक्रिप्टन् ००९, २०२५ जिक्रिप्टन् ००१, २०२५ जिक्रिप्टन् च उत्पादस्य विमोचनदिनात् आगामिवर्षे मॉडल-पुनरावृत्ति-योजना न भविष्यति इति 007, परन्तु सामान्यानि OTA सॉफ्टवेयर उन्नयनम् इत्यादयः अद्यापि परिपालिताः सन्ति ।

गुओशेङ्ग् सिक्योरिटीज् इत्यनेन दर्शितं यत् एक्सपेङ्ग् तृतीयत्रिमासे एव सशक्तं उत्पादचक्रं प्रविष्टुं आरब्धवान् । मॉडल् इत्यस्य दृष्ट्या उपरि उल्लिखितस्य MONA M03 इत्यस्य अतिरिक्तं चतुर्थे त्रैमासिके कम्पनी स्वायत्तचालनहार्डवेयरमञ्चस्य नूतनपीढीयाः आधारेण P7+ इत्येतत् अपि विमोचयिष्यति दलाली इदमपि भविष्यवाणीं करोति यत् एक्सपेङ्ग् आगामिवर्षद्वये अष्टाधिकानि नूतनानि काराः प्रक्षेपयिष्यति इति अपेक्षा अस्ति।

ज्ञातव्यं यत् यथा यथा उद्योगः "संलग्नः" भवति तथा तथा विभिन्नाः कारकम्पनयः विदेशेषु नियोजनं त्वरयन्ति । वर्षस्य प्रथमार्धे जीली ऑटो इत्यस्य निर्यातविक्रयः १९७,४०० यूनिट् आसीत्, यत् समूहस्य कुलविक्रयस्य २१% भागः अभवत् । परन्तु यूरोप-एशिया-प्रशांत-इत्यादिषु मूल-रणनीतिक-बाजारेषु केन्द्रीकरणस्य अतिरिक्तं जीली-आटोमोबाइल-इत्यस्य वियतनाम, आस्ट्रेलिया, न्यूजीलैण्ड्, इन्डोनेशिया इत्यादिषु विपण्येषु अपि विस्तारस्य आवश्यकता वर्तते एक्सपेङ्ग् इत्यनेन विदेशेषु विस्तारः अपि त्वरितः कृतः, क्रमेण यूरोपदेशात् बहिः अन्येषु विपण्येषु अपि विस्तारः कृतः । अस्मिन् वर्षे जुलैमासस्य अन्ते यावत् एक्सपेङ्ग् ३० तः अधिकेषु देशेषु क्षेत्रेषु च प्रविष्टवान् अस्ति, तस्य ७० तः अधिकाः भण्डाराः सन्ति ।

उद्योगे तीव्रप्रतिस्पर्धायां ब्राण्ड्-शक्तिः, उत्पादपरिभाषा, नूतन-उत्पाद-प्रक्षेपण-गतिः, लाभसुधारः च सर्वे प्रमुख-कार-कम्पनीनां परीक्षणं कुर्वन्ति ।