समाचारं

शुल्कप्रभावं न्यूनीकर्तुं : एक्सपेङ्ग् यूरोपे विद्युत्कारानाम् उत्पादनस्य योजनां करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on August 27, 2019एक्सपेङ्ग मोटर्सअध्यक्षः हे क्षियाओपेङ्गः अद्यैव प्रकाशितवान्,आयातशुल्कस्य प्रभावं न्यूनीकर्तुं यूरोपे विद्युत्वाहनानां उत्पादनं कर्तुं कम्पनी योजनां कुर्वती अस्ति ।

सः चिन्तयति, .यूरोपे कारखानस्य निर्माणं Xpeng Motors इत्यस्य स्थानीयकृतनिर्माणयोजनायाः भागः अस्ति, स्थलचयनकार्यं च अद्यापि प्रारम्भिकपदे एव अस्ति ।

तदतिरिक्तं हे क्षियाओपेङ्ग् इत्यनेन कारानाम् बुद्धिमान् चालनकार्येषु कुशलसॉफ्टवेयरसङ्ग्रहस्य महत्त्वं अपि बोधितं तथा च एक्सपेङ्ग मोटर्स् यूरोपे एकं विशालं डाटा सेण्टरं निर्मातुं योजनां करोति इति घोषितवान्

वर्धमानशुल्कस्य आव्हानस्य सामनां कृत्वा अपि एक्सपेङ्ग मोटर्स् इत्यस्य अन्तर्राष्ट्रीयरणनीतिः लाभस्य अपेक्षा च प्रभाविता न अभवत् ।

तकनीकीसहकार्यस्य दृष्ट्या २.२२ जुलै दिनाङ्के एक्सपेङ्ग मोटर्स् तथा फोक्सवैगन इत्यनेन इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-सहकार्य-सम्झौते हस्ताक्षरं कृतम्, यस्य उद्देश्यं सम्बन्धित-प्रौद्योगिकीनां विकास-प्रक्रियायाः त्वरिततां कर्तुं, आगामिषु २४ मासेषु प्रथमस्य मॉडलस्य सामूहिक-उत्पादनं प्राप्तुं च आसीत्

सहकार्यस्य कालखण्डे द्वयोः पक्षयोः ग्वाङ्गझौ-नगरे संयुक्तविकासपरियोजनादलानि स्थापितानि सन्ति तथा च अभियंताः इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विकासाय संयुक्तरूपेण प्रवर्धयितुं निकटतया कार्यं करिष्यन्ति।

संयुक्तविकाससम्झौतेः अनुसारं एक्सपेङ्ग मोटर्स् तथा फोक्सवैगन समूहः व्यापकसहकार्यस्य अवसरानां अन्वेषणं निरन्तरं करिष्यन्ति, इलेक्ट्रॉनिक-विद्युत्-वास्तुकलायां अनुप्रयोगव्याप्तेः विस्तारं करिष्यन्ति, सामरिकसहकार्यस्य माध्यमेन स्वसाझेदारीम् अधिकं सुदृढं कर्तुं च अपेक्षन्ते।