समाचारं

चीनदेशे इन्फ्लूएन्जा-टीकायाः ​​आपूर्तिं विक्रयं च स्थगयति सैनोफी, सुरक्षा-प्रभावशीलतायाः विषयाः न प्राप्यन्ते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के जिमियान् न्यूज् इत्यनेन सानोफी इत्यस्मात् अनन्यतया ज्ञातं यत् सामर्थ्यविषयेभ्यः सनोफी इत्यनेन चीनदेशे इन्फ्लूएन्जा-टीकानां आपूर्तिः विक्रयः च अस्थायीरूपेण स्थगयितुं निर्णयः कृतः

सनोफी इत्यस्य मते स्थिरतायाः अन्वेषणप्रक्रियायाः समये सनोफी इत्यस्य...अवलोकितम् यत् २०२४-२०२५ इन्फ्लूएन्जा-ऋतौ इन्फ्लूएन्जा-टीकानां वर्लिन्-वेर्गा-इत्यस्य (टीकस्य अपेक्षितजैविकप्रभावानाम् प्रासंगिकसन्दर्भदत्तांशः) शक्तिः अधः गमनस्य प्रवृत्तिं दर्शितवती, अपेक्षितं यत् उत्पादस्य वैधताकालस्य समाप्तेः पूर्वं टीकस्य प्रभावशीलता प्रभाविता भवितुम् अर्हति ।सावधानतारूपेण सनोफी इत्यनेन चीनदेशे एतेषां टीकानां आपूर्तिविक्रयणं अस्थायीरूपेण स्थगयितुं निर्णयः कृतः अस्ति, तस्मिन् एव काले सनोफी इत्यनेन उक्तं यत् सः प्रासंगिकैः नियामकसंस्थाभिः सह सक्रियरूपेण संवादं कृतवान् अस्ति तथा च संवादं करिष्यति।

सनोफी इत्यनेन उक्तं यत् ये सर्वे टीकाः प्रसारिताः प्रयुक्ताः च सन्ति, ते विमोचनार्थं आवश्यकगुणवत्तामानकान् पूरयन्ति, उत्पादस्य सुरक्षां प्रभावशीलता च प्रभाविता इति कोऽपि संकेतः प्रमाणं वा न प्राप्तम्। चीनदेशे एतेषां टीकानां आपूर्तिविक्रयणं अस्थायीरूपेण स्थगयितुं निर्णयः केवलं सावधानतायाः उपायः एव।

“सनोफी इत्यस्य टीकागुणवत्तानियन्त्रणप्रक्रिया उत्तमनिर्माणप्रथा (जीएमपी) तथा चीनीय औषधशास्त्रे विनिर्माणसत्यापनविनियमानाम् अनुपालनं करोतिअद्यपर्यन्तं सर्वे इन्फ्लूएन्जा-टीकाः वर्लिन्, वर्गा च एतान् मानकान् पूरयन्ति, सक्रियरूपेण विक्रयणं आपूर्तिं च स्थगयितुं निर्णयः सावधानतायाः उपायः अस्ति ।अस्माकं टीका सम्पूर्णे वैधताकालस्य मध्ये राष्ट्रियस्तरस्य अनुमोदितगुणवत्तामानकानां अनुपालनं भवति इति सुनिश्चित्य, सैनोफी भिन्नसमयबिन्दुषु शक्तिपरीक्षणं सहितं स्थिरतायाः अध्ययनं निरन्तरं करोति। एषा प्रक्रिया सुनिश्चितं करोति यत् टीका समुचितं प्रभावी च मात्रां निर्वाहयति तथा च इष्टतमं रक्षणं निरन्तरं प्रदाति । " " .

सम्प्रति सनोफी इन्फ्लूएन्जा-टीकानां विश्वस्य बृहत्तमेषु आपूर्तिकर्तासु अन्यतमः अस्ति, विश्वे प्रत्येकं २.५ इन्फ्लूएन्जा-टीकेषु एकः सनोफी-नगरात् आगच्छति । २०२२ तमे वर्षे २०२३ तमे वर्षे च सैनोफी इन्फ्लूएन्जा-टीकानां वैश्विकविक्रयः क्रमशः २.९७७ अरब यूरो, २.६६९ अरब यूरो च भविष्यति ।

सैनोफी इत्यस्य आधिकारिकजालस्थले उक्तं यत् सम्प्रति चीनदेशे इन्फ्लूएन्जा-टीकद्वयं विपण्यां अस्ति । १९९६ तमे वर्षे सनोफी इत्यनेन चीनदेशे प्रथमं इन्फ्लूएन्जा-टीका-उत्पादं त्रिसंयोजक-इन्फ्लूएन्जा-वायरस-विभाजित-टीका वर्लिन्® इति प्रदर्शितम् । २०२३ तमस्य वर्षस्य फरवरी-मासस्य २१ दिनाङ्के Sanofi इत्यस्य चतुर्संयोजक-इन्फ्लूएन्जा-वायरस-विभाजित-टीका VaxigripTetra®-इत्यस्य ६ तः ३५ मासानां यावत् आयुषः शिशुषु लघुबालेषु च इन्फ्लूएन्जा-टीकाकरणार्थं राज्यस्य खाद्य-औषध-प्रशासनेन अनुमोदनं कृतम् जनसंख्यायाः विस्तारः कृतः यत् सम्पूर्णा जनसंख्या (६ मासाः अपि च ततः अधिकः) समाविष्टः भवति । २०२३ तमस्य वर्षस्य जुलैमासे सनोफी इत्यस्य चतुर्संयोजक इन्फ्लूएन्जा-टीका चीनीयविपण्ये आधिकारिकतया आपूर्तिः भविष्यति ।

तथाकथितः टीका-मालाकारः टीकस्य मानवशरीरे विशिष्टप्रतिरक्षा-उत्पादनस्य क्षमताम् अर्थात् टीकस्य प्रभावशीलतां निर्दिशति शक्तिः टीकस्य प्रभावशीलतायाः सन्दर्भसूचकः अस्ति तथा च एकः प्रमुखः गुणवत्तानियन्त्रणकारकः अस्ति यः निर्धारयति यत् टीका विपण्यां प्रवेशं कर्तुं शक्नोति वा इति। परन्तु टीकशक्तिः सुरक्षा च द्वौ भिन्नौ अवधारणाः सन्ति, टीकाशक्तिः न्यूनीभवति चेत् टीकस्य सुरक्षां न प्रभावितं करिष्यति ।

तदतिरिक्तं ज्ञातव्यं यत् सनोफी इत्यस्य प्रतिक्रियानुसारंवर्तमान समये केवलं एतत् ज्ञायते यत् टीकाशक्तिः अधोगतिप्रवृत्तिं दर्शयति, तथा च अपेक्षितं यत् उत्पादस्य वैधताकालस्य समाप्तेः पूर्वं टीकाप्रभावशीलता प्रभाविता भवितुम् अर्हतिअर्थात् .सम्प्रति कोऽपि प्रकरणः नास्ति यत्र टीकशक्तिः मानकं न पूरयति ।

"चीन खाद्य-औषध-प्रशासन-पत्रिकायाः" अनुसारं, टीका-उत्पादनं मानकं न पूरयति इति तथ्यस्य अतिरिक्तं, टीका-शक्तिं प्रभावितं कुर्वन्तः कारकाः मुख्यतया टीका-भण्डारण-प्रक्रियायां केन्द्रीकृताः भवन्ति, यथा अनुचित-भण्डारण-तापमानम् अभयम्, सामर्थ्यं च टीकानां लक्षणद्वयं, शक्तिः एव सुरक्षां न प्रभावितं करोति इति अपि उक्तम् ।