समाचारं

"चिकित्सामार्गः नूतनतया आरब्धः, तृणमूलवैद्यानां प्रशिक्षणं च २०२४ तमे वर्षे आरभ्यते!"

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, तृणमूल-चिकित्सालयेषु वैद्याः प्रायः मूलभूत-चिकित्सा-जनस्वास्थ्य-कार्ययोः व्यस्ताः भवन्ति, यथा परामर्शेषु उपविश्य रोगिणां मूलभूत-चिकित्सा-आवश्यकतानां निवारणं च, तथैव भारी-जनस्वास्थ्य-कार्यं च |. बृहत्-चिकित्सालयेषु वैद्यानाम् अपेक्षया कार्यस्य दबावः न्यूनः नास्ति, तेषां प्रायः बहुविध-टोप्याः धारणस्य आवश्यकता भवति । स्वस्य निदानस्य चिकित्सायाश्च उन्नयनार्थं गहन अध्ययनस्य समयः अवसरः च सीमितः भवति । उत्तमः तृणमूलवैद्यः भवितुम् भवद्भिः निरन्तरं अध्ययनं करणीयम्, निरन्तरं स्वस्य चिकित्साकौशलं सुधारयितुम्, विशेषज्ञैः प्रसिद्धैः वैद्यैः च उन्नतनिदानस्य चिकित्सायाश्च अनुभवः ज्ञातव्यः, अपि च स्वस्य उच्छ्रितचिकित्सानीतिशास्त्रेण, उत्तमचिकित्साकौशलेन च जनसमूहस्य विश्वासः, प्रशंसा च प्राप्तुं आवश्यकम् .

३० वर्षाणाम् अधिकस्य इतिहासस्य कम्पनीरूपेण हाङ्गकाङ्ग-आओमेई फार्मास्युटिकल् "शानदारप्रौद्योगिक्या सह उच्चगुणवत्तायुक्तानि उत्पादनानि समर्पयितुं निष्कपटसेवाभिः सह मानवस्वास्थ्यं समर्पयितुं च" "जीवनं स्वस्थं कर्तुं" इति अवधारणायाः सदैव पालनम् अकरोत् एतादृशाः क्रियाकलापाः विशेषज्ञसंसाधनाः च प्राथमिकचिकित्सापरिचर्यायाः निदानस्य चिकित्सायाश्च स्तरं सुधारयितुं साहाय्यं कुर्वन्ति ।

01/

२०२३ तमे वर्षे पेकिङ्ग् विश्वविद्यालयस्य आओमेई औषधस्य ३० वर्षस्य समीक्षा

२०२३ तमस्य वर्षस्य सितम्बरमासे गुआङ्गडोङ्ग, फुजियान्, हुनान्, हेनान्, हेबेइ इत्यादीनां ६० तृणमूलवैद्याः आओमेई फार्मास्युटिकल् इत्यनेन पेकिङ्ग् विश्वविद्यालयस्य चिकित्साविद्यालये प्रवेशार्थं सप्ताहव्यापिनं शैक्षणिकविनिमयं गहनं अध्ययनं च कर्तुं हार्दिकतया आमन्त्रिताः आधिकारिकविशेषज्ञानाम् व्याख्यानं साक्षात्कारं शृणुत, व्यावसायिकचिकित्साज्ञानं तकनीकं च शिक्षन्तु, स्वस्य निदानस्य चिकित्सास्तरस्य च सुधारं कुर्वन्तु। अत्र हर्षेण आगच्छन्तु, आनन्देन प्रत्यागच्छन्तु, पूर्णफसलेन, सम्मानेन च सफलतया अध्ययनं सम्पन्नं कुर्वन्तु!

02/

२०२४ तमे वर्षे शाण्डोङ्गविश्वविद्यालयस्य किलुचिकित्सामहाविद्यालये अग्रे अध्ययनस्य सम्भावनाः

शिक्षणं धाराविरुद्धं नौकायानं इव अस्ति यदि भवन्तः अग्रे न गच्छन्ति तर्हि भवन्तः निवृत्ताः भविष्यन्ति। देशे सर्वत्र तृणमूलवैद्यानां प्रबलस्वरस्य प्रतिक्रियारूपेण हाङ्गकाङ्ग आओमेई फार्मास्युटिकल्स तथा शताब्दीपुराणसंस्थायाः शाण्डोङ्गविश्वविद्यालयस्य किलु मेडिकल कॉलेज् इत्यनेन संयुक्तरूपेण शाण्डोङ्गविश्वविद्यालयस्य २०२४ तमे वर्षे किलु मेडिकल कॉलेज् इत्यस्य अग्रे प्रशिक्षणक्रियाकलापानाम् आयोजनं कृतम् अस्ति! देशे सर्वत्र तृणमूलवैद्यानां कृते उच्चशिक्षासंस्थासु उन्नतप्रशिक्षणं शिक्षणस्य अवसराः।

शाण्डोङ्ग विश्वविद्यालयः शिक्षामन्त्रालयस्य प्रत्यक्षतया अन्तर्गतः एकः प्रमुखः व्यापकः विश्वविद्यालयः अस्ति यस्य दीर्घः इतिहासः, सम्पूर्णविषयाणि, दृढशक्तिः, विशिष्टानि लक्षणानि च सन्ति, यस्य देशे विदेशे च महत्त्वपूर्णः प्रभावः अस्ति विद्यालये अध्यापकदलः सशक्तः अस्ति, उत्कृष्टप्रतिभानां समूहः च सङ्गृहीतः अस्ति । अत्र ४६०० तः अधिकाः पूर्णकालिकशिक्षकाः, चीनीयविज्ञान-अकादमीयाः अभियांत्रिकी-अकादमीयाः च २१ शिक्षाविदः (द्वैधनियुक्तिः सहितम्), ४२ याङ्गत्से-नद्याः विद्वानाः विशिष्टाः प्राध्यापकाः, १३ याङ्गत्से-नद्याः युवानः, ५५ विशिष्टयुवानां कृते राष्ट्रियविज्ञानकोषः, तथा उत्कृष्टयुवानां कृते ४२ राष्ट्रियविज्ञानकोषः विशेषसमर्थनयोजनायां ३२ प्रमुखप्रतिभाः, १६ शीर्षस्थाने युवाप्रतिभाः, तथा च विभिन्नप्रकारस्य राष्ट्रियस्तरस्य २६ अभ्यर्थिनः सन्ति .

शाण्डोङ्ग विश्वविद्यालयस्य किलु मेडिकल कॉलेज् इत्यस्य दीर्घः इतिहासः गहनः सांस्कृतिकविरासतः च अस्ति । शतवर्षेभ्यः अधिकं कालात् किलु चिकित्सा महाविद्यालयः "चिकित्सा अभिजातवर्गस्य संवर्धनं मानवस्वास्थ्यस्य रक्षणं च" इति स्वस्य मिशनरूपेण स्वीकृतवान्, "ज्ञानस्य विस्तारं सत्यस्य अन्वेषणं च" इति आदर्शवाक्यस्य पालनम्, तथा च व्यापकमूले छात्राणां संवर्धनार्थं प्रतिबद्धः अस्ति, उत्तमगुणवत्ता, उदात्तचिकित्सानीतिः, धनं च अभिनवभावनायुक्ताः प्रथमश्रेणीयाः चिकित्सास्वास्थ्यप्रतिभाः अद्यावधि ६०,००० तः अधिकान् चिकित्साव्यावसायिकान् प्रशिक्षितवन्तः, येन चिकित्सास्वास्थ्यउद्योगे महत्त्वपूर्णं योगदानं दत्तम्। मम विश्वासः अस्ति यत् एतावता प्रबलव्यावसायिकशक्तिं गहनसांस्कृतिकविरासतां च युक्ते शाण्डोङ्गविश्वविद्यालयस्य किलु मेडिकल कॉलेजे अध्ययनं कुर्वन्तः तृणमूलवैद्याः पूर्णभारं गृहीत्वा सफलतां प्राप्तुं समर्थाः भविष्यन्ति!

आवासस्य वातावरणस्य विषये कार्यसमूहेन सर्वेषां प्रशिक्षणवैद्यानां कृते उष्णं आरामदायकं च जीवनवातावरणं प्रदातुं सिद्धान्तस्य अनुरूपं आओमेई फार्मास्युटिकल् इत्यनेन जिनान मिंग्या कियानफोशान् होटेले निवासस्य व्यवस्था कृता। Mingya Qianfoshan Hotel इति अर्धचतुर्तारकं आधुनिकं होटलं यत्र आवासः, भोजनं, व्यापारः, मनोरञ्जनं च एकीकृतम् अस्ति ।

03/

तृणमूलवैद्याः महता सम्मानेन आगच्छन्ति इति कामये

चिकित्सायात्रायां नूतनः आरम्भः दीर्घः निश्छलः च यात्रा

शाण्डोङ्ग विश्वविद्यालयस्य किलु मेडिकल कॉलेज इत्यत्र अग्रे अध्ययनं २०२४ तमे वर्षे आरभ्यतुं प्रवृत्तम् अस्ति।अस्माभिः अपेक्षाभिः सह शाण्डोङ्गं गच्छामः, भव्यं अग्रे अध्ययनयात्राम् आरभ्यत इति आशा च। आवाम् एकत्र “ज्ञानस्य विस्तारः सत्यस्य अन्वेषणं च” इति किलु-चिकित्साभावनायाः, उष्ण-आतिथ्यपूर्णस्य च शाण्डोङ्ग-संस्कृतेः अनुभवं कुर्मः!

अहं कामये यत् अग्रे प्रशिक्षणे भागं गृह्णन्तः सर्वे तृणमूलवैद्याः सफलतया स्नातकपदवीं प्राप्तुं शक्नुवन्ति, फलप्रदं परिणामं लब्धुं शक्नुवन्ति, यत् ज्ञातवन्तः तत् प्रयोक्तुं शक्नुवन्ति, साहसेन च नूतनानि ऊर्ध्वतानि प्राप्तुं शक्नुवन्ति!