समाचारं

संवाददातारः “उत्तरस्य बृहत्तमस्य भूमिगत-सरोगेसी-प्रयोगशालायाः” अघोषित-भ्रमणं कृत्वा ज्ञातवन्तः यत् ९५०,००० जनानां लिङ्ग-वैकल्पिकत्वस्य गारण्टी अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्तस्य अपराह्णे किङ्ग्डाओ नगरस्वास्थ्यआयोगेन एकं ब्रिफिंग् जारीकृतं यत् किङ्ग्डाओनगरस्य जैविककम्पनी सरोगेसीं कुर्वती इति ऑनलाइन-अफवानां प्रतिक्रियारूपेण किङ्ग्डाओ-नगरपालिका-स्वास्थ्य-आयोगेन तत्क्षणमेव जनसुरक्षा, मार्केट्-सहितं संयुक्त-अनुसन्धानदलस्य निर्माणं कृतम् पर्यवेक्षणं तथा अन्यविभागाः प्रासंगिकस्थितेः अन्वेषणं सत्यापनञ्च कुर्वन्ति . एकदा सत्यापितं जातं चेत् तस्य गम्भीरतापूर्वकं नियमविनियमानाम् अनुसारं निबद्धं भविष्यति।

तस्मिन् एव दिने हेनन् टीवी इत्यस्य "सिटी रिपोर्ट्" इत्यनेन ज्ञापितं यत् शाण्डोङ्ग-नगरस्य किङ्ग्डाओ-नगरे प्रायः परित्यक्ते वाहनव्यापारनगरे सरोगेसी-इत्यस्य "उच्चस्तरीयप्रयोगशाला" निगूढः अस्ति

प्रतिवेदने उल्लेखितम् आसीत् यत् कश्चन दशवर्षपर्यन्तं सरोगेसी-उद्योगे कार्यं कृतवान् इति दावान् करोति स्म शाडोङ्ग-नगरे आधिकारिकतया पञ्जीकृतौ कम्पनीद्वयम् आसीत्, परन्तु गुप्तरूपेण ते समृद्धं भूमिगतं सरोगेसी-व्यापारं चालयन्ति स्म "एकस्य सरोगेसी इत्यस्य मूल्यं बालकस्य कृते ७५०,००० युआन् भवति। यदि भवान् लिंगस्य परीक्षणं कर्तुम् इच्छति तर्हि भवता अतिरिक्तं २,००,००० युआन् योजयितव्यम्। तस्य गारण्टी अस्ति।"

"नगर रिपोर्ट" विडियो स्क्रीनशॉट

प्रतिवेदने इदमपि उल्लेखितम् यत् एकेन अन्तःस्थेन संवाददातृभ्यः ज्ञापितं यत् तृतीयक-अस्पतालानां वैद्याः सरोगेसी-एजेन्सीभिः सह साझेदारी कृत्वा भूमिगत-प्रयोगशालासु अण्ड-पुनर्प्राप्तिः, प्रत्यारोपणम् इत्यादीनि अवैध-शल्यक्रियाः कृतवन्तः, प्रत्येकं समये १५०० युआन् प्रति-समय-शुल्कं गृह्णन्ति, एनेस्थेसिया-विशेषज्ञाः च प्रति-२,००० युआन्-शुल्कं गृह्णन्ति समयः।स्वकीयं संज्ञाहरणं आनेतुं आवश्यकता।

विषये परिचिताः जनाः अवदन् यत् अस्मिन् सरोगेसी एजेन्सी इत्यत्र बहवः कर्मचारीः नास्ति, प्रायः पञ्च षट् जनाः, तेषु केचन ऑनलाइन मञ्चेषु सरोगेसी इत्यस्य आवश्यकतां विद्यमानानाम् ग्राहकानाम् अभिज्ञानं कर्तुं विशेषज्ञाः सन्ति, तथैव सरोगेटी भवितुम् इच्छन्तः मातरः अन्वेष्टुं च ये स्त्रियः अण्डानि विक्रेतुं इच्छन्ति।

विषये परिचिताः जनाः अवदन् यत् "अण्डदानं" कुर्वन् पूर्ववर्ती बालिका सप्तदश-अष्टवारं "अण्डानि दानं कृतवती" आसीत्, एकदा एजेन्सी-कर्मचारिणः बालिकायाः ​​कृते The संज्ञाहरणं प्रविष्टम् आसीत्, परन्तु बालिका तत् प्रविष्टुं विस्मृतवती, शल्यक्रियायाः समये सम्पूर्णे गलियारे बालिकायाः ​​स्वरः श्रूयते स्म । अस्याः घटनायाः कारणात् भविष्ये अण्ड-पुनर्प्राप्ति-शल्यक्रिया अपि अण्ड-पुनर्प्राप्ति-वैद्यः त्यक्तवान् ।

"नगर रिपोर्ट" विडियो स्क्रीनशॉट

सामान्यतया चिकित्सालयेषु क्रियमाणस्य इन् विट्रो फर्टिलाइजेशन प्रौद्योगिक्याः तुलने सरोगेसी न केवलं नियमस्य सीमां भङ्ग्य भ्रूणानां लिंगस्य मनमानारूपेण परीक्षणं करोति, अपितु नैतिकतायाः रक्तरेखां अपि स्पृशति

२०२२ तमे वर्षे एव किङ्ग्डाओ-नगरपालिकास्वास्थ्य-आयोगेन सरोगेसी/ओवुलेशन-जालस्य परिचयं कृत्वा एकं दस्तावेजं जारीकृतम् ।

1. “सरोगेसी” जालम्

सरोगेसी एजेन्सी प्रायः वंध्यपरिवारानाम् लाभाय बैनरस्य उपयोगं कुर्वन्ति, "उच्च-प्रतिफलनवेतनं" प्रलोभनरूपेण उपयुज्यन्ते, सरोगेसी-जोखिमानां विषये कदापि उल्लेखं न कुर्वन्ति

1. सरोगेसी इति किम् ?

सरोगेसी इति उर्वरमहिलायाः (अर्थात् सरोगेट् मातुः) आधुनिकचिकित्साप्रौद्योगिक्याः (मानवसहायताप्रजननप्रौद्योगिकी तथा तस्य व्युत्पन्नप्रौद्योगिकीनां) उपयोगेन गर्भाशये निषेचितं अण्डं प्रत्यारोपयितुं अन्यस्य व्यक्तिस्य (ग्राहकस्य) कृते गर्भधारणं प्रसवं च पूर्णं कर्तुं कृतं कार्यं निर्दिश्यते

2. किं सरोगेसी सम्भवति ?

न, सरोगेसी अवैधम् अस्ति।

3. किं प्रतिनिधी मातृत्वस्य किमपि जोखिमम् अस्ति ?

(1) सरोगेसी-अनुबन्धे निर्धारितस्य प्रतिनिधी-पक्षस्य अधिकाराः कानूनेन न रक्षिताः यदि गर्भपातः समाप्तः भवति अथवा अप्रत्याशित-गर्भपातः अपि परपक्षेण गर्भपातस्य आवश्यकता भवति तर्हि प्रतिनिधी-पक्षः गर्भपातं कर्तुं न शक्नोति स्वास्थ्यक्षतिं सम्मुखीकृत्य धनं सम्मतम्।

(२) "सरोगेट् मातरः" सामान्यगर्भवतीनां इव गर्भावस्थायां गर्भावस्थायाः उच्चरक्तचापस्य, नालस्य प्रीविया इत्यादीनां रोगानाम् खतराणां सामनां कुर्वन्ति ।

(३) यतो हि एषा स्वाभाविकी गर्भधारणा नास्ति, औषधानां प्रयोगः अपि आवश्यकी भवति, अतः "प्रतिनिधिमातुः" औषधानां दुष्प्रभावस्य हानिः वहितुं भवति

(४) यदि "सरोगेट् मातुः" सिजेरियनस्य इतिहासः अस्ति तर्हि गर्भाशयस्य भङ्गस्य सम्भावना वर्तते ।

(५) "सरोगेट् मातृ" अपि प्रसवकाले जोखिमानां श्रृङ्खलायाः सामनां कुर्वन्ति, यथा प्रसवोत्तर रक्तस्रावः, एम्नियोटिक फ्लूइड् एम्बोलिज्म इत्यादयः, येन जीवनस्य सुरक्षायाः गम्भीरः खतरा भवति

(६) यदि बालकः दोषैः सह जायते तर्हि सः उत्पादरूपेण "प्रत्यागन्तुं" सम्भाव्यते, अथवा "ग्राहकेन" प्रत्यक्षतया "प्रत्यागन्तुं" अपि सम्भाव्यते यदि सः तत् न इच्छति। प्रतिनिधी माता स्वयमेव प्रतिनिधीशिशुपालनस्य दुविधायाः सामना कर्तुं शक्नोति ।

(७) ग्राहकस्य "बालकस्य गारण्टी" इति आग्रहस्य पूर्तये, प्रतिनिधी माता यावत् बालकस्य गर्भधारणं न करोति तावत् निरन्तरं गर्भपातस्य सामना कर्तुं शक्नोति । निरन्तरं गर्भपातस्य कारणेन गर्भाशयस्य छिद्रं, शस्त्रक्रियापश्चात् संक्रमणं, गर्भाशयस्य अथवा गर्भाशयस्य गुहाया: आसंजनं, वंध्यता, प्राणघातकं रक्तस्राव: अपि भवितुम् अर्हति

2. अवैध अण्डविक्रयण “जालम्” २.

प्रायः युवतयः "कोऽपि हानिः नास्ति" "उच्चं पारिश्रमिकम्" इति लेबलैः घोटालेन प्रलोभ्यन्ते ।

1. अण्डानि विक्रेतुं शक्यन्ते वा ?

मा शक्नोति! "मानवसहायकप्रजननस्य तकनीकीविनिर्देशाः" इति नियमः अस्ति यत् कस्यापि संस्थायाः वा व्यक्तिस्य वा व्यावसायिक अण्डदानार्थं किमपि रूपेण अण्डदातृणां नियुक्तिः निषिद्धा अस्ति अण्डदानं मानवसहायकप्रजननचिकित्सचक्रात् अवशिष्टेषु अण्डेषु एव सीमितं भवति ।

2. अण्डपुनर्प्राप्तिः किम् ? किं अण्डस्य पुनः प्राप्तिः वस्तुतः दुःखहीनः अस्ति ?

अण्डपुनर्प्राप्तिः सामान्यतया कूपं परिपक्वं कर्तुं अण्डपुनर्प्राप्तिसुईयाः उपयोगेन योनिस्य पश्च फोरनिक्सद्वारा प्रत्यक्षतया कूपं प्राप्तुं कूपं परिपक्वं कर्तुं, कूपेषु अण्डकोषस्य, ग्रेनुलोसाकोशिकानां च आश्वासनं करणीयम् अण्डपुनर्प्राप्तिसुई प्रायः ३५ सेन्टिमीटर् दीर्घा, प्रायः २ मिलीमीटर् स्थूलता च भवति अनौपचारिकसंस्थाः प्रायः व्ययस्य रक्षणार्थं संज्ञाहरणस्य उपयोगं न कुर्वन्ति, अतः प्रक्रिया कथमपि वेदनारहिता नास्ति ।

(१) नियमितरूपेण अण्ड-पुनर्प्राप्ति-शल्यक्रिया बाँझ-शल्यक्रिया-कक्षे अवश्यं करणीयम्, सर्वेषां यन्त्राणां च कठोरतापूर्वकं नसबंदीं करणीयम् । अनौपचारिकसंस्थाः तु प्रायः आवासीयक्षेत्रादिषु गुप्तस्थानेषु स्थिताः भवन्ति, तेषां चिकित्साप्रौद्योगिकी न्यूना भवति, तेषां उपकरणानि, उपकरणानि च नसबन्दी न भवन्ति, तेषां शल्यक्रियाकक्षस्य वातावरणं दुर्बलं भवति, येन संक्रमणस्य जोखिमः बहु वर्धते

(2) अण्डकोषाः अण्डाशयस्य प्रेरणौषधानां प्रति अत्यन्तं संवेदनशीलाः भवन्ति, येन अण्डकोषस्य अतिउत्तेजनलक्षणं भवितुं शक्नोति, यत् फुफ्फुसस्य प्रवाहं, पेरिटोनियलस्रावं च जनयितुं शक्नोति

(३) अवैधसंस्थासु उद्धारस्य कोऽपि शर्तः नास्ति ।

(४) लाभार्थम् अवैधरूपेण अण्डानि प्राप्तुं संस्थाः महिलाः बहुवारं अण्डानिदानं कर्तुं प्रेरयिष्यन्ति वंध्यता, अपि च वर्धयितुं शक्नोति अण्डकोषकर्क्कटस्य विकासस्य सम्भावना।

महिलानां शारीरिक-मानसिक-स्वास्थ्यस्य रक्षणार्थं यदि भवन्तः सरोगेसी/अण्डविक्रयणम् इत्यादीनां अवैधकार्याणां विषये सुरागं प्राप्नुवन्ति तर्हि कृपया 12345 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कृत्वा तस्य सूचनां ददतु।