समाचारं

चीनदेशस्य टैक्सीयानेषु एषा घटना जापानीमाध्यमानां ध्यानं आकर्षितवती

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "Nikkei Asian Review" इति लेखः अगस्तमासस्य २४ दिनाङ्के, मूलशीर्षकं : चीनीयस्य टैक्सीचालकानाम् कृते स्मार्टफोनाः सीटबेल्ट् इव महत्त्वपूर्णाः सन्ति
चीनदेशे टैक्सी (तथा राइड-हेलिंग्) चालकाः राइड-हेलिंग् एप्स्, चालकरहित-टैक्सी अपि च “उड्डयनकाराः” इत्यस्मात् स्पर्धायाः सामनां कुर्वन्ति, येन केचन चालकाः ग्राहकानाम् आकर्षणार्थं एकदा एव अनेक-स्मार्टफोनानां उपयोगं कुर्वन्ति
टैक्सी-हेलिंग् सॉफ्टवेयर-प्रौद्योगिकी चीनदेशे यदा एव उड्डयनं प्रारब्धवती तदा एव लोकप्रियतां प्राप्तवती । गतवर्षस्य डिसेम्बरमासपर्यन्तं चीनदेशे ५० कोटिभ्यः अधिकाः घरेलु-अन्तर्जाल-सवारी-प्रशंसकाः उपयोक्तारः आसन् । अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं देशे सर्वत्र कुलम् ७.१२६ मिलियनं ऑनलाइन-राइड-हेलिंग्-चालक-अनुज्ञापत्राणि निर्गताः आसन्, यत् वर्षत्रयपूर्वस्य संख्यायाः दुगुणाधिकम् अस्ति
टैक्सी, राइड-हेलिंग् चालकानां कृते स्मार्टफोनः अनिवार्यः सहायकः अभवत् । शङ्घाईनगरस्य एकः टैक्सीचालकः टैक्सी-हेलिंग् एप्स् पश्यन् अवदत् यत् - "अधुना मम अधिकांशग्राहकाः दीदी-मञ्चस्य माध्यमेन प्राप्ताः सन्ति अन्यस्य टैक्सी-चालकस्य चालकस्य आसनस्य पुरतः चत्वारि स्मार्टफोनानि स्थापितानि आसन् एकः अन्यैः चालकैः सह सम्पर्कस्य सुविधायै WeChat कृते उपयुज्यते, अन्ये त्रयः च विविधानि टैक्सी-हेलिंग् सॉफ्टवेयर् चालयितुं उपयुज्यन्ते । सः अवदत् यत् – “वयं एकस्मिन् युगे जीवामः यत्र ग्राहकाः राइड-हेलिंग् एप्स्-माध्यमेन प्राप्यन्ते, अतः अहं बहुविध-राइड-हेलिंग्-एप्स् चालयितुं बहुविध-स्मार्टफोन्-इत्यस्य उपयोगं करोमि ।
यदा चीनस्य बीजिंग-शङ्घाई-इत्यादिषु बृहत्नगरेषु वर्तमानविकसितमेट्रोजालस्य अभावः आसीत् तदा व्यस्तसमये टैक्सीयानं ग्रहीतुं बहवः यात्रिकाणां कृते दुःस्वप्नः भवितुम् अर्हति स्म ऑनलाइन राइड-हेलिंग् सेवानां लोकप्रियतायाः कारणात् चालकानां कार्यस्य लचीलापनं वर्धितम् अस्ति । १४ वर्षाणि यावत् शङ्घाईनगरे टैक्सी चालयन् मास्टर झाङ्ग (ध्वनिः) अष्टवर्षपूर्वं दीदी चालकः अभवत् सः अवदत् यत् "यदा अहं टैक्सी कम्पनीयां कार्यं कुर्वन् आसीत् तदा मम एकः दिवसः अवकाशः आसीत्, एकः दिवसः अपि अवकाशः आसीत्।" दीदी मञ्चे पञ्जीकरणं कृत्वा अहं प्रतिदिनं कार्यं कर्तुं गन्तुं शक्नोमि।”
तथापि स्पर्धा अधिका भवति । "शङ्घाईनगरे टैक्सीभाडा तुल्यकालिकरूपेण अधिकः अस्ति, अतः अन्यनगरेभ्यः चालकाः अत्र आगच्छन्ति" इति मास्टर झाङ्गः अवदत् अधुना, यदा सः प्रथमवारं दीदीचालकरूपेण कार्यं आरब्धवान् तदा अपेक्षया अधिकघण्टाः कार्यं कर्तव्यं भवति, यत् सः आवश्यकं आयं अर्जयितुं शक्नोति, प्रायः ततः आरभ्य प्रातः ६ वादनतः सायं ५ वादनपर्यन्तं मार्गे वाहनचालनम्।
एतेषां चालकानां सम्मुखे घोरस्पर्धा एव एकमात्रं आव्हानं नास्ति। चालकरहितस्य टैक्सी-यानानां अतिरिक्तं चीनीय-कम्पनयः "उड्डयन-टैक्सी-वाहनेषु" अपि प्रगतिम् कुर्वन्ति । अस्मिन् वर्षे फेब्रुवरीमासे चीनदेशस्य "एयर टैक्सी" स्टार्टअप-कम्पनी शेन्झेन्-झुहाई-योः मध्ये सीधारेखायां प्रायः ५० किलोमीटर्-पर्यन्तं प्रदर्शन-उड्डयनं कृतवती (लेखकः तोमोको वाकासुगी, अनुवादितः डिंग डिंगः)
प्रतिवेदन/प्रतिक्रिया