समाचारं

कनाडादेशस्य खाद्यब्लॉगरः ककड़ीसलादस्य कृते तापं गृह्णाति, येन आइसलैण्ड्देशे ककड़ीप्रकोपः प्रवर्तते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] सामाजिकमञ्चेषु गृहनिर्मितस्य ककड़ीसलादस्य उन्मादः आइसलैण्डदेशवासिनां ककड़ीक्रयणे व्यस्तं करोति। ब्रिटिशप्रसारणनिगमस्य (BBC) २४ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कनाडादेशस्य खाद्यब्लॉगरः मर्फी, यस्य टिकटोक् इत्यत्र प्रायः ५६ लक्षं प्रशंसकाः सन्ति, सः सामाजिकमञ्चेषु ककड़ीसलादस्य व्यञ्जनानि साझां कृत्वा ककड़ीभोजनस्य प्रवृत्तिं आरब्धवान् आइसलैण्ड्देशे बहवः अन्तर्जाल-प्रसिद्धाः मर्फी-महोदयस्य उदाहरणम् अनुसृत्य खण्डित-ककड़ी-तिल-तैल-लशुन-तण्डुल-सिरक-, मिर्च-तैल-इत्यनेन निर्मितं सलाद-व्यञ्जनं साझां कर्तुं आरब्धवन्तः आइसलैण्ड्देशस्य कृषकसङ्घः (SFG) अवदत् यत् आइसलैण्ड्देशे अद्यतनकाले ककड़ीसलादः अतीव लोकप्रियः अभवत्, सुपरमार्केटस्य अलमार्यां ककड़ीनां आपूर्तिः च माङ्गं अतिक्रमितुं आरब्धा अस्ति।
डेटा मानचित्र
एसएफजी विपणननिदेशकः स्वेडोट्टिर् इत्यनेन उक्तं यत् आइसलैण्डदेशस्य कृषकाः अपूर्वचुनौत्यस्य सामनां कुर्वन्ति। ४,००,००० तः न्यूनजनसंख्यायुक्ते आइसलैण्ड्देशे स्थानीयकृषकाः प्रतिवर्षं ग्रीनहाउसद्वारा प्रायः ६० लक्षं ककड़ीं उत्पादयन्ति । सा अवदत् यत् यदि अस्मिन् ग्रीष्मकाले ककड़ी-उन्मादः आरब्धः स्यात् तर्हि आपूर्ति-अभावः न स्यात् यतोहि तदा एव आइसलैण्ड-देशस्य ककड़ी-वृक्षाः प्राइम-सीजन-मध्ये आसन् आइसलैण्ड्देशस्य स्थानीयसुपरमार्केटशृङ्खला क्रोनन् इत्यनेन उक्तं यत् ककड़ीविक्रयस्य उदयेन इन्वेण्ट्री इत्यस्य गम्भीरः अभावः जातः, येन कम्पनी नेदरलैण्ड्देशात् तत्कालं ककड़ी आयातं कृतवती।
परन्तु केचन आइसलैण्डदेशिनः अवदन् यत् ककड़ी-आपूर्ति-समस्या न केवलं सामाजिक-मञ्चैः प्रभाविता भवति । सुपरमार्केट्-शृङ्खला हग्कौप् इत्यनेन उक्तं यत् आइसलैण्ड्-देशे पूर्वं अस्मिन् समये प्रायः ककड़ी-अभावः अभवत् । स्वेडोट्टिर् इत्यनेन स्वीकृतं यत् स्थानीयविद्यालयाः ग्रीष्मकालीनावकाशस्य अन्ते आगच्छन्ति, येन आपूर्तिविषये दबावः वर्धते। (चेन् जिया) ९.
स्रोतः - ग्लोबल टाइम्स्
प्रतिवेदन/प्रतिक्रिया