समाचारं

"मानवतावादीकार्यक्रमाः पूर्णतया गलाघोटाः सन्ति" इजरायल् गाजासहायतां प्रभावितं कृत्वा निष्कासनस्य आदेशं जारीयति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ तमे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य अनेकाः अधिकारिणः अवदन् यत्,इजरायल्-देशः गाजा-पट्टिकायां बहुधा नागरिकनिष्कासन-आदेशान् निर्गच्छति, यस्य गम्भीरः प्रभावः संयुक्तराष्ट्रसङ्घस्य मानवीयसहायताकार्यं कृतवान्

निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः कर्मचारिणः एकस्मिन् वीडियोसाक्षात्कारे अवदन् यत् यथा यथा इजरायल्-देशः निष्कासनस्य आदेशं निरन्तरं निर्गच्छति तथा गाजा-नागरिकाः लघु-लघुक्षेत्रेषु निवसितुं बाध्यन्ते, मानवीय-स्थितिः च अधिका भवति। विगतमासेषु आवागमनमपि अधिकाधिकं प्रतिबन्धितं जातम् ।

गाजानगरे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रवक्ता वाल्टर ब्लेइच् : कोऽपि स्थानं (गाजापट्ट्यां) सुरक्षितं नास्ति तथा च मानवीयसंसाधनानाम् अल्पप्रवेशः अस्ति। यतो हि एतैः निष्कासन-आदेशैः मानवीय-सहायता-कार्यक्रमाः अपि प्रभाविताः भवन्ति, मानवीय-कार्यक्रमाः पूर्णतया गलिताः भवन्ति, अस्माकं सहायता-क्षमता च सीमिताः भवन्ति

गाजानगरे संयुक्तराष्ट्रस्य राहतकार्यसंस्थायाः वरिष्ठः उपनिदेशकः रॉस् : अस्माकं एजेन्सी प्रतिदिनं परिश्रमं कुर्वती अस्ति अधिकांशः कर्मचारी तंबूषु निवसति, स्थानीयसमुदायस्य कृते तेषां सेवाः यथासम्भवं निरन्तरं भविष्यन्ति। यदि कश्चन दिवसः आगच्छति यदा वयं निरन्तरं कर्तुं न शक्नुमः तर्हि तत् आपदा भविष्यति यतोहि जनाः स्वास्थ्य-शिक्षा-सेवानां, पेयजलस्य, स्वच्छतायाः च आपूर्तिं नष्टं करिष्यन्ति |.

सीसीटीवी-सञ्चारकः जू डेजी : पूर्वं संयुक्तराष्ट्रसङ्घस्य उच्चस्तरीयः अधिकारी पत्रकारैः सह प्रकटितवान् यत् यतः इजरायल्-देशेन २५ तमे दिनाङ्के देइर्-अल्-बाराह-नगरे निर्गतस्य निष्कासनस्य आदेशः गाजा-नगरे संयुक्तराष्ट्रस्य महत्त्वपूर्णं आपूर्तिकेन्द्रं आच्छादयति स्म, तस्मात् संयुक्तराष्ट्रसङ्घस्य निलम्बनं कर्तव्यम् आसीत् तस्मिन् दिने तस्य निष्कासनस्य आदेशः। संयुक्तराष्ट्रसङ्घः गाजादेशात् न निर्गमिष्यति इति अधिकारी बोधितवान् । गाजा-नगरस्य निवासिनः यथासम्भवं राहतसामग्रीः प्राप्तुं संयुक्तराष्ट्रसङ्घः परिश्रमं कुर्वन् अस्ति ।

संयुक्तराष्ट्रसङ्घस्य महासचिवः प्रवक्ता दुजारिक् : वयं १६ निष्कासन-आदेशानां गणनां कृतवन्तः (अगस्त-मासे एव) यथा अद्य प्रातः (२६ दिनाङ्के) बहवः जनाः उक्तवन्तः, एतेषां निष्कासन-आदेशानां कारणात् अस्माकं कार्यं निरन्तरं कर्तुं प्रायः असम्भवं जातम् |. नागरिकानां रक्षणस्य कार्यं भवति यत् नागरिकानां कृते खादितुं भोजनं भवति, जनाः स्नानं कर्तुं शक्नुवन्ति, तेषां औषधस्य उपलब्धिः भवति, जनानां जीवनाय अत्यन्तं मूलभूताः आवश्यकताः पूर्यन्ते इति

(CCTV News Client) ९.

प्रतिवेदन/प्रतिक्रिया