समाचारं

किं फेडः व्याजदरेषु कटौतिं निकटतया करोति? द्वयोः प्रमुखयोः सम्पत्तियोः सामूहिकरूपेण तीव्रवृद्धिः अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्वस्य अध्यक्षः पावेल् गतसप्ताहे सितम्बरमासे व्याजदरेषु कटौतीं आरभेत इति संकेतं दत्तवान् ततः परं वैश्विकवित्तीयबाजारस्य मुख्यरेखाः फेडस्य व्याजदरकटनचक्रस्य परितः व्यापारं कर्तुं आरब्धाः सन्ति। अस्याः पृष्ठभूमितः सर्वेषु परिपक्वतासु अमेरिकीकोषस्य उपजः पतितः तथा च अमेरिकी-डॉलर-सूचकाङ्कः अपि तीव्ररूपेण पतितः, एकवर्षस्य न्यूनतमं स्तरं प्राप्तवान् ।

सम्प्रति वैश्विकनिवेशकानां जोखिमस्य भूखः वर्धिता अस्ति, विभिन्नाः निधयः अपि स्थानान्तरणं त्वरयन्ति । सोमवासरे वैश्विक-अ-अमेरिकी-मुद्राः सामूहिकरूपेण सुदृढाः अभवन्, यत्र आरएमबी-विनिमय-दरः ७.११ इत्येव वर्धितः, एशिया-प्रौद्योगिक्याः स्टॉक्स्, सुवर्णः, बिटकॉइन-इत्यादीनां जोखिमपूर्णानां सम्पत्तिनां धनस्य बृहत् प्रवाहः आकृष्टः, दृढलाभः च अभवत्

अ-अमेरिका-मुद्रासु वृद्धिः अभवत्

पावेलस्य भाषणस्य अनन्तरं शुक्रवासरे कोषस्य उपजः न्यूनः अभवत्। सोमवासरे एशियायाः विपण्यव्यापारसत्रे १० वर्षीयस्य अमेरिकीबाण्ड्व्याजदरः निरन्तरं न्यूनः अभवत्, यः प्रायः ३.७८५% यावत् पतितः, यत् मासद्वयपूर्वस्य उच्चतमस्य अपेक्षया प्रायः १०० आधारबिन्दुभिः न्यूनम् अस्ति तस्मिन् दिने हाङ्गकाङ्ग-डॉलर-व्याजदराणि सामान्यतया न्यूनीभूतानि तेषु रात्रौ व्याजदराणि क्रमशः ६ दिवसान् यावत् न्यूनीकृत्य ३.२१४६४% यावत् न्यूनीकृतानि, यदा तु सम्पत्तिविपण्यबन्धकसम्बद्धानि एकमासस्य व्याजदराणि क्रमशः पतितानि दिवसान् ३.९७३४५% यावत्, एप्रिल २४ दिनाङ्के अभिलेख उच्चतमः ।अद्यपर्यन्तं न्यूनतमः ।

अमेरिकी-बन्धकव्याजदरेषु यदा तीव्रः न्यूनता अभवत् तदा अमेरिकी-डॉलर-सूचकाङ्कः महतीं न्यूनतां प्राप्य १००-चिह्नं यावत् पतितः । गतसप्ताहे अमेरिकी-डॉलर-सूचकाङ्कः १.७०% न्यूनः अभवत्, जून-मासस्य अन्ते यावत् क्रमशः पञ्चम-सप्ताहं न्यूनीभूतः अस्ति ।

तस्मिन् एव काले गैर-अमेरिका-मुद्रासु एकत्र उछालः अभवत्, विशेषतः एशियायाः मुद्राः येषां मूल्यं अस्मिन् वर्षे तीव्ररूपेण अवनतिः अभवत्, ताः न्यूनमूल्याङ्किताः मुद्राः समग्रमूल्ये पुनः आगताः सन्ति एकस्य पश्चात् अन्यस्य अगस्तमासस्य २६ दिनाङ्के २६ यावत् १७६६ अंकाः ।

सम्प्रति अमेरिकी-डॉलरस्य विरुद्धं आरएमबी ७.११ इत्येव वर्धितः, वर्षस्य आरम्भे क्षीणतायाः प्रायः पुनः पुनः प्राप्तः । २६ अगस्तदिनाङ्के अन्तरबैङ्कविदेशीयविनिमयविपण्ये आरएमबीविनिमयदरस्य केन्द्रीयसमतादरः २१९ आधारबिन्दुभिः वर्धितः । चीनस्य विदेशीयविनिमयव्यापारकेन्द्रस्य आँकडानुसारं गतसप्ताहे अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी ३१२ आधारबिन्दुभिः वर्धमानः ७.१३६८ अभवत्;

तदतिरिक्तं सिङ्गापुर-डॉलरस्य मूल्यं प्रायः १० वर्षेषु सर्वोच्चतमं बिन्दुं प्राप्तवान्, यदा तु जापानी-येन्-विनिमय-दरः १४३.४४ स्तरं यावत् तीव्ररूपेण वर्धितः, अगस्त-मासस्य ५ दिनाङ्कात् आरभ्य नूतनं उच्चतमं स्तरं प्राप्तवान् दक्षिणकोरियादेशस्य वॉन् अपि चिरकालात् डॉलरस्य विरुद्धं दुर्बलः अस्ति, तस्य मूल्यं मार्चमासात् परं सर्वोच्चस्तरः १३२६.६१ इत्येव अपि तीव्ररूपेण वर्धितः ।

अस्मिन् वर्षे फेब्रुवरीमासे अमेरिकी-डॉलरस्य विरुद्धं २६ वर्षाणां न्यूनतमं विपर्ययः अस्ति, अतः अस्य वर्षस्य निम्नतमस्य मूल्यात् १०% वृद्धिः अभवत् । एकमासस्य अन्तः प्रायः ५% वृद्धिः अभवत् ।

निवेशकाः पुनः व्यवस्थां कुर्वन्ति

यथा यथा फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः विभक्तिबिन्दुः स्थापितः, निवेशकानां जोखिमस्य भूखः महत्त्वपूर्णतया वर्धिता, अन्तर्राष्ट्रीयनिधिः अपि स्थानान्तरणं त्वरयन्ति यथा, वैश्विक-स्टॉक-निधिः, बिटकॉइन-आदि-जोखिम-सम्पत्तयः च बृहत्-प्रमाणेन पूंजी-प्रवाहं आकर्षितवन्तः, उदयमान-विपण्येषु पुनरागमनस्य प्रवृत्तिः च विशेषतया स्पष्टा अस्ति

२६ अगस्त दिनाङ्के एशियायां शेयरबजारेषु सामान्यतया वृद्धिः अभवत्, यत्र बेन्चमार्कसूचकाङ्कः MSCI एशिया इमर्जिंग मार्केट्स् सूचकाङ्कः ०.७५% वर्धितः, एकमासे नूतनं उच्चतमं स्तरं प्राप्तवान्, तथा च हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः प्रायः १% वर्धितः बिटकॉइनस्य मूल्यमपि एकस्मिन् समये १.२% वर्धितम्, गतसप्ताहस्य वृद्धिः ७.४% यावत् अभवत् ।

"एषः पावेलस्य प्रथमः आधिकारिकः डोविश-स्थितिः अस्ति । मम विश्वासः अस्ति यत् वैश्विक-जोखिम-सम्पत्त्याः कृते सकारात्मक-प्रोत्साहनस्य अपेक्षा कर्तुं शक्यते। किं बहुमूल्यं धातुः, वस्तुः वा वैश्विक-शेयर-बजारः वा, ते सर्वे व्याज-दरस्य अपेक्षा-स्थापनेन लाभं प्राप्नुयुः cut by the Federal Reserve." Huafu Securities इत्यस्य मुख्यरणनीतिज्ञः Zhu Bin इत्यस्य मतं यत् फेडस्य मनोवृत्तौ परिवर्तनं दृष्ट्वा वैश्विकसम्पत्तौ प्रभावः मुख्यतया हरपक्षे एव भवति। विशेषतः यदि फेड् व्याजदरेषु कटौतीं करोति तर्हि वैश्विकसम्पत्त्याः हरपक्षः लघुः भवति, अर्थव्यवस्थायाः मृदु-अवरोहणस्य सन्दर्भे (अर्थात् गणकपक्षः स्थिरः तिष्ठति) वैश्विकसम्पत्त्याः मूल्येषु ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते यतः चीनस्य पूंजीपरियोजनानि अद्यापि पूर्णतया न उद्घाटितानि, फेडस्य व्याजदरे कटौतीं प्रति ए-शेयरस्य प्रतिक्रिया तुल्यकालिकरूपेण दुर्बलं भविष्यति, परन्तु अद्यापि ते वैश्विकसम्पत्त्याः उदयस्य अनुसरणं करिष्यन्ति इति अपेक्षा अस्ति।

व्याजदरकटनचक्रस्य अन्तर्गतं हाङ्गकाङ्गस्य स्टॉक्स् अधिकं लचीलाः भवन्ति, विशेषतः वृद्धिक्षेत्रं, येन हाङ्गकाङ्गस्य स्टॉक्स् तेषु क्षेत्रेषु अन्यतमः भवितुम् अर्हति येषु सर्वाधिकं लाभः भवति ज्ञातव्यं यत् फेडरल् रिजर्व् इत्यनेन व्याजदरवृद्धेः अस्य दौरस्य आरम्भस्य अनन्तरं २०२१ तमस्य वर्षस्य आरम्भे हाङ्गकाङ्गस्य स्टॉक्स् चरमपर्यन्तं गतः, ततः मुख्यधारासूचकाङ्कानां अधिकतमः क्षयः प्रायः ५०% यावत् अभवत् प्रायः ७०%, वैश्विकमूल्यांकनविषादः अभवत् । अस्य कारणात् दक्षिणदिशि निधिः अस्मिन् वर्षे आरम्भात् एव क्रयविक्रयं कुर्वन्ति २०२२ तमस्य वर्षस्य सम्पूर्णस्य कृते ३८६.३ अब्ज डॉलरः ।

मिन्शेङ्ग सिक्योरिटीजस्य रणनीतिकविश्लेषकः मौ यिलिंग् इत्यनेन एकस्मिन् शोधप्रतिवेदने दर्शितं यत् ए-शेयर-निवेशकानां कृते वर्तमान-घरेलु-जोखिम-मुक्त-व्याज-दरः एव पूर्वमेव न्यूनः अस्ति, यस्य परिणामेण विदेशेषु-जोखिम-मुक्त-व्याज-दरेषु शुद्ध-क्रयणेषु च अन्तरं भवति by overseas investors since October 2023. सम्बन्धः अस्थिरः अभवत् । फेडस्य व्याजदरे कटौतीमार्गः स्पष्टः भवति ततः परं, यथा यथा अमेरिकी-अचल-सम्पत्-बाजारः पुनः स्वस्थः भवति तथा च वैश्विक-निर्माण-क्रियाकलापस्य अनुपातः वर्धते, तथैव भौतिक-उपभोगस्य वृद्धिः निश्चिता भविष्यति, यदा तु चीनस्य संसाधन-उत्पादकाः अद्यापि आपूर्ति-बाधायां स्वस्य उत्पादन-क्षमतायाः मूल्यं न्यूनीकरोति .

बहुमूल्यधातुमूल्यानि वर्धन्ते

अगस्तमासस्य २६ दिनाङ्के फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीयाः प्रत्याशायां वैश्विकमूल्यानां मूल्येषु उच्छ्रितः अभवत्, यत्र आधारधातुः सर्वत्र वर्धितः, अधिकांशः कृष्णवर्णीयवस्तूनाम् अपि वृद्धिः अभवत् तेषु अन्तर्राष्ट्रीय-स्पॉट्-सुवर्णस्य मूल्यं प्रति औंसं २५२० अमेरिकी-डॉलर् अतिक्रान्तम्, कोमेक्स-सुवर्णस्य वायदा प्रति औंसं २५६० अमेरिकी-डॉलर्-अधिकं च अभवत् । रजतविपणनं अपि प्रबलम् अस्ति अन्तर्राष्ट्रीयरजतस्थानं सफलतया ३० अमेरिकीडॉलर्/औंसस्य चिह्नं अतिक्रान्तवान्, तथा च COMEX रजतस्य वायदा ३०.६० अमेरिकीडॉलर्/औंसं प्राप्तवान्। घरेलुविपण्ये रजतवायदस्य मुख्यसन्धिः प्रायः ३%, सुवर्णवायदायाः मुख्यसन्धिः ०.९१% च वर्धितः ।

सम्प्रति निधिप्रबन्धकानां सुवर्णस्य वृषभदावः चतुर्वर्षेभ्यः अधिकेभ्यः उच्चतमस्तरं प्रति कूर्दितवान् अस्ति। अमेरिकी-वस्तुभविष्यव्यापार-आयोगेन (CFTC) प्रकाशितस्य नवीनतमस्य स्थिति-रिपोर्टस्य अनुसारं २० अगस्त-पर्यन्तं हेज-फण्ड्-इत्यादीनां बृहत्-सट्टाबाजानां सुवर्णस्य शुद्ध-दीर्घ-स्थानानि ७.८% वर्धयित्वा २३६,७४९ यावत् अभवन्, यत् २०२० तमस्य वर्षस्य आरम्भात् सर्वोच्चस्तरः अस्ति .

तदतिरिक्तं वैश्विकसुवर्णसङ्घस्य आँकडानुसारं वैश्विकसुवर्ण ईटीएफ-संस्थाः २०२२ तमस्य वर्षस्य एप्रिल-मासात् परं स्वस्य सशक्ततममासस्य अनुभवं कृतवन्तः, येन जुलै-मासे ३.७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां पूंजीप्रवाहः आकर्षितः, येन पूंजीप्रवाहस्य तृतीयः मासः अभवत् तेषु पाश्चात्यदेशेभ्यः पूंजीप्रवाहः अग्रणीः अभवत्, येन वैश्विकसुवर्णस्य ईटीएफ-समूहानां कुलसम्पत्तिः २४६ अब्ज अमेरिकी-डॉलर्-रूप्यकाणि यावत् अभवत् ।

तियानहोङ्ग् शङ्घाई गोल्ड ईटीएफ फीडर फण्ड् इत्यस्य कोषप्रबन्धकः शा चुआन् इत्यस्य मतं यत् प्रथमव्याजदरे कटौतीयाः अनन्तरं सुवर्णस्य वास्तविकप्रवृत्तिः प्रकटितुं शक्नोति, विशेषतः यदि तस्य सह भूराजनीतिकसङ्घर्षाणां विस्तारः भवति, यत् सुवर्णस्य उदयं अधिकं प्रवर्धयितुं शक्नोति मूल्यानि मध्यमदीर्घकालीनरूपेण, सम्प्रति अन्तर्राष्ट्रीयसम्बन्धेषु अद्यापि टकरावस्य वर्चस्वं वर्तते, अमेरिकीऋणसमस्या निरन्तरं वर्तते, विश्वसंरचना विविधीकरणस्य दिशि विकसिता अस्ति, तथा च विभिन्नदेशानां केन्द्रीयबैङ्काः अद्यापि स्वसुवर्णधारणं वर्धयिष्यन्ति इति अपेक्षा अस्ति