समाचारं

एसटीओ मेट्रो इत्यस्य एकः वरिष्ठः कार्यकारी ५० वर्षे स्वर्गं गतः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्याः सूचीकृतस्य कम्पनीयाः एकः कार्यकारी दुर्भाग्येन स्वर्गं गतः!

अगस्तमासस्य २६ दिनाङ्के अपराह्णे एसटीओ मेट्रो इत्यनेन कम्पनीयाः कार्यकारी उपमहाप्रबन्धकः तियान यिफेङ्ग् इत्यस्य दुर्भाग्येन २०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के आकस्मिकरोगस्य कारणेन निधनं जातम् ।

सूचना दर्शयति यत् एसटीओ मेट्रो इत्यस्य स्थापना १९९२ तमे वर्षे जूनमासस्य १२ दिनाङ्के अभवत्, १९९४ तमे वर्षे फरवरीमासे २४ दिनाङ्के सूचीबद्धा अभवत् स्टॉकमूल्यानां दृष्ट्या अगस्तमासस्य २६ दिनाङ्कपर्यन्तं एसटीओ मेट्रो प्रतिशेयरं ६.९९ युआन् इति मूल्ये बन्दः अभवत्, यस्य कुलविपण्यमूल्यं ३.३ अरब युआन् अभवत् ।

कार्यकारिणी अस्वस्थतायाः कारणात् स्वर्गं गतः

अगस्तमासस्य २६ दिनाङ्के अपराह्णे एसटीओ मेट्रो इत्यनेन कम्पनीयाः कार्यकारी उपमहाप्रबन्धकः तियान यिफेङ्ग् इत्यस्य दुर्भाग्येन २०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के आकस्मिकरोगस्य कारणेन निधनं जातम् ।

कम्पनीयाः कथनमस्ति यत् कम्पनीयाः वरिष्ठकार्यकारीरूपेण स्वस्य कार्यकाले तियान यिफेङ्गमहोदयः परिश्रमपूर्वकं कार्यं कृतवान्, स्वकर्तव्यं निर्वहति स्म, कम्पनीयाः वरिष्ठकार्यकारीरूपेण स्वस्य कर्तव्यं दायित्वं च अन्तःकरणेन निर्वहति स्म, कम्पनीयाः व्यावसायिकविकासे महत्त्वपूर्णं योगदानं च दत्तवान् कम्पनीयाः निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारीः, सर्वे कर्मचारी च कम्पनीयाः स्थायिस्वस्थविकासाय प्रतिबद्धाः भविष्यन्ति।

कम्पनीयाः निदेशकमण्डलं तियान यिफेङ्गमहोदयस्य प्रयत्नस्य योगदानस्य च कृते हार्दिकं आभारं प्रकटयति कम्पनीयाः निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः, सर्वे कर्मचारिणः च श्री तियान यिफेङ्गस्य मृत्योः विषये गभीरं शोकसंवेदनां प्रकटयन्ति।

एसटीओ मेट्रो इत्यनेन प्रकाशितानां पूर्वघोषणानुसारं तियान यिफेङ्गस्य जन्म १९७४ तमे वर्षे मेमासे अभवत्, तस्य स्नातकपदवी, अभियांत्रिकीशास्त्रे स्नातकोत्तरपदवी, वरिष्ठाभियंता इति उपाधिः च अस्ति जून २०१२ तः दिसम्बर २०१६ पर्यन्तं सः शङ्घाई मेट्रो द्वितीयसञ्चालनकम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकरूपेण कार्यं कृतवान्, २०१६ तमस्य वर्षस्य अगस्तमासपर्यन्तं सः शङ्घाई शेंकाई सार्वजनिकपरिवहनसञ्चालनप्रबन्धनकम्पनीयाः उपाध्यक्षरूपेण (कार्यप्रभारी)रूपेण कार्यं कृतवान् ., Ltd ., लि.

मेट्रो प्रॉपर्टी इत्यनेन औद्योगिकव्यापारिकपरिवर्तनानि सम्पन्नानि सन्ति

तस्मिन् एव दिने मेट्रो प्रॉपर्टीज इत्यस्य औद्योगिकव्यापारिकपरिवर्तनानां समाप्तेः विषये अपि घोषणा जारीकृतवती यत् घोषणया ज्ञातं यत् कम्पनी मेट्रो प्रॉपर्टीजस्य इक्विटीपरिवर्तनस्य औद्योगिकव्यापारिकपञ्जीकरणं अद्यैव सम्पन्नवती अस्ति।

अस्मिन् वर्षे जूनमासे एसटीओ मेट्रो इत्यनेन संचालकमण्डलस्य पर्यवेक्षकमण्डलस्य च सभा आयोजिता, तथा च कम्पनीयाः प्रमुखसंपत्तिपुनर्गठनक्रयणानां तत्सम्बद्धानां व्यवहारानां च विषये प्रासंगिकसंकल्पानां समीक्षा कृता, अनुमोदनं च कृतम् कम्पनी शङ्घाई मेट्रो इत्यस्य ५०% भागं क्रीतवती इलेक्ट्रॉनिक प्रौद्योगिकी कं, लिमिटेड द्वारा अपने नियंत्रक भागधारक, शंघाई एसटीओ मेट्रो समूह कं, लिमिटेड इक्विटी, शंघाई मेट्रो रखरखाव तथा गारंटी कं, लिमिटेड द्वारा धारित मेट्रो सम्पत्तिओं के इक्विटी के 51% क्रय।

एसटीओ मेट्रो इत्यनेन उक्तं यत् अस्य औद्योगिकव्यापारिकपञ्जीकरणपरिवर्तनस्य विषयवस्तु अस्ति यत् भागधारकाः मूलशंघाई मेट्रो मेण्टेनेन्स् एण्ड् सिक्योरिटी कम्पनी लिमिटेड् इत्यस्मात् शङ्घाई मेट्रो मेण्टेनन्स एण्ड् सिक्योरिटी कम्पनी लिमिटेड् तथा च शङ्घाई एसटीओ मेट्रो कम्पनी, लिमिटेड, तथा इक्विटी संरचना मूल शंघाई मेट्रो अनुरक्षण तथा सुरक्षा कं, लिमिटेड द्वारा धारिता अस्ति 100% भागेभ्यः, शंघाई Shuntong मेट्रो कं, लिमिटेड 51% धारयति, तथा शंघाई मेट्रो अनुरक्षण तथा गारण्टी कं, लिमिटेड इत्यस्य ४९% भागः अस्ति ।

शुन्टोङ्ग मेट्रो इत्यनेन २०१९ तमे वर्षे एकं प्रमुखं सम्पत्तिपुनर्गठनं कृतम् अस्ति तथा च शेनकाई कम्पनीयाः ५१% भागाः क्रीताः स्वयमेव चालयितुं मेट्रोसेवाः प्रदास्यामः वयं रेलयानयानस्य त्रयः भिन्नाः प्रकाराः कृते परिचालनं अनुरक्षणं च प्रबन्धनसेवाः प्रदामः: विमानस्थानकस्य द्रुतपारगमनव्यवस्था तथा ट्राम।

सम्प्रति एसटीओ मेट्रो निम्नलिखित मुख्यव्यापारेषु संलग्नः अस्ति : सार्वजनिकपरिवहनसञ्चालनम् अनुरक्षणप्रबन्धनव्यापारः, नवीन ऊर्जासम्बद्धव्यापारः, वित्तीयपट्टेदानं तथा वाणिज्यिककारकीकरणव्यापारः। तथा च शेंकाई कम्पनीद्वारा शङ्घाई मेट्रो पुजियाङ्ग रेखा, सोङ्गजियाङ्ग ट्राम, पुडोङ्ग विमानस्थानक एमआरटी परियोजना च संचालयति । २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने दर्शितं यत् कम्पनीयाः मुख्यव्यापार-आयः अत्र अस्ति: परिचालन-रक्षण-प्रबन्धनं ७०.३९%, वित्तीय-पट्टे-व्यापारिक-कारकीकरणं २१.०७%, तथा च नवीन-ऊर्जा ८.४९%

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रतिवेदने दर्शितं यत् एसटीओ मेट्रो इत्यनेन प्रथमत्रिमासे ९२.८९८७ मिलियन युआन् राजस्वं प्राप्तम्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १३.१५२ मिलियन युआन् आसीत्, वर्षे वर्षे; वर्षे २३.३७% न्यूनता अभवत् ।