समाचारं

"अ-कर्मचारिणः" इत्यस्मात् आरभ्य भारी-नौका-उपकरणानाम् विकासे विदेशीय-एकाधिकार-भङ्गस्य पृष्ठतः स्थितः युवकः यावत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-नगरस्य हुआङ्गपु-नद्याः तटे देशस्य कृते महत्त्वपूर्णानां उच्चस्तरीयजहाजानां परिकल्पनायाः उत्तरदायी एकः इकाई अस्ति - चीनराज्यस्य जहाजनिर्माणनिगमस्य (अतः परं "७०८तमं संस्थानम्" इति उच्यमानस्य ७०८तमं शोधसंस्थानम् । ). मम देशस्य प्रथमं व्यावसायिकं ध्रुवीयवैज्ञानिकसंशोधनं हिमभङ्गकं "Xuelong 2", विश्वस्य प्रथमं 23,000-टन-एलएनजी (तरलीकृतप्राकृतिकगैस)-सञ्चालितं कंटेनर-जहाजं, "द्वीप-निर्माण-कलाकृती" Tiankun स्वयमेव चालितं कटर-चूषण-ड्रेजरं... एते सन्ति महत्त्वपूर्णानि शस्त्राणि महाशक्तयः , सर्वाणि संस्थायाः परिकल्पितानि।
अद्यैव चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातारः चीनराज्यस्य जहाजनिर्माणनिगमस्य भ्रमणं कृत्वा जहाजस्य भारीसाधनानाम् पृष्ठतः युवानां वैज्ञानिकसंशोधकानां कथाः आविष्कृतवन्तः। ७४ वर्षाणां इतिहासस्य अस्मिन् शोधविकाससंस्थायां "चीनीजहाजनिर्माणस्य पालना" इति नाम्ना प्रसिद्धे युवानां पीढयः विदेशीयैकाधिकारं भङ्ग्य सम्पूर्णवैज्ञानिकप्रौद्योगिकीनवाचारव्यवस्थायाः निर्माणस्य महत्त्वपूर्णं कार्यं स्कन्धे वहन्ति
"लोकान्तस्य" "वक्तुं अधिकारः" ।
अस्मिन् वर्षे जूनमासस्य २४ दिनाङ्के मम देशेन स्वतन्त्रतया परिकल्पितं निर्मितं च नूतनपीढीयाः हिमभङ्गं शोधनौकं "Polar" इति गुआङ्गझौ-नगरे वितरितम् । ध्रुवीयहिमभङ्गद्वयस्य "Xuelong" तथा "Xuelong 2" इत्येतयोः पश्चात् मम देशेन वितरितं तृतीयं व्यावसायिकं ध्रुववैज्ञानिकसंशोधनपोतं अस्ति । ध्रुवप्रदेशे एतानि त्रीणि महाशक्तयः गुरुपात्राणि सर्वाणि ७०८ द्वारा परिकल्पितानि आसन् ।
"ध्रुवीय-अभियानेषु जहाजाः प्रथमं गच्छन्ति। जहाजान् विना जनाः ध्रुवं गन्तुं, (वैज्ञानिक-संशोधनस्य) स्टेशनं निर्मातुं न शक्नुवन्ति, अन्तर्राष्ट्रीय-ध्रुवीय-सम्मेलनस्य सम्मेलन-कक्षे अपि प्रवेशं कर्तुं न शक्नुवन्ति, यत् राष्ट्रिय-जहाजम् अस्ति design master and chief expert of the 708 Institute, said, जहाजस्य डिजाइनमेजरेषु वैश्विकनौयानस्य विषये विविधपाठ्यपुस्तकानां आवरणेषु "ध्रुवीयक्षेत्रं विहाय" इति स्पष्टतया सूचितं भविष्यति। तस्य ध्रुववैज्ञानिक-अभियानस्य उपकरणानि सन्ति वा, ध्रुववैज्ञानिक-अभियानेषु गन्तुं शक्नोति वा इति देशस्य वैज्ञानिक-संशोधन-बलस्य महत्त्वपूर्णं प्रतिबिम्बम् अस्ति
वर्षेषु वु गैङ्गः तस्य युवानां ध्रुवीयसाधननिर्मातृणां दलेन च "परिचय-पाचन-अवशोषण-पुनः नवीनता" इति शोधविकासप्रतिरूपं स्थापितं ते पुरातनकालीन-अनुसन्धान-विकास-निर्माण-प्रक्रियायाः उपयोगं न कुर्वन्ति, भङ्गं च केन्द्रीभवन्ति "अटित" प्रमुखप्रौद्योगिकीनां माध्यमेन।
प्रथमः "Xuelong" युक्रेनदेशात् आयातितः तथा च 708 संस्थानेन परिवर्तितः डिजाइनः च एकः हल्कः हिमखण्डः आसीत् यस्य निरन्तरहिमभङ्गक्षमता 1 मीटर् इत्यस्मात् न्यूना आसीत्; क्षमता प्रायः १.५ मीटर् भवति । अस्माकं देशस्य वैज्ञानिकसंशोधकाः २० वर्षाणाम् अधिकं समयं हिमभङ्गक्षमतायां ०.५ मीटर् यावत् सुधारं कृतवन्तः ।
वु गैङ्ग इत्यनेन प्रकटितं यत् वर्तमानकाले उच्चस्तरीयः भारी-भारयुक्तः हिमखण्डः विकासः अस्ति -temperature high-strength steel, outer plate coating स्तर तथा न्यूनतापमान उच्च-सटीकता-नेविगेशन इत्यादिषु सर्वेषु पक्षेषु सफलतां प्राप्तुं सर्वेषां दलानाम् संयुक्तप्रयत्नस्य आवश्यकता भवति।
सटीकपरीक्षणदत्तांशं प्राप्तुं प्रथमश्रेणीयाः ध्रुववैज्ञानिकसंशोधनसाधनस्य विकासाय च ७०८ तमे संस्थायाः वैज्ञानिकसंशोधकाः मम देशे अण्टार्कटिक-अण्टार्कटिक-देशयोः अनेकेषु वैज्ञानिक-अभियानेषु भागं गृहीतवन्तः येन ध्रुव-वैज्ञानिक-संशोधन-जहाजानां संचालन-स्थितीनां वास्तविक-आवश्यकतानां च अवगमनं भवति स्म बिन्दुः । "इयं मम देशे ध्रुववैज्ञानिकसंशोधनक्षेत्रे विशेषज्ञस्य शिक्षाविदस्य झाङ्ग बिङ्ग्यानस्य पीढीतः विरासतां प्राप्ता अस्ति। केवलं उपयोक्तृणां वास्तविकआवश्यकतानां अवगमनेन एव वयं यथार्थतया व्यावहारिकं विश्वसनीयं च हिमभङ्गं वैज्ञानिकसंशोधनजहाजं विकसितुं परिकल्पयितुं च शक्नुमः। वू गङ्गः अवदत्।
अतिबृहत् कंटेनर-जहाजाः जापान-दक्षिणकोरिया-देशयोः एकाधिकारं भङ्गयन्ति
हिम-भङ्ग-वैज्ञानिक-संशोधन-पोतानां इत्यादीनां विशेष-जहाजानां अतिरिक्तं, अन्तिमेषु वर्षेषु चीनीय-नौका-कम्पनयः अपि अति-बृहत्-कंटेनर-जहाजानां स्पर्धायां भागं गृहीतवन्तः, ये नागरिक-जहाजानां क्षेत्रे अवश्यमेव भवितव्याः सन्ति विगतवर्षद्वये यथा यथा जहाजस्वामिनः मालवाहनस्य दराः महतीं वर्धन्ते तथा तथा कंटेनरजहाजानां आदेशाः अपि वर्धिताः ।
२०१० तमे वर्षात् पूर्वं ७०८ संस्थानं अति-बृहत् कंटेनर-जहाजानां कृते ० डिजाइन-आदेशं प्राप्तवान् world are गृहे समाविष्टः अभवत्।
७०८ तमे संस्थायाः कंटेनरजहाजनिर्माणस्य युवा विशेषज्ञः चू शाओवेई अद्यापि विश्वस्य शीर्षस्थस्य जहाजस्वामिकम्पन्योः बोलीसमागमे यत् लज्जाजनकं दृश्यं सम्मुखीकृतवान् तत् स्मरणं करोति २००७ तमे वर्षे ७०८ तमे संस्थायाः युवानां समूहस्य डिजाइनयोजना आसीत्, परन्तु तेषां प्रदर्शनं नासीत्, बोलीदस्तावेजं सज्जीकर्तुं योग्याः न आसन् इति कारणतः ते केवलं "अकर्मचारिणः" इति "अध्ययनार्थं" बोलीसम्मेलनस्थले प्रवेशं कर्तुं शक्नुवन्ति स्म । . तस्मिन् समये प्रत्येकं बोलीं याचयितुम् गच्छन्ति स्म तदा तेषां "विनयपूर्णाः किन्तु असहायः" अस्वीकाराः प्राप्यन्ते स्म ।
"अस्माकं युवानः परिश्रमं कुर्वन्ति, पुनः पुनः असफलाः भवन्ति, पुनः आरम्भं कर्तुं साहसं च संग्रहयन्ति इति चू शाओवेई अवदत् यत् वयं तस्मिन् समये सहस्राणि रेखाचित्राणि आकर्षितवन्तः यावत् २००८ तमे वर्षे पनामा-नहरस्य विस्तारः न कृतः, युवानां कृते अवसराः आगच्छन्ति .
डिजाइन-दलेन जहाजस्य विस्तारः ४२.८ मीटर् तः ४८.२ मीटर् यावत् विस्तारितः, तथा च नवीनरूपेण निवासस्थानानि, चिमनी च "द्वयोः द्वीपयोः" विन्यासे विभक्तम् एतेन प्रकारेण ७०८ संस्थायाः डिजाइनसूचकाः समानजहाजप्रकाराणाम् अपेक्षया बहु उच्चाः भवन्ति । ५.४ मीटर् व्यासस्य एषः विस्तारः सरलः प्रतीयते, परन्तु वस्तुतः एतत् समग्रशरीरं प्रभावितं करोति: सम्पूर्णं जहाजसंरचना, परिपथाः, मालवाहकक्षमता, शक्तिः इत्यादयः मापदण्डाः तदनुसारं परिवर्तयितव्याः
पूर्वं कस्यापि डिजाइनकम्पन्योः एतादृशं महत् परिवर्तनं कर्तुं साहसं न कृतवती आसीत् । वर्षद्वयानन्तरं २०१० तमे वर्षे एतेन साहसिकरूपेण डिजाइनेन संस्था ७०८ मम देशस्य अतिबृहत् कंटेनरजहाजानां डिजाइनं ० तः १ पर्यन्तं सफलतां प्राप्तवान्
चू शाओवेई इत्यनेन पत्रकारैः उक्तं यत् अद्यपर्यन्तं अतिबृहत् कंटेनरजहाजानां युवा अनुसंधानविकासदलः, यः निरन्तरं नूतनं रक्तं पुनः पूरयति, सः अद्यापि विश्वस्य अत्याधुनिकानाम् डिजाइनानाम् आव्हानं करोति। २०१५ तमे वर्षे ते अतीव अवगताः आसन् यत् अनेके बन्दरगाहाः उच्च-उत्सर्जन-अति-बृहत्-जहाजानां कृते "नो-स्टॉप्-आदेशाः" निर्गन्तुं आरब्धवन्तः, तथा च पारम्परिक-डीजलस्य स्थाने एलएनजी-विषये सत्यापनम् अनुसन्धानं च निर्णायकरूपेण प्रारब्धवन्तः चल-पूरण-स्थानकानि सत्यापयन्ति।
एलएनजी-इत्यस्य अतिरिक्तं जलवायु-ऊर्जा-सञ्चय-जहाजानां विषये अपि तेषां संशोधनं आरब्धम् अस्ति । "समयः परिवर्तते, उपयोक्तृणां आवश्यकताः अपि परिवर्तन्ते। अस्माकं अधिका अग्रे-दृष्टिः भवितुमर्हति तथा च अग्रिम-पीढीयाः जहाजानां शोधस्य, भण्डारस्य च योजना पूर्वमेव भवितुमर्हति।"
“देशे यत्किमपि अभावः अस्ति तस्य विषये संशोधनम्”
संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे आरभ्य चीनराज्यस्य जहाजनिर्माणनिगमेन नूतनानां उत्पादकशक्तीनां संवर्धनं विकासं च त्वरितम् अभवत् तथा च नेत्रयोः आकर्षकं "रिपोर्ट् कार्ड्" प्रदत्तम्। समूहेन प्रमुखदेशानां कृते महत्त्वपूर्णानि उपकरणानि वितरितानि यथा नवीन-पीढीयाः हिम-भङ्ग-संशोधन-जहाजः "पोलर", बहुविध-पञ्चम-पीढीयाः १७४,००० घनमीटर्-एलएनजी-वाहकाः, तथा च ९३,००० घनमीटर्-अतिबृहत् द्रवीकृत-गैस-वाहकाः (VLGC) signed a creation order उच्चतममूल्येन सह नूतनः जहाज-आदेशः, विश्वस्य बृहत्तमानां २७१,००० घनमीटर्-एलएनजी-जहाजानां १८ जहाजानां आदेशः, समूहेन निर्मितः "ऐडा·मोडु" जनवरीमासे प्रथमयात्रायाः अनन्तरं ५० तः अधिकानि यात्रानि सफलतया संचालितवान् १, २०२४ , २२०,००० तः अधिकानां घरेलुविदेशीयानां अतिथिनां सेवां कुर्वन्...
संस्थान ७०८ इत्यस्य युवानां दृष्टौ “देशे यत्किमपि अभावः अस्ति तस्य अध्ययनं कुरुत” इति तेषां निरन्तरविरासतां नवीनतायाः च चालकशक्तिः अस्ति
सम्प्रति मम देशस्य ११% विद्युत् उत्पादनं वायुशक्त्या, ११% वायुशक्तिः समुद्रात् च भवति । वैश्विकपवनऊर्जापरिषदः आँकडानि दर्शयन्ति यत् अपतटीयपवनशक्तिक्षेत्रे वैश्विकनिवेशः २०२० तमे वर्षे प्रथमवारं अपतटीयतैलगैसयोः निवेशं अतिक्रान्तवान् । तेषु चीनदेशस्य आधिपत्यं विद्यमानस्य एशिया-प्रशान्तप्रदेशस्य विकासस्य दरः द्रुततरः अस्ति ।
"पूर्वं पवनशक्तिस्थापनसाधनानाम् अपेक्षया पवनचक्राणां विकासः द्रुततरः आसीत्, परन्तु अधुना चतुर्थपीढीयाः मञ्चः 'छत'स्तरं प्राप्तवान्। अस्माकं निर्माणसाधनं अन्ततः विश्वस्य अग्रणीं प्राप्तवान् the 708th Institute, followed the national ship design master, Seventh 〇Fei Long, अष्टमस्य प्रौद्योगिकीसंस्थायाः मुख्यविशेषज्ञः, अपतटीयपवनशक्तिस्थापनमञ्चं विकसयति
सितम्बर २०२२ तमे वर्षे मुख्यनिर्मातृरूपेण चेङ्ग वेइजी इत्यनेन सह २००० टनभारस्य स्वयमेव उन्नतीकरणं स्वचालितं च एकीकृतं अपतटीयपवनशक्तिस्थापनमञ्चं वितरितम् अस्ति, यत् मम देशस्य प्रथमं स्वतन्त्रं शोधं विकासं च डिजाइनं च अस्ति बौद्धिकसम्पत्त्याः अधिकारः स्वयमेव उन्नतः पवनशक्तिस्थापनमञ्चः गहनसमुद्रस्य पवनक्षेत्रस्य तथा बृहत् मेगावाट् अपतटीयपवनचक्रस्य स्थापनायाः आवश्यकतां पूरयितुं शक्नोति अन्यत् ५,००० टनभारयुक्तं अपतटीयस्वचालितं क्रेनजहाजं "लोहनिर्माणम् ०१" अपि वितरितं भविष्यति २०२४ तमस्य वर्षस्य समाप्तेः पूर्वं ।
तदतिरिक्तं फेरोन् इत्यस्य नेतृत्वे दलेन सर्वेषां अपतटीय-क्रेन्-जहाजानां, केबल-विस्थापन-जहाजानां, परिचालन-रक्षण-जहाजानां च डिजाइनं कृतम् । २०२४ तमस्य वर्षस्य अन्ते ७०८ संस्थायाः डिजाइनं कृत्वा वितरितं अपतटीयपवनशक्तिनिर्माणसाधनानाम् नवीनपीढी प्रतिवर्षं मम देशस्य अपतटीयपवनविद्युत्स्थापनबाजारस्य कृते प्रायः १,००० अपतटीयपवनचक्राणां स्थापनाक्षमतां प्रदातुं समर्थः भविष्यति
"एतानि उपकरणानि क्रयणेन क्रेतुं न शक्यन्ते। वयं केवलं युवानां जहाजनिर्मातृणां पीढीनां उपरि अवलम्बितुं शक्नुमः यत् ते निरन्तरं उत्तराधिकारं प्राप्तुं नवीनतां च प्राप्नुमः। 'राष्ट्रीयजहाजनिर्माणम्' अस्माकं परममार्गः अस्ति।
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता वांग येजी स्रोतः चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया