समाचारं

जिउकुआन्-नगरे नूतनानि ड्रोन्-कृत्रिम-वृष्टि-निरीक्षण-क्रियाकलापाः सन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं नगरे नूतनं ड्रोन् कृत्रिमवृष्टिनिरीक्षणक्रियाकलापः आयोजितः
दैनिक गंसु समाचार, 27 अगस्त जिउकुआन् दैनिक (जिउकुआन् रोङ्ग मीडिया रिपोर्टर झाओ ज़िवेई) इत्यस्य अनुसारं २६ अगस्त दिनाङ्के नगरीयमौसमविज्ञानब्यूरो इत्यनेन सुझौमण्डलस्य डोङ्गडोङ्ग-नगरस्य प्रकाशविद्युत्पार्के कृत्रिमरूपेण वर्षा वर्धयितुं नूतनस्य TX-G500A-05 ड्रोनस्य अवलोकनकार्यक्रमः आयोजितः
आयोजनस्थले पर्यवेक्षकाः पृष्ठभूमिदत्तांशं दृष्ट्वा स्थले प्रश्नोत्तरं च दृष्ट्वा नूतनस्य TX-G500A-05 ड्रोनस्य कार्यक्षमतायाः परिचालनपरिणामानां च विषये अधिकं ज्ञातवन्तः। कर्मचारिणः स्थले एव ड्रोनस्य परिचालनमार्गस्य, क्षेत्रस्य, ऊर्ध्वतायाः च परीक्षणं कृतवन्तः, वर्षावर्धनसञ्चालनप्रक्रियायाः प्रदर्शनं कृतवन्तः, पारम्परिकवृष्टिवर्धनसञ्चालनेषु ड्रोन्-इत्यस्य लाभं प्रदर्शितवन्तः, भविष्ये कृत्रिमवृष्टिवर्धनसञ्चालनेषु तस्य क्षमता च प्रदर्शितवन्तः
अवगम्यते यत् वर्षावर्धनकार्यक्रमेषु नूतनस्य TX-G500A-05 ड्रोनस्य उपयोगः प्रान्ते प्रथमवारं भवति यत् अस्माकं नगरे पारक्षेत्रीयकृत्रिममौसमसंशोधनकार्यक्रमस्य समस्यायाः प्रभावीरूपेण समाधानं कर्तुं शक्नोति तथा च... विद्यमानाः वर्षावर्धनविमानाः भूसञ्चालनप्रणालीश्च सर्वेषु वायुक्षेत्रे, सर्वेषु समयक्षेत्रेषु, सर्वेषु च भूभागेषु कृत्रिममौसमसंशोधनस्य समर्थनस्य क्षमतां वर्धयन्तु।
प्रतिवेदन/प्रतिक्रिया