समाचारं

नीलगगने प्रफुल्लिताः छत्रपुष्पाणि पुष्पन्ति, पैराट्रूपिणः कथं स्वबलं क्षीणं कुर्वन्ति इति पश्यन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव झिन्जियाङ्ग-सैन्यक्षेत्रस्य एकेन निश्चितेन एकेन बहुविमानप्रकारस्य, बहुविषयाणां, बहुविधपैराशूटप्रकारस्य च व्यावहारिककूदप्रशिक्षणं कर्तुं अधिकारिणः सैनिकाः च संगठिताः
वायव्यगोबीनगरे कठोरवातावरणं जटिलवायुस्थितिः च अस्ति । वास्तविककूदनात् पूर्वं तप्तसूर्यस्य अधः अधिकारिणः सैनिकाः च परितः समागताः आसन् ।पैराशूटं तन्तुं, जलम्त्यजतुयन्त्राणि, नियन्त्रणं विशेषस्थितिनिबन्धनं चअनन्तरं व्यावहारिककूदनानां कृते ठोसमूलं स्थापयितुं विशेषीकरणाय परिष्काराय च विषयान् समूहेषु विभक्तुं प्रतीक्ष्यताम्।
सहस्राणि एक्शन-सिमुलेशन-प्रशिक्षणैः पैराट्रूपर्-क्रीडकानां कौशलं निखारयितुं साहाय्यं कृतम् अस्ति ।
इञ्जिनस्य गर्जनेन सह हेलिकॉप्टरेण लक्ष्यवायुक्षेत्रे अधिकारिणः सैनिकाः च आगतवन्तः । यन्त्रात् निर्गन्तुं संकेतं प्राप्य वितरणसञ्चालकः शीघ्रमेव निर्देशान् निर्गतवान् । "कूदतु! कूदतु! कूदतु..." तेषां पादौ धारयन्, नत्वा, शरीरं संकुचयन् एकः पैराट्रूपरः कूपात् बहिः कूर्दितवान्।
किञ्चित्कालानन्तरं छत्रपुष्पाणि आकाशे प्रफुल्लितवन्तः । गोबी-नद्याः उपरि अशांतवायुप्रवाहस्य, परिवर्तनशीलस्य वायुदिशायाः च सम्मुखीभूय ते शान्ततया शान्ततया च तत् सम्पादयन्ति स्म, ते स्वस्य दैनिकप्रशिक्षणसञ्चयस्य उपरि अवलम्ब्य, ते निरन्तरं टैक्सीयानस्य दिशां, अवरोहणवृत्तिं च समायोजयन्ति स्म, अन्ते च पूर्वनिर्धारितक्षेत्रे सफलतया अवतरन्ति स्म
वीरं कूर्दनं कृत्वा मातृभूमिस्य पश्चिमभागस्य उपरि आकाशे उड्डीयताम्! अग्रिमे चरणे ते बृहत् विमानसमूहपैराशूटिङ्गं, मृदुअवरोहणं च इत्यादीनां प्रशिक्षणमपि करिष्यन्ति वैज्ञानिकप्रशिक्षणपद्धतीनां माध्यमेन ते गुप्त-आक्रमणेषु, प्रवेशेषु, कुशलत्रि-आयामी-प्रक्षेपणेषु च सैनिकानाम् वास्तविक-युद्धक्षमतां व्यापकरूपेण निखारिष्यन्ति |.
प्रतिवेदन/प्रतिक्रिया