समाचारं

जनसमूहस्य भारं न वर्धयित्वा आवासपेन्शनस्य धनं कुतः आगमिष्यति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यकाले आवासस्य, पेन्शनस्य च विषयः जनमतस्य महतीं हलचलं जनयति।जनसामान्येषु सर्वाधिकं प्रचलितः प्रश्नः अस्ति यत् तेषां स्वकीयं पेन्शनं अद्यापि न निश्चिन्ता अस्ति, अतः ते गृहस्य पेन्शनं किमर्थं दातव्याः?८०-९० दशकेषु जाताः पीढयः किमर्थम् एतावन्तः दुःखिताः सन्ति ?

जनमतस्य विवादः एतावत् तीव्रः आसीत् इति कारणतः प्रासंगिकविभागाः अपि तत्कालीनव्याख्यानानि निर्गतवन्तः । एषा आवासपेंशनं जनसमूहस्य भारं न वर्धयति, व्यक्तिगतगृहेभ्यः धनं न संग्रहयति । धनं कुतः आगच्छति ? गृहे शारीरिकपरीक्षां, मरम्मतं च कर्तुं धनस्य आवश्यकता भवति । यदि जनसामान्यस्य भारः न वर्धितः तर्हि तस्य मूल्यं कः दास्यति ?

आधिकारिकवक्तव्यस्य अनुसारं पूर्वस्य आवासमरम्मतकोषस्य वर्षाणां सञ्चयस्य अनन्तरं १ खरब युआन् अधिकं शेषं सञ्चितम् अस्ति।एषा मौनराजधानीयाः विशालः परिमाणः अस्ति ।वर्षाणि यावत् धनं अव्ययितम्, अव्ययितम् च अभवत् । बैंकस्य अनुसारं देशस्य आवासमरम्मतस्य ९०% अधिकं धनं न व्ययितम्। एतत् धनं बैंकखाते स्थितं व्याजं अर्जयति, नूतनाः स्वामिनः निरन्तरं धनं ददति चेत्, धनं अधिकाधिकं सञ्चितं भवति, १ खरबं अधिकं भवति

एतत् धनं कोऽपि किमर्थं न व्यययिष्यति ? मुख्यतया एकेन कारणेन : १.आवक्षितम् अस्ति ।समुदायस्य स्वामिभिः यत् आवासरक्षणनिधिः दत्तः तस्य उपयोगः केवलं अस्य समुदायस्य परिपालनाय एव कर्तुं शक्यते । परन्तु चीनस्य नगरीकरणं केवलं ३० वर्षाणि यावत् प्रचलति । गृहं सुष्ठु अस्ति, अस्माभिः किमर्थं तस्य मरम्मतं कर्तव्यम् ? तस्य अभ्यासं कर्तुं कोऽपि इच्छुकः नास्ति। अतः धनं रक्षितम् अस्ति।

मूलनियमानुसारं २०३० तमस्य वर्षस्य अनन्तरं यावत् एतत् धनं रक्षितव्यं, तस्य उपयोगः तदा एव कर्तुं शक्यते यदा ये समुदायाः आवासरक्षणकोषे भुक्तवन्तः तेषां मरम्मतस्य आवश्यकता भवति परन्तु अधुना, नियमाः परिवर्तिताः।

आवासपेंशनं प्रवर्तते, यत् आवासरक्षणकोषस्य स्थाने भविष्यति।अयं १ खरब आवासमरम्मतकोषः आवासपेंशनव्यवस्थायां समाविष्टः अस्ति । तयोः मध्ये किं भेदः ? सरलतया वक्तुं शक्यते यत् पूर्वं विशेषप्रयोगाय निर्धारितम् आसीत् । यः समुदायः धनं ददाति, तस्य समुदायस्य कृते गृहस्य मरम्मतं भविष्यति। यदि एषः समुदायः न निर्वाह्यते तर्हि कोऽपि धनं स्पृशितुं न शक्नोति। परन्तु अधुना आवासपेंशननिधिः न निर्धारितः। अस्य उपयोगनियमाः व्यक्तिगतपेंशनव्यवस्थायाः सह पूर्णतया एकीकृताः सन्ति । किम् इत्यर्थः ? मुख्यतया द्वौ परिवर्तनौ स्तः- १.

एकं लेखानां समन्वयं कृत्वा एकीकृतरीत्या प्रबन्धनं करणीयम्, मम, तस्य वा किमपि न कृत्वा सर्वं स्थानीयसर्वकारेण पुनर्वितरितं भवति। कथं प्रयोगः करणीयः ? कस्य समुदायस्य कृते अस्य क्षेत्रीकरणं कृतम् अस्ति ? निर्णयः स्वामिनः न भवति, अपितु समग्रनियोजनाय स्थानीयसर्वकारस्य कार्यं भवति । द्वितीयं, यथा गच्छसि तथा दातव्यम्। संगृहीतं धनं वर्तमानस्य पुरातनसमुदायस्य नवीनीकरणे प्रत्यक्षतया निवेशयितुं शक्यते, पश्चात् तस्य व्ययस्य प्रतीक्षायाः आवश्यकता नास्ति । भविष्ये यदा पुरातनसमुदायस्य नवीनीकरणं भविष्यति तदा नूतनधनसङ्ग्रहः भविष्यति।

इदं पेन्शन इव अस्ति। इदमपि गृहस्य जरापरिचर्या इत्यर्थः ।

किमर्थम् एतत् कुर्वन्ति ? मुख्यकारणद्वयं स्तः- प्रथमं, केषुचित् पुरातनसमुदायेषु जीवनस्य स्थितिः खलु अधुना उत्तमः नास्ति, तेषां मरम्मतं परिवर्तनं च आवश्यकम् कश्चित् पृष्टवान् यत् यदि गृहं न सुष्ठु अस्ति तर्हि किमर्थं न ध्वंसयितव्यम् इति। अन्यः उपायः नास्ति, स्थानीयसर्वकारस्य धनं नास्ति, तस्य ध्वंसनं कर्तुं न शक्नोति। द्वितीयं, पुरातनसुधारः अचलसम्पत्विपण्यस्य विकासं पुनः उत्तेजितुं शक्नोति। अचलसम्पत् सर्वदा राष्ट्रिय-अर्थव्यवस्थायाः स्तम्भ-उद्योगेषु अन्यतमः अस्ति । नूतनं गृहविपण्यं क्रमेण संतृप्तं जातम्, भविष्ये चीनस्य स्थावरजङ्गमविपण्ये पुरातनगृहाणां नवीनीकरणं च आदर्शः भविष्यति।

नवीनीकरणस्य धनं कथं आगमिष्यति ? मुख्यतया द्वौ मार्गौ स्तः प्रथमं आवासपेंशनम् । सः १ खरब आवासमरम्मतकोषं सक्रियं कर्तुं अस्ति यत् एतत् धनं २० वर्षाणाम् अधिकं कालात् सुप्तम् अस्ति। द्वितीयं राज्यवित्तीयसहायता। नगरसुधारक्षेत्रे प्रतिवर्षं राष्ट्रियवित्तस्य बृहत् बजटं भवति केन्द्रसर्वकारस्य धनस्य बहु अभावः नास्ति, परन्तु स्थानीयसरकारानाम् धनस्य अभावः वस्तुतः अस्ति।आवासपेंशनस्य उद्देश्यं स्थानीयसरकारानाम् वित्तपोषणस्य अभावं पूरयितुं भवति।

एवं सति कस्य हानिः कस्य लाभः भवति ? पेन्शन इव एव अस्ति। १९८० तमे १९९० तमे दशके जन्म प्राप्य ये पूर्वमेव आवासस्य अनुरक्षणनिधिं दत्तवन्तः तेषां कृते पुरातनसमुदायेषु निवसन्तः सेवानिवृत्ताः पूर्वमेव आवासपेंशनस्य लाभांशं भोक्तुं शक्नुवन्ति।