समाचारं

पिण्डुओडुओ इत्यस्य सूचीकरणात् परं सर्वाधिकं क्षयः अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के पूर्वसमये पिण्डुओडुओ इत्यस्य अमेरिकी-समूहस्य मूल्ये २८.५% न्यूनता अभवत्, येन २०१८ तमे वर्षे सूचीकरणात् परं बृहत्तमं एकदिवसीयक्षयस्य अभिलेखः स्थापितः ।

अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं पिण्डुओडुओ-संस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम् ।अस्य राजस्वं ९७.१ अरब युआन् आसीत्, यत् ९९.९ अरब युआन् इति मार्केट्-अपेक्षायाः अपेक्षया न्यूनम् आसीत्, राजस्ववृद्धेः दरः वर्षे वर्षे ८६% आसीत् प्रथमत्रिमासे ४५ प्रतिशताङ्कस्य न्यूनता अभवत् ।

अन्तिमेषु वर्षेषु पिण्डुओडुओ इत्यनेन स्वस्य न्यूनमूल्यकर्तृत्वेन ई-वाणिज्यस्पर्धायां उत्तमं परिणामः प्राप्तः तस्मिन् एव काले वैश्विकव्यापारस्य विस्तारार्थं तेमु-नगरे महतीं धनं निवेशितम् अस्ति ।

अपेक्षितापेक्षया न्यूनप्रदर्शनस्य सम्मुखे पिण्डुओडुओ अध्यक्षः सह-सीईओ च चेन् लेइ विश्लेषकान् अवदत् यत् प्रतिस्पर्धा निरन्तरं भविष्यति तथा च अधिकाधिकं भयंकरं भविष्यति, उच्चराजस्ववृद्धिः च अस्थायिनी अस्ति।

चेन् लेइ इत्यनेन अर्जन-आह्वानस्य समये टेमु-महोदयस्य भविष्यस्य प्रदर्शनस्य विषये अपि चेतावनी दत्ता । सः अवदत् यत् विदेशेषु व्यापारः अन्तर्राष्ट्रीयवातावरणे अधिकं तीव्रं त्वरितं च परिवर्तनं प्राप्नोति।

ब्लूमबर्ग् इत्यनेन पूर्वं ज्ञापितं यत् यूरोपीयसङ्घः मुख्यतया टेमु इत्यादीनां चीनीयविक्रेतृणां लक्ष्यं कृत्वा ऑनलाइन क्रीतवस्तूनाम् आयातकरं परिहरितुं लूपहोल्स् बन्दं कर्तुं उद्दिश्य प्रस्तावस्य अध्ययनं कुर्वन् अस्ति। परन्तु पिण्डुओडुओ इत्यस्य वैश्विकविस्ताररणनीतिः केषुचित् विषयेषु फलं दातुं आरब्धा अस्ति, यतः २०२२ तमे वर्षे पदार्पणानन्तरं तेमु शीघ्रमेव अमेरिकादेशे सर्वाधिकं डाउनलोड् कृतेषु एप्स् मध्ये अन्यतमः अभवत्