समाचारं

चीनदेशं प्रति जापानीयानां समुद्रीभोजनपदार्थानाम् निर्यातस्य अन्तरं अन्यैः देशैः पूरितम् अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "Nikkei Asian Review" इति लेखः अगस्तमासस्य २४ दिनाङ्के, मूलशीर्षकः : एकवर्षपूर्वं जापानी-समुद्रीभोजन-उत्पादानाम् उपरि प्रतिबन्धं कृत्वा चीन-देशः एकवर्षपूर्वं (२०२३ तमस्य वर्षस्य अगस्त-मासस्य २४ दिनाङ्कात्) दक्षिण-अमेरिका-उत्पादानाम् आयातं कर्तुं आरब्धवान् जापानदेशात् उत्पन्नाः उत्पादाः (खाद्यजलजीवाः अपि सन्ति) जापानस्य फुकुशिमा परमाणुदूषितजलस्य समुद्रे निर्वहणस्य प्रभावस्य प्रतिक्रियारूपेण सन्ति अद्य चीनदेशः दक्षिण-अमेरिका-देशात्, एशिया-देशस्य अन्येभ्यः देशेभ्यः, विश्वस्य अन्येभ्यः भागेभ्यः च समुद्रीभोजनं क्रीत्वा अस्य अन्तरं पूरितवान् । चीनस्य सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् गतवर्षस्य सेप्टेम्बरमासात् अस्मिन् वर्षे जुलैमासपर्यन्तं चीनदेशस्य जलीयसमुद्रीभोजनपदार्थानाम् उत्पादानाञ्च समग्रआयातस्य वर्षे वर्षे न्यूनता अभवत्।
जापानदेशस्य फुकुशिमा-परमाणुदूषितजलस्य समुद्रे निर्वहनात् पूर्वं चीनदेशः जापानदेशात् बहुमात्रायां स्कैलप्-आदि-समुद्रीभोजनं आयातितवान् । २०२३ तमस्य वर्षस्य प्रथमाष्टमासेषु चीनदेशेन जापानदेशात् २९ कोटि डॉलरमूल्यानां "मत्स्याः अन्ये च जलीयाः अकशेरुकाः" आयाताः (sic - सम्पादकस्य टिप्पणी) । अद्यत्वे अन्ये देशाः अन्तरं पूरितवन्तः । गतवर्षस्य सेप्टेम्बरमासात् अस्मिन् वर्षे जुलैमासपर्यन्तं चीनदेशं प्रति निर्यातः क्रमशः ४२%, प्रायः १५०%, प्रायः २००% च वर्धितः
जापानस्य दाई-इची-जीवन-आर्थिक-संशोधन-संस्थायाः मुख्य-अर्थशास्त्री तोरु-निशिहामा इत्ययं कथयति यत्, "एषा स्थितिः चीन-देशेन सह अमेरिका-दक्षिण-अमेरिका-देशयोः व्यापार-आदान-प्रदानस्य सदृशी अस्ति । यदा अमेरिकी-चीन-व्यापारस्य कारणेन अमेरिका-देशात् आयातः न्यूनः अभवत् friction, imports from South America Imports are showing growth momentum "जापानसर्वकारः एतस्याः स्थितिं सुधारयितुम् प्रयतमानोऽभवत्, जापानदेशात् जलीयपदार्थानाम् आयातस्य प्रतिबन्धं हृतुं जापानीयपक्षः चीनदेशं आह्वयति स्म।" यद्यपि अद्यापि प्रासंगिकपरामर्शाः प्रचलन्ति तथापि चीनदेशस्य नीतिपरिवर्तनं प्रायः असम्भवम् । अगस्तमासस्य २३ दिनाङ्के चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् "चीनसहितस्य सर्वेषां देशानाम् खाद्यसुरक्षायाः जनस्वास्थ्यस्य च रक्षणार्थं तदनुरूपं निवारकप्रतिक्रियापरिहारं कर्तुं सर्वथा वैधं, उचितं, आवश्यकं च अस्ति
जापानी-मत्स्य-कम्पनयः अन्ये क्रेतारः अन्वेष्टुं प्रयतन्ते । जापानदेशस्य ९०% स्कैलप्स् होक्काइडो-नगरस्य कारखानात् आगच्छति, येन अमेरिका-देशं दक्षिणपूर्व-एशिया-देशं च निर्यातः वर्धितः । होक्काइडो हाकोडेट् सीमाशुल्केन उक्तं यत् अस्मिन् वर्षे जनवरी-जून-मासयोः मध्ये अमेरिका-देशं प्रति स्थानीय-स्कैलप्-निर्वाहः वर्षे वर्षे दुगुणः भूत्वा ३.६ अरब-येन् (२५ मिलियन-डॉलर्) यावत् अभवत्, वियतनाम-देशं प्रति स्कैलप्-निर्वाहः च प्रायः नवगुणः वर्धितः, ३.१ अरब-येन्-पर्यन्तं तदपि एतेषु षड्मासेषु जापानस्य समग्रं स्कैलप् निर्यातं ३७% न्यूनीकृत्य २४ अरब येन् यावत् अभवत् । सम्प्रति चीनदेशस्य स्थाने अमेरिकादेशः जापानीयानां स्कैलप्-वृक्षस्य बृहत्तमः क्रेता अभवत् । (अनुवादितः Cui Xiaodong)▲
प्रतिवेदन/प्रतिक्रिया